निर्गमनम्
13:1 ततः परमेश् वरः मूसाम् अवदत् .
13:2 यत्किमपि मध्ये गर्भं उद्घाटयति, तान् सर्वान् प्रथमजातान् मम कृते पवित्रं कुरु
इस्राएलस्य सन्तानाः, मनुष्याणां पशूनां च, मम एव।
13:3 तदा मूसा जनान् अवदत्, “यस्मिन् दिने यूयं निर्गताः, एतत् दिवसं स्मर्यताम्।”
मिस्रदेशात्, बन्धनगृहात् बहिः; हस्तबलेन हि
परमेश् वरः युष् मान् अस् तितः बहिः आनयत् , तत्र खमीरयुक्ता रोटिका न भविष्यति
भक्षितः ।
13:4 अद्य यूयं अबीबमासे बहिः आगताः।
13:5 तदा भविष्यति यदा परमेश् वरः त्वां देशे आनयिष्यति
कनानीः हित्तीः अमोरीः हिवीः च
यबूसीजनाः यत् तव पितृभ्यः शपथं कृतवान् यत् ते त्वां दातुं प्रवहति
क्षीरेण मधुना च यत् अस्मिन् मासे एतां सेवां धारयिष्यसि।
13:6 सप्तदिनानि त्वं अखमीरीं रोटिकां खादिष्यसि, सप्तमे दिने च
परमेश् वरस् य भोजः भव।
13:7 अखमीरी रोटिका सप्तदिनानि खादितव्या। खमीरयुक्तं च न भविष्यति
रोटिका त्वया सह दृश्यते, न च खमीरः त्वया सह दृश्यते।”
सर्वाणि तव क्वार्टर्।
13:8 तस्मिन् दिने त्वं स्वपुत्रं दर्शयिष्यसि यत् एतत् कृतं यतः
यत् मया मिस्रदेशात् निर्गत्य परमेश् वरः मम कृते अकरोत्।
13:9 तव हस्ते भवतः कृते चिह्नं स्मारकं च भविष्यति
तव नेत्रयोः मध्ये, यथा परमेश् वरस् य नियमः तव मुखे भविष् यति, यतः क
दृढहस्तः परमेश् वरः त्वां मिस्रदेशात् बहिः आनयत्।
13:10 अतः त्वं वर्षे वर्षे एतत् नियमं तस्य काले पालनं करिष्यसि
वर्ष।
13:11 तदा भविष्यति यदा परमेश् वरः त्वां देशे आनयिष्यति
कनानीजनाः यथा त्वां तव पितृभ्यश्च शपथं कृत्वा तत् दास्यति
त्वां, २.
13:12 यत् त्वं सर्वान् परमेश् वराय पृथक् करिष्यसि, यः मातृकं उद्घाटयति,...
तव यस्मात् पशूना प्रथमः प्रजा आगच्छति; पुरुषाः करिष्यन्ति
भगवतः भवतु।
13:13 गदस्य प्रथमपुत्रं मेषेण मोचयसि; यदि च त्वं
न मोचयिष्यसि, तदा त्वं तस्य कण्ठं भङ्गयिष्यसि, सर्वेषां च
त्वं तव सन्तानेषु मनुष्याणां प्रथमजातं मोचयसि।
13:14 भविष्यति यदा तव पुत्रः आगामिनि काले त्वां पृच्छति यत् किम्
किम् एतत् ? यत् त्वं तं वक्ष्यसि, हस्तबलेन परमेश्वरः
अस्मान् मिस्रदेशात् दासगृहात् बहिः आनयत्।
13:15 यदा फारो अस्मान् गन्तुं कठिनं न इच्छति स्म तदा परमेश् वरः
मिस्रदेशे प्रथमजातान् सर्वान् हत्वा मनुष्यस्य प्रथमजातान्।
पशूनां प्रथमजातं च, अतः अहं तत् सर्वं परमेश् वराय यजयामि
पुरुषाः भूत्वा आकृतिं उद्घाटयति; किन्तु मम सन्तानानां प्रथमजाः सर्वे अहम्
निष्क्रीणाति।
13:16 तव हस्ते च चिह्नरूपेण, अग्रभागस्य च कृते भविष्यति
तव नेत्राणि, यतः परमेश् वरः अस्मान् हस्तबलेन बहिः निष्कृतवान्
मिस्रदेशः ।
13:17 यदा फारो जनान् मुक्तवान् तदा परमेश्वरः नेतृत्वं कृतवान्
तान् न पलिष्टदेशमार्गेण, यद्यपि तत्
समीपे आसीत्; यतः परमेश् वरः अवदत् , “कदाचित् प्रजाः पश्चात्तापं न कुर्वन्ति।”
युद्धं दृष्ट्वा ते मिस्रदेशं प्रत्यागच्छन्ति।
13:18 किन्तु परमेश्वरः जनान् प्रान्तरमार्गेण नेतवान्
रक्तसमुद्रः, इस्राएलस्य सन्तानाः च 1000 तमस्य वर्षस्य देशात् बहिः आरुह्य
मिस्रदेशः ।
13:19 ततः मूसा योसेफस्य अस्थीनि स्वेन सह नीतवान् यतः सः शपथं कृतवान्
इस्राएलस्य सन्तानाः कथयन्ति स्म, “ईश्वरः युष्मान् अवश्यमेव आगमिष्यति; यूयं च करिष्यथ
अस्थीनि मम त्वया सह इतः दूरं वहतु।
13:20 ते सुक्कोततः गत्वा एथमनगरे शिबिरं कृतवन्तः
प्रान्तरस्य धारः ।
13:21 ततः परमेश् वरः तेषां पुरतः दिवा मेघस्तम्भेन नेतृत्वं कर्तुं गतः
तान् मार्गः; रात्रौ च अग्निस्तम्भे तेभ्यः प्रकाशं दातुं; इत्यस्मै
दिवारात्रौ गच्छतु : १.
13:22 सः मेघस्तम्भं दिवा न हृतवान् न च अग्निस्तम्भम्
रात्रौ, जनानां पुरतः।