निर्गमनम्
14:1 ततः परमेश् वरः मूसाम् अवदत् .
14:2 इस्राएलस्य सन्तानं वदतु यत् ते परिवर्त्य पुरतः शिबिरं स्थापयन्ति
पिहाहिरोथः, मिग्दोलस्य समुद्रस्य च मध्ये, बालसेफोनस्य विरुद्धं: पूर्वं
तत् यूयं समुद्रे शिबिरं करिष्यन्ति।
14:3 यतः फारो इस्राएलस्य विषये वक्ष्यति, ते उलझिताः सन्ति
भूमिः, प्रान्तरः तान् निरुद्धवान्।
14:4 अहं च फारोः हृदयं कठोरं करिष्यामि यत् सः तेषां पश्चात् गमिष्यति। तथा
अहं फारोः तस्य सर्वेषु सेनासु च सम्मानितः भविष्यामि; यत् द
मिस्रदेशीयाः ज्ञास्यन्ति यत् अहं परमेश् वरः अस्मि। ते च एवम् अकरोत्।
14:5 ततः मिस्रराजाय कथितं यत् जनाः पलायिताः, हृदयं च
फारो तस्य सेवकानां च जनानां विरुद्धं प्रवृत्तः, ते च
उक्तवान्, “अस्माभिः किमर्थम् एतत् कृतं यत् वयं इस्राएलं अस्माकं सेवां कर्तुं त्यक्तवन्तः?
14:6 सः स्वरथं सज्जीकृत्य स्वजनं स्वेन सह नीतवान्।
14:7 ततः सः षट्शतानि चयनितानि रथानि, मिस्रदेशस्य सर्वाणि रथानि च आदाय।
तेषां प्रत्येकस्य उपरि कप्तानाः च।
14:8 ततः परमेश् वरः मिस्र-राजस्य फारो-हृदयं कठोरं कृतवान्, सः च अनुसृत्य गतः
इस्राएलस्य सन्तानानां पश्चात् इस्राएलस्य सन्तानाः सह निर्गताः
उच्चहस्तः ।
14:9 मिस्रदेशीयाः तु तान् अनुसृत्य सर्वे अश्वाः रथाः च
फारो, तस्य अश्वसैनिकाः, तस्य सेनायाः च समीपं गत्वा तान् आक्रान्तवान्
समुद्रः पिहाहिरोथस्य पार्श्वे बालसेफोनस्य पुरतः।
14:10 यदा फारो समीपं गतः तदा इस्राएलस्य सन्तानाः नेत्राणि उत्थापितवन्तः।
पश्यत, मिस्रदेशीयाः तेषां पश्चात् गच्छन्ति स्म; ते च वेदनाम् अनुभवन्ति स्म
भयभीताः, इस्राएलस्य सन्तानाः परमेश् वरं आह्वयन्ति स्म।
14:11 ते मूसाम् अवदन्, यतः मिस्रदेशे श्मशानानि नासन्
त्वं अस्मान् प्रान्तरे मृत्यवे नीतवान्? किमर्थं त्वया कृतम्
एवं अस्माभिः सह मिस्रदेशात् बहिः नेतुम्?
14:12 किं न एतत् वचनं यत् अस्माभिः मिस्रदेशे त्वां कथितं यत्, अस्तु
केवलं वयं मिस्रदेशीयानां सेवां कर्तुं शक्नुमः? अस्माकं हि श्रेयस्करम् आसीत्
वयं प्रान्तरे मृताः भवेम, तस्मात् मिस्रदेशीयानां सेवां कुर्वन्तु।
14:13 तदा मूसा जनान् अवदत्, यूयं मा भयम्, निश्चलतया स्थित्वा पश्यन्तु
परमेश् वरस् य मोक्षं यत् सः अद्य युष् माकं प्रति प्रदर्शयिष्यति
अद्य ये मिस्रदेशीयाः यूयं दृष्टवन्तः, तेषां पुनः पुनः न द्रक्ष्यथ
नित्यम्u200c।
14:14 परमेश्वरः युष्माकं कृते युद्धं करिष्यति, यूयं च शान्तिं धारयिष्यथ।
14:15 ततः परमेश् वरः मूसाम् अवदत् , “किमर्थं त्वं मां आह्वयति? वदतु
इस्राएलस्य सन्तानाः अग्रे गच्छन्ति।
14:16 किन्तु त्वं दण्डं उत्थाप्य समुद्रे हस्तं प्रसारय...
