निर्गमनम्
12:1 ततः परमेश् वरः मिस्रदेशे मूसां हारूनं च अवदत् ।
12:2 अयं मासः युष्माकं कृते मासानां आरम्भः भविष्यति, एषः मासः भविष्यति
वर्षस्य प्रथमः मासः भवतः कृते।
12:3 यूयं इस्राएलस्य सर्वेभ्यः सङ्घं वदथ, दशमे दिने
अस्य मासस्य तेभ्यः प्रत्येकं मेषशावकं गृह्णीयुः इति
तेषां पितृगृहं गृहस्य कृते मेषः।
12:4 यदि च गृहं मेषस्य कृते अल्पं भवति तर्हि सः तस्य च
गृहस्य पार्श्वे प्रतिवेशिनः संख्यानुसारं गृह्यताम्
आत्मानः; प्रत्येकं मनुष्यः स्वभोजनानुसारं भवतः गणनां कुर्यात्
अजशिशु।
12:5 भवतः मेषः प्रथमवर्षस्य पुरुषः निर्दोषः भविष्यति
मेषेभ्यः बकेभ्यः वा बहिः निष्कासयतु।
12:6 तस्यैव मासस्य चतुर्दशदिनपर्यन्तं तत् धारयथ
इस्राएलसङ्घस्य सर्वः सभा तं हन्ति
सायंकालः।
12:7 ते रक्तं गृहीत्वा पार्श्वस्तम्भद्वये प्रहरन्ति
गृहाणां च ऊर्ध्वद्वारस्तम्भे यत्र ते तत् खादिष्यन्ति।
12:8 ते तस्याः रात्रौ मांसं खादिष्यन्ति, अग्निना भक्षयिष्यन्ति,...
अखमीरी रोटिका; कटुौषधिभिः च तत् खादिष्यन्ति।
12:9 तस्य कच्चं न खादन्तु, न च जलेन सिक्तं, किन्तु अग्निना भक्षयन्तु;
तस्य शिरः पादैः सह, तस्य परिधानेन च।
12:10 ततः परं प्रातः यावत् तस्मात् किमपि न स्थास्यथ। यच्च यत्
तस्य तिष्ठति यावत् प्रातःकाले भवन्तः अग्निना दह्यन्ते।
12:11 एवं च यूयं तत् खादिष्यथ; कटिबन्धं कृत्वा, जूताः भवतः उपरि
पादौ, तव दण्डं च हस्ते; त्वं च त्वरया तत् खादिष्यथ
भगवतः निस्तारपर्वः।
12:12 यतः अहम् अद्य रात्रौ मिस्रदेशं गत्वा सर्वान् मारयिष्यामि
मिस्रदेशे प्रथमजाताः मनुष्याः पशवः च; सर्वेषां विरुद्धं च
मिस्रदेशस्य देवानां न्यायं करिष्यामि, अहं परमेश् वरः अस्मि।
12:13 येषु गृहेषु भवन्तः सन्ति तेषु रक्तं युष्माकं कृते चिह्नरूपेण भविष्यति।
यदा अहं रक्तं पश्यामि तदा अहं भवतः उपरि गमिष्यामि, व्याधिः न भविष्यति
यदा अहं मिस्रदेशं प्रहरिष्यामि तदा त्वां नाशयितुं भवतः उपरि भवतु।
12:14 अयं दिवसः युष्माकं कृते स्मारकरूपेण भविष्यति; यूयं च तत् पालयथ क
युष्माकं वंशजं यावत् परमेश् वरस् य भोजं भोजयन्तु; यूयं तत् भोज्यम् आचरथ
अध्यादेशेन सदा।
12:15 सप्तदिनानि यूयं अखमीरी रोटिकां खादितुम्। प्रथमदिने अपि यूयं करिष्यथ
भवतः गृहेभ्यः खमीरं दूरं कुरुत, यतः यः कश्चित् खमीरयुक्तं रोटिकां खादति
प्रथमदिनात् सप्तमदिनपर्यन्तं सः आत्मा च्छिन्नः भविष्यति
इजरायलदेशात्।
12:16 प्रथमदिने च पवित्रसमागमः भविष्यति, तत्र च
सप्तमे दिने युष्माकं कृते पवित्रसमागमः भविष्यति; न कोऽपि प्रकारः कार्यः
तेषु क्रियते, केवलं यत् प्रत्येकं मनुष्येण खादितव्यं, तत् एव भवतु
भवतः कृते क्रियताम्।
12:17 यूयं च अखमीरस्य रोटिकायाः उत्सवं करिष्यन्ति। अस्मिन् एव हि
दिने मया युष्माकं सेनाः मिस्रदेशात् बहिः आनीताः, अतः करिष्यामि
