निर्गमनम्
16:1 ते एलिमतः यात्रां कृतवन्तः, सर्वेषां सङ्घस्य च
इस्राएलस्य सन्तानाः पापस्य प्रान्तरं प्रति आगतवन्तः
एलिम सिनाई च द्वितीयमासस्य पञ्चदशदिने तेषां
मिस्रदेशात् निर्गत्य।
16:2 ततः सर्वः इस्राएलसङ्घः गुञ्जितवान्
प्रान्तरे मूसा हारूनौ च।
16:3 इस्राएलस्य सन्तानाः तान् अवदन्, “ईश्वरस्य कृते वयं मृताः भवेम।”
मिस्रदेशे यदा वयं मांसस्य समीपे उपविष्टाः आसन् तदा परमेश्वरस्य हस्तः
घटानि, यदा च वयं पूर्णतया रोटिकां खादितवन्तः; यतः यूयं अस्मान् आनयथ
अस्मिन् प्रान्तरे प्रविशतु, एतां सर्वां सभां क्षुधां मारयितुं।
16:4 ततः परमेश् वरः मूसाम् अवदत् , पश्य अहं स् वर्गात् रोटिकां वर्षयिष्यामि
त्वम्u200c; प्रजाः च प्रतिदिनं बहिः गत्वा निश्चितं दरं सङ्गृह्णन्ति।
यथा अहं तान् परीक्षिष्यामि यत् ते मम नियमे चरन्ति वा न वा।
16:5 भविष्यति यत् षष्ठे दिने ते तत् सज्जीकुर्वन्ति
यत् ते आनयन्ति; तेषां नित्यं सङ्गृहीतानां द्विगुणं च भविष्यति।
16:6 तदा मूसा हारूनश्च सर्वान् इस्राएलसन्तानान् अवदताम्, “तर्हि सायंकाले।”
यूयं ज्ञास्यथ यत् परमेश् वरः युष् माकं मिस्रदेशात् बहिः नीतवान्।
16:7 प्रातःकाले तदा यूयं परमेश् वरस् य महिमाम् द्रक्ष्यथ। तदर्थं सः
परमेश् वरस् य विरुद्धं युष् माकं गुञ्जनं शृणोति, वयं च यूयं किं स्मः
अस्माकं विरुद्धं गुञ्जन्ति?
16:8 तदा मूसा अवदत्, “एतत् भविष्यति यदा परमेश्वरः युष्मान् दिने
सायं मांसं खादितुम्, प्रातःकाले च पूर्णतया रोटिका; तदर्थं द
परमेश् वरः युष् माकं गुञ्जनं शृणोति यत् यूयं तस्य विरुद्धं कुण्ठथः, किम् च
वयम्u200c? भवतः गुञ्जाः अस्माकं विरुद्धं न, किन्तु परमेश् वरस्य विरुद्धम्।
16:9 तदा मूसा हारूनम् अवदत्, “सर्वं सङ्घं वदतु
इस्राएलस्य सन्तानाः, परमेश् वरस् य समक्षं समीपं गच्छन्तु, यतः सः भवतः वचनं श्रुतवान्
गुञ्जाः ।
16:10 यथा हारूनः समग्रसङ्घं प्रति उक्तवान्
इस्राएलस्य सन्तानाः प्रान्तरं प्रति पश्यन्तः पश्यतः।
मेघे परमेश् वरस् य महिमा प्रादुर्भूतः।
16:11 ततः परमेश् वरः मूसाम् अवदत् ।
16:12 मया इस्राएलस्य कुण्ठनानि श्रुतानि, तान् वदतु।
सायंकाले मांसं खादिष्यथ, प्रातःकाले च भविष्यथ
रोटिकाभिः पूरितम्; अहं युष्माकं परमेश् वरः अस् ति, यूयं ज्ञास्यथ।
16:13 ततः परं बटेराः अपि आगत्य आच्छादितवन्तः
शिबिर: प्रातःकाले च ओसः गणस्य परितः शयितवान्।
16:14 यदा शयितः ओसः उपरि गतः तदा पश्यतु, तस्य मुखस्य उपरि
प्रान्तरे तत्र लघु गोलवस्तु आसीत्, यथा लघुः कूर्चा हिमवत्
भूमिः ।
16:15 इस्राएलस्य सन्तानाः तत् दृष्ट्वा परस्परं अवदन्, “अस्ति।”
मन्ना: यतः ते न जानन्ति यत् एतत् किम् आसीत्। तदा मूसा तान् अवदत् , “एतत्।”
या रोटिका परमेश् वरः युष् माकं भक्षणाय दत्तवान्।
16:16 एतत् एव यत् भगवता आज्ञापितं यत्, प्रत्येकं जनान् तस्मात् सङ्गृह्यताम्
तस्य भोजनानुसारं प्रत्येकस्य पुरुषस्य कृते ओमरः, संख्यानुसारम्
