निर्गमनम्
17:1 इस्राएलस्य सर्वः सङ्घः ततः प्रस्थानम् अकरोत्
पापस्य प्रान्तरे, तेषां यात्रायाः अनन्तरं, आज्ञानुसारम्
परमेश् वरः रफीदीम्-नगरे निक्षिप्तवान्, प्रजानां कृते जलं नासीत्
पिबितुं ।
17:2 अतः जनाः मूसां ताडयन् अवदन्, अस्मान् तत् जलं ददातु
वयं पिबामः। मूसा तान् अवदत् , यूयं किमर्थम् मयि ताडयन्ति ? अत इति
किं यूयं परमेश् वरं परीक्षन्ते ?
17:3 तत्र जनाः जलस्य तृष्णां कुर्वन्ति स्म; प्रजाः च गुञ्जन्ति स्म
मूसा अवदत्, “किमर्थम् एतत् यस्मात् त्वया अस्मान् बहिः नीताः।”
मिस्रदेशः, अस्मान् अस्माकं बालकान् पशवान् च तृष्णायाः वधं कर्तुं?
17:4 तदा मूसा भगवन्तं आह्वयति स्म, “अहम् एतस्य जनस्य किं करिष्यामि?
ते मां शिलापातं कर्तुं प्रायः सज्जाः भवेयुः।
17:5 ततः परमेश् वरः मूसाम् अवदत् , “जनानाम् अग्रे गत्वा सह गृहाण।”
त्वां इस्राएलस्य प्राचीनानां मध्ये; तव दण्डं च येन त्वं प्रहारं कृतवान्
नदी, हस्तं गृहीत्वा गच्छ।
17:6 पश्य, अहं भवतः पुरतः होरेबस्य शिलायाम् उपरि तिष्ठामि। त्वं च
शिलां प्रहरति, तस्मात् जलं निर्गमिष्यति, यत्...
जनाः पिबन्ति। मूसा इस्राएलस्य प्राचीनानां दृष्टौ एवम् अकरोत्।
17:7 ततः सः तस्य स्थानस्य नाम मस्सा, मेरिबा इति च आहूतवान्, यतः सः...
इस्राएलस्य वंशजानां ताडनम्, ते परमेश् वरं परीक्षितवन्तः च।
किं परमेश् वरः अस् माकं मध्ये अस्ति वा न वा?
17:8 ततः अमालेक् आगत्य रेफिदीमनगरे इस्राएलेन सह युद्धं कृतवान्।
17:9 तदा मूसा यहोशूम् अवदत्, “अस्मान् जनान् चित्वा बहिः गत्वा सह युद्धं कुरु।”
अमालेकः - श्वः अहं दण्डेन सह पर्वतशिखरे तिष्ठामि
ईश्वरः मम हस्ते।
17:10 ततः यहोशूः यथा मूसा उक्तवान् तथा अमालेकेन सह युद्धं कृतवान्
मूसा, हारून, हूर् च पर्वतशिखरं गतवन्तौ।
17:11 यदा मूसा स्वहस्तं उत्थापितवान् तदा इस्राएलः विजयी अभवत्।
यदा सः स्वहस्तं अवतारितवान् तदा अमालेक् विजयी अभवत्।
17:12 किन्तु मूसायाः हस्ताः गुरुः आसीत्; ते च शिलाम् आदाय अधः स्थापितवन्तः
तं, सः च तस्मिन् उपविष्टवान्; हारूनः हूर् च तस्य हस्तौ उपरि स्थितौ, एकः
एकतः अपरतः परतः; तस्य हस्तौ च आसन्
स्थिरः यावत् सूर्यस्य अस्तं गच्छति।
17:13 ततः यहोशूः खड्गधारेण अमालेक् स्वजनं च विक्षिप्तवान्।
17:14 ततः परमेश् वरः मूसाम् अवदत् , “एतत् स्मारकरूपेण पुस्तके लिखतु, ततः...
यहोशूस्य कर्णेषु तत् अभ्यासं कुरु, यतः अहं सर्वथा निष्प्रभं करिष्यामि
स्वर्गस्य अधः अमालेकस्य स्मरणम्।
17:15 ततः मूसा एकं वेदीं निर्मितवान्, तस्य नाम च यहोह्निस्सी इति कृतवान्।
17:16 यतः सः अवदत्, यतः परमेश् वरः शपथं कृतवान् यत् परमेश् वरः युद्धं करिष्यति
अमालेक् सह पुस्तिकातः पुस्तिकाम्।