युष्माकं वंशजेषु एतत् दिवसं नित्यं नियमेन आचरथ।
12:18 प्रथममासे चतुर्दश्यां दिने सायंकाले यूयं करिष्यन्ति
अखमीरीं रोटिकां खादन्तु, यावत् मासस्य एकविंशतिदिनम् वादने
अपि।
12:19 सप्तदिनानि युष्माकं गृहेषु खमीरः न लभ्यते, यस्य कस्यचित् कृते
खमीरयुक्तं खादति, स आत्मा अपि विच्छिन्नः भविष्यति
इस्राएलसङ्घः, सः परदेशीयः, देशे जातः वा।
12:20 भवन्तः खमीरयुक्तं किमपि न खादिष्यन्ति; सर्वेषु निवासस्थानेषु यूयं खादिष्यथ
अखमीरी रोटिका।
12:21 तदा मूसा इस्राएलस्य सर्वान् प्राचीनान् आहूय तान् अवदत्, “आकर्षयन्तु।”
बहिः गत्वा युष्माकं कुलानुसारं मेषं गृहीत्वा मारयन्तु
फसह।
12:22 यूयं हिसोपस्य गुच्छं गृहीत्वा अन्तः रक्ते निमज्जयथ
बासनं, रक्तेन च लिण्टेल्, पार्श्वस्तम्भद्वयं च प्रहरन्तु
तत् बासोने; न च युष्माकं कश्चित् तस्य द्वारे निर्गमिष्यति
गृहं प्रातः यावत् ।
12:23 यतः परमेश् वरः मिस्रदेशिनः प्रहारं कर्तुं गमिष् यति। यदा च पश्यति
अग्रभागे रक्तं पार्श्वस्तम्भद्वये च परमेश् वरः गमिष्यति
द्वारस्य उपरि, विनाशकं च भवतः समीपं प्रविष्टुं न दास्यति
गृहाणि भवन्तं प्रहरितुं।
12:24 यूयं च भवतः पुत्राणां च नियमरूपेण एतत् पालनं करिष्यन्ति
सदा।
12:25 यदा यूयं यस्मिन् देशे परमेश् वरः आगमिष् यन्ति तदा भविष्यति
यथा प्रतिज्ञातं युष्मान् दास्यति यत् यूयं एतत् पालयितुम्
सेवा।
12:26 भविष्यति यदा युष्माकं बालकाः युष्मान् वक्ष्यन्ति किम्
एतेन सेवायाः अभिप्रायः?
12:27 यत् यूयं वदथ, भगवतः निस्तारपर्वस्य बलिदानम् अस्ति, यः
मिस्रदेशे इस्राएलजनानाम् गृहाणि अतिक्रान्तवान्, यदा सः प्रहारं कृतवान्
मिस्रदेशीयाः अस्माकं गृहाणि च मुक्तवन्तः। प्रजाः च शिरः प्रणम्य
पूजितश्च ।
12:28 इस्राएलस्य सन्तानाः गत्वा यथा परमेश् वरः आज्ञां दत्तवान् तथा कृतवन्तः
मूसा हारून च तथैव अकरोत्।
12:29 अर्धरात्रे परमेश् वरः सर्वान् प्रथमजातान् आहतवान्
मिस्रदेशे तस्य उपरि उपविष्टस्य फारोस्य प्रथमजातात्
कालकोठरे स्थितस्य बद्धस्य प्रथमजातस्य सिंहासनं; तथा
पशूनां प्रथमजाः सर्वे।
12:30 ततः फारो रात्रौ उत्थितः सः सर्वैः सेवकैः सर्वैः च
मिस्रदेशिनः; मिस्रदेशे महती आक्रोशः अभवत्; तत्र हि गृहं नासीत्
यत्र एकः मृतः नासीत्।
12:31 ततः सः रात्रौ मूसां हारूनं च आहूय अवदत्, उत्तिष्ठ, गच्छ
यूयं मम प्रजानां मध्ये यूयं इस्राएलसन्ततिः च। तथा
गत्वा यथा उक्तं तथा परमेश् वरस् य सेवां कुरुत।
12:32 यथा उक्तं तथैव मेषान् गोपान् च गृहीत्वा गतः। तथा
मां अपि आशीर्वादं ददातु।
12:33 मिस्रदेशीयाः जनान् प्रेषयितुं तात्कालिकाः आसन्
त्वरया भूमितः बहिः; यतः ते अवदन्, वयं सर्वे मृताः स्मः।
12:34 ततः प्रजाः स्वस्य पिष्टं खमीरस्य पूर्वं गृहीतवन्तः, तेषां...