तत् विभज्य इस्राएलस्य सन्तानाः शुष्कभूमौ गमिष्यन्ति
समुद्रस्य मध्ये ।
14:17 अहं च पश्यामि, मिस्रीयानां हृदयं कठिनं करिष्यामि, ते च करिष्यन्ति
तान् अनुसृत्य अहं फारोः तस्य सर्वेषु च गौरवं प्राप्स्यामि
गणं रथेषु च अश्ववाहनेषु च |
14:18 मिस्रदेशीयाः अहं परमेश् वरः इति ज्ञास्यन्ति यदा अहं मां प्राप्नोमि
फारों रथेषु अश्ववाहनेषु च मानम्।
14:19 ततः परमेश् वरस् य दूतः, यः इस्राएलस् य शिबिरस् य पुरतः गतवान्, सः अस् तितः,...
तेषां पृष्ठतः अगच्छत्; मेघस्तम्भः च तेषां पुरतः गतः
मुखं, तेषां पृष्ठतः स्थितवान्।
14:20 मिस्रदेशस्य शिबिरस्य इस्राएलस्य च शिबिरस्य मध्ये अभवत्।
तेषां कृते मेघः अन्धकारः च आसीत्, किन्तु रात्रौ प्रकाशं ददाति स्म
एते: यथा एकः सर्वाम् रात्रौ अन्यस्य समीपं न आगतः।
14:21 ततः मूसा समुद्रस्य उपरि हस्तं प्रसारितवान्। तथा परमेश् वरः कारणं कृतवान्
समुद्रः तां सर्वाम् रात्रौ प्रबलेन पूर्ववायुना पुनः गन्तुं समुद्रं च कृतवान्
शुष्कभूमिः, जलं च विभक्तम् आसीत्।
14:22 इस्राएलस्य सन्तानाः शुष्केषु समुद्रस्य मध्ये गतवन्तः
भूमिः, तेषां दक्षिणतः परं च जलं भित्तिः आसीत्
तेषां वामम्।
14:23 मिस्रदेशीयाः अनुसृत्य तेषां पश्चात् प्रविशन्ति स्म
समुद्रः सर्वेऽपि फारो अश्वाः, रथाः, अश्ववाहकाः च।
14:24 ततः प्रातःकाले परमेश् वरः दृष् टवान्
अग्निस्तम्भेन मेघस्तम्भेन च मिस्रीयानां सेना, तथा
मिस्रदेशीयानां गणं व्याकुलं कृतवान्,
14:25 तेषां रथचक्राणि उद्धृत्य ते तान् गुरुतया चालयन्ति स्म
मिस्रदेशीयाः अवदन्, “इस्राएलस्य मुखात् पलाययामः; भगवतः कृते
मिस्रदेशीयानां विरुद्धं तेषां कृते युद्धं करोति।
14:26 ततः परमेश् वरः मूसाम् अवदत् , “समुद्रे हस्तं प्रसारय
जलं पुनः मिस्रीयानां, तेषां रथानाम् उपरि, आगन्तुं च
तेषां अश्ववाहनानां उपरि।
14:27 ततः मूसा समुद्रस्य उपरि हस्तं प्रसारितवान्, समुद्रः पुनः आगतः
तस्य बलं यदा प्रातः प्रादुर्भूतम्; मिस्रीयाः च विरुद्धं पलायिताः
इदम्u200c; ततः परमेश् वरः मिस्रीयान् समुद्रस्य मध्ये पातितवान्।
14:28 ततः जलं प्रत्यागत्य रथान् अश्ववाहनान् च आवृत्य च
तेषां पश्चात् समुद्रे आगताः सर्वे फारो-समूहाः; तत्र
न तावत् तेषु एकः एव स्थितवान्।
14:29 किन्तु इस्राएलस्य सन्तानाः समुद्रस्य मध्ये शुष्कभूमिं गच्छन्ति स्म।
तेषां दक्षिणपार्श्वे च जलं भित्तिः आसीत्
वामः।
14:30 एवं परमेश् वरः तस्मिन् दिने इस्राएलं मिस्रीयानां हस्तात् उद्धारितवान् ।
इस्राएलः समुद्रतीरे मिस्रीयान् मृतान् दृष्टवान्।
14:31 इस्राएलः तत् महत् कार्यं दृष्टवान् यत् परमेश् वरः मिस्रदेशिनः उपरि अकरोत् ।
प्रजाः परमेश् वरं भयभीताः सन् परमेश् वरं तस्य सेवकं च विश् वासं कृतवन्तः
मूसा।