भवतः व्यक्तिनां; यूयं प्रत्येकं तं तंबूस्थानां कृते गृहाण।
16:17 इस्राएलस्य सन्तानाः एवम् अकरोत्, केचन अधिकानि, केचन न्यूनानि च सङ्गृहीतवन्तः।
16:18 यदा ते तत् ओमेरेन समागत्य बहु सङ्गृहीतवान्
किमपि न समाप्तं, अल्पं सङ्गृहीतस्य च अभावः नासीत्; ते समागताः
प्रत्येकं मनुष्यः स्वस्य आहारस्य अनुसारं।
16:19 तदा मूसा अवदत्, “प्रभातपर्यन्तं कोऽपि न त्यजतु।”
16:20 तथापि ते मूसां न श्रुतवन्तः। किन्तु तेषु केचन त्यक्तवन्तः
प्रातः यावत् तत् कृमिं जनयति स्म, दुर्गन्धं च प्राप्नोति स्म, मूसा च क्रुद्धः अभवत्
तेषां सह ।
16:21 ते प्रतिदिनं प्रातःकाले प्रत्येकं स्वभोजनानुसारं तत् सङ्गृह्णन्ति स्म।
यदा च सूर्यः उष्णः अभवत् तदा सः द्रवितः अभवत्।
16:22 षष्ठे दिने ते द्विगुणं सङ्गृहीतवन्तः
रोटिका, एकस्य पुरुषस्य कृते द्वौ ओमेरौ, सर्वे च सभाधिपाः
आगत्य मोशेन कथितवान्।
16:23 ततः सः तान् अवदत्, “श्वः इति परमेश् वरः अवदत्।”
पवित्रविश्रामदिवसस्य शेषः परमेश् वराय, यत् इच्छसि तत् पचतु
अद्य पचन्तु, उष्णं करिष्यन्ति च; यच्च तिष्ठति
over lay up for you to be kept यावत् प्रातः यावत्।
16:24 ते मोशेन आज्ञानुसारं प्रातः यावत् तत् स्थापयन्ति स्म, किन्तु तत् न अभवत्
दुर्गन्धं, न च तत्र कृमिः आसीत्।
16:25 तदा मूसा अवदत्, अद्य तत् खादतु। यतः अद्य परमेश् वरस् य विश्रामदिनम् अस्ति।
अद्य क्षेत्रे न प्राप्स्यथ।
16:26 षड्दिनानि यूयं तत् सङ्गृह्णथ; सप्तम्यां तु यत्
विश्रामदिवसः, तस्मिन् कोऽपि न भविष्यति।
16:27 ततः केचन जनाः निर्गताः
सप्तमे दिने सङ्ग्रहार्थं, ते कञ्चित् न प्राप्नुवन्।
16:28 ततः परमेश् वरः मूसाम् अवदत् , “कियत् कालं यावत् यूयं मम आज्ञां पालयितुम् अस्वीकुर्वथ।”
मम च नियमाः?
16:29 पश्यन्तु, यतः परमेश्वरः युष्मान् विश्रामदिनं दत्तवान् अतः सः ददाति
त्वं षष्ठे दिने द्विदिनस्य रोटिका; यूयं प्रत्येकं मनुष्यः स्वस्य तस्मिन् स्थातव्यम्
स्थाने, सप्तमे दिने कोऽपि स्वस्थानात् बहिः न गच्छतु।
16:30 अतः सप्तमे दिने जनाः विश्रामं कृतवन्तः।
16:31 इस्राएलवंशः तस्य नाम मन्ना इति आह्वयत्, तत् इव आसीत्
धनियाबीजं, श्वेतम्; तस्य च रसः सह निर्मिताः वेफर इव आसीत्
मधु।
16:32 तदा मूसा अवदत्, “एतत् यत् परमेश् वरः आज्ञापयति, पूरय” इति
तस्य ओमेरः भवतः पुस्तिकानां कृते रक्षितुं; यथा ते रोटिकां पश्यन्ति
येन मया युष्मान् प्रान्तरे भोजिताः, यदा अहं त्वां प्रसवम् अकरोमि।”
मिस्रदेशात्।
16:33 तदा मूसा हारूनम् अवदत्, “एकं घटं गृहीत्वा मन्नापूर्णं ओमरं स्थापयतु।”
तस्मिन् युष्माकं वंशजानां कृते रक्षितुं परमेश् वरस् य समक्षं निक्षिप्य।
16:34 यथा परमेश् वरः मूसाम् आज्ञापितवान्, तथैव हारूनः तत् साक्ष्यस्य समक्षं स्थापितवान् ।
धारणीयम् ।
16:35 इस्राएलस्य सन्तानाः चत्वारिंशत् वर्षाणि यावत् मन्ना खादितवन्तः
निवसतां भूमिः; ते मन्नां खादितवन्तः, यावत् ते सीमां न आगतवन्तः
कनानदेशस्य ।
16:36 अथ ओमेरः एफाहस्य दशमांशः ।