निर्गमनम्
15:1 ततः मूसा इस्राएलसन्ततिभिः सह परमेश् वराय एतत् गीतं गायन्ति स्म,...
उवाच, अहं परमेश् वराय गायिष्यामि, यतः सः विजयी अभवत्
gloriously: अश्वं तस्य सवारं च समुद्रे क्षिप्तवान्।
15:2 प्रभुः मम बलं गीतं च, सः मम मोक्षः अभवत्, सः अस्ति
मम ईश्वरः, अहं तस्य निवासस्थानं सज्जीकरिष्यामि; मम पितुः ईश्वरः, अहं च
तं उत्कर्षयिष्यति।
15:3 प्रभुः युद्धपुरुषः अस्ति, तस्य नाम परमेश् वरः अस्ति।
15:4 सः फारोः रथान् स्वसैनिकान् च समुद्रे क्षिप्तवान्, तस्य चयनितान्
कप्तानाः अपि रक्तसमुद्रे मग्नाः भवन्ति।
१५:५ गभीराः तान् आच्छादितवन्तः, ते शिला इव अधः निमग्नाः।
15:6 तव दक्षिणहस्तः भगवन्, शक्तितः गौरवपूर्णः अभवत्, तव दक्षिणहस्तः हे
भगवन्, शत्रुं खण्डखण्डं कृतवान्।
15:7 त्वया च तव श्रेष्ठतायाः माहात्मने तान् पातितम् ये
त्वां प्रति उत्थितः, त्वं तव क्रोधं प्रेषितवान्, यः तान् भक्षयति स्म
यथा कूपः ।
15:8 तव नासिकाविस्फोटेन च जलं सङ्गृहीतम्।
जलप्लावनं राशौ इव ऊर्ध्वं स्थितवन्तः, गभीराणि च जमन्ति स्म
समुद्रस्य हृदयम् ।
15:9 शत्रुः अवदत्, अहं अनुसृत्य गच्छामि, अहं गृह्णामि, लूटं विभजामि;
तेषु मम कामः तृप्तः भविष्यति; अहं खड्गं मम हस्तं आकर्षयिष्यामि
तान् नाशयिष्यति।
15:10 त्वं वायुना प्रवहसि, समुद्रः तान् आच्छादितवान्, ते सीसवत् मग्नाः
महाजले ।
15:11 देवेषु कः सदृशः भगवन्? यः त्वत्सदृशः, २.
पवित्रतायां गौरवपूर्णः, स्तुतिभयपूर्णः, आश्चर्यं कुर्वन्?
15:12 त्वं दक्षिणहस्तं प्रसारितवान्, पृथिवी तान् निगलितवती।
15:13 त्वं तव दयायाः कारणात् तान् जनान् बहिः नीतवान् ये त्वया मोचिताः।
त्वया तान् स्वशक्त्या तव पवित्रवासं प्रति मार्गदर्शनं कृतम्।
15:14 जनाः श्रोष्यन्ति, भीताः च भविष्यन्ति, दुःखं धारयिष्यति
पलेस्टन्-देशस्य निवासिनः ।
15:15 तदा एदोम-राजकुमाराः विस्मिताः भविष्यन्ति; मोआबदेशस्य महाबलाः।
वेपः तान् गृह्णीयात्; सर्वे कनाननिवासिनः करिष्यन्ति
द्रवन्ति।
15:16 भयं भयं च तेषां उपरि पतति; तव बाहुमाहात्म्येन ते
शिला इव निश्चलः भविष्यति; यावत् तव प्रजाः पारं न कुर्वन्ति, हे भगवन्, यावत्
प्रजाः गच्छन्ति, यत् त्वया क्रीतम्।
15:17 त्वं तान् आनयसि, तव पर्वते रोपयसि
उत्तराधिकारः, यस्मिन् स्थाने हे भगवन्, यत् त्वया भवतः कृते निर्मितम्
तव हस्तेन स्थापिते अभयारण्ये निवसतु।
15:18 परमेश् वरः शाश्वतं राजं करिष्यति।
15:19 हि फारो अश्वः रथैः सह अश्ववाहकैः सह प्रविशति स्म
समुद्रे, परमेश् वरः समुद्रजलं पुनः आनयत्
ते; किन्तु इस्राएलस्य सन्तानाः शुष्कभूमिं मध्ये गतवन्तः
समुद्रः।
15:20 ततः हारूनस्य भगिनी मिरियमः भविष्यद्वादिनी स्वयम् एकं ध्वनिं गृहीतवती
हस्त; तस्याः पश्चात् सर्वाः स्त्रियः ध्वनिनाभिः सह निर्गताः
नृत्यति ।
15:21 ततः मरियमः तान् अवदत्, यूयं परमेश्वरं गायन्तु, यतः सः विजयी अभवत्
गौरवपूर्वक; अश्वं तस्य सवारं च समुद्रे क्षिप्तवान्।
15:22 अतः मूसा इस्राएलं रक्तसमुद्रात् आनयत्, ते च निर्गताः
शूरस्य प्रान्तरम्; ते त्रयः दिवसाः प्रान्तरे गतवन्तः,...
न जलं प्राप्नोत्।
15:23 यदा ते मरानगरम् आगत्य तेषां जलं पिबितुं न शक्तवन्तः
मरा, यतः ते कटुः आसन्, अतः तस्य नाम मरा इति अभवत्।
15:24 ततः जनाः मूसाविरुद्धं गुञ्जितवन्तः यत् वयं किं पिबामः?
15:25 सः परमेश् वरं आह्वयति स्म। परमेश् वरः तस्मै वृक्षं दर्शितवान्, यः यदा
सः जले क्षिप्तवान्, जलं मधुरं कृतवान्, तत्र सः कृतवान्
तेषां कृते विधानं नियमं च तत्रैव तान् परीक्षितवान्।
15:26 ततः उक्तवान्, “यदि त्वं भगवतः वाणीं प्रयत्नपूर्वकं शृणोषि
ईश्वरः, तस्य दृष्टौ यत् उचितं तत् करिष्यति, श्रोष्यति च
तस्य आज्ञाः, तस्य सर्वान् नियमान् च पालनम्, एतेषु कञ्चित् अपि न स्थापयिष्यामि
त्वयि रोगाः, ये मया मिस्रदेशीयाः उपरि आनिताः, अहमेव
यः त्वां चिकित्सां करोति सः परमेश् वरः।
15:27 ते एलिमनगरं प्राप्तवन्तः, यत्र द्वादश जलकूपाः, सप्ततिः च आसन्
दश तालवृक्षाश्च तत्र जलपार्श्वे शिबिरं कृतवन्तः।