स्कन्धेषु वस्त्रेषु बद्धाः पिष्टकाः।
12:35 इस्राएलस्य सन्तानाः मूसावचनानुसारं कृतवन्तः। ते च
ऋणं मिस्रदेशीयानां रजतरत्नानि, सुवर्णरत्नानि च
परिधानम् : १.
12:36 ततः परमेश् वरः मिस्रीयानां दृष्टौ जनान् अनुग्रहं दत्तवान्, अतः
यत् तेभ्यः यत्किमपि आवश्यकं तत् ऋणं दत्तवन्तः। ते च दूषितवन्तः
मिस्रदेशिनः।
12:37 इस्राएलस्य सन्तानाः रामसेसतः सुक्कोतनगरं यावत् प्रायः षड् वर्षाणि प्रस्थितवन्तः
शतसहस्राणि पदातिः ये पुरुषाः आसन्, बालकानां पार्श्वे।
12:38 तेषां सह मिश्रितः जनसमूहः अपि आरुह्य गतः। मेषाः, यूथाः च, २.
अत्यन्तं पशवः अपि।
12:39 तेन पिष्टस्य अखमीरी पिष्टानि पचन्ति स्म
मिस्रदेशात् बहिः, यतः तत् खमीरयुक्तं नासीत्; यतः ते बहिः क्षिप्ताः आसन्
मिस्रदेशः, विलम्बं कर्तुं न शक्तवन्तः, न च ते स्वस्य कृते किमपि सज्जीकृतवन्तः
विक्चुअल् ।
12:40 मिस्रदेशे निवसतां इस्राएलसन्तानानां प्रवासः अभवत्
चतुःशतत्रिंशत् वर्षाणि।
12:41 चतुःशतत्रिंशत् वर्षाणाम् अन्ते।
तस्मिन् एव दिने परमेश् वरस् य सर्वाः सेनाः अभवन्
मिस्रदेशात् निर्गतवान्।
12:42 तान् बहिः आनयितुं भगवतः बहु पालनीया रात्रौ अस्ति
मिस्रदेशात् एषा एव परमेश् वरस् य रात्रिः आचरितव्या
सर्वे इस्राएलस्य वंशजाः स्वजन्मनि।
12:43 ततः परमेश् वरः मूसां हारूनं च अवदत्, “एषः नियमः अस्ति
फसह: तत्र परदेशीयः न खादिष्यति।
12:44 किन्तु प्रत्येकस्य दासः यः धनेन क्रीतः भवति, यदा भवतः समीपे अस्ति
खतनं कृतवान्, ततः सः तत् खादिष्यति।
12:45 परदेशीयः भाडेसेवकः च न खादिष्यति।
12:46 एकस्मिन् गृहे भक्ष्यते; त्वं न कश्चित् वहसि
गृहात् बहिः विदेशेषु मांसम्; तस्यास्थिम् अपि न भङ्क्ते।
12:47 इस्राएलस्य सर्वः सङ्घः तत् पालयिष्यति।
12:48 यदा च परदेशीयः भवता सह निवसति, निस्तारपर्वं च आचरति
भगवतः समीपं, तस्य सर्वे पुरुषाः खतनां कुर्वन्तु, ततः सः आगच्छतु
समीपं कृत्वा स्थापयन्तु; स च देशे जातः इव भविष्यति, यतः
न कश्चित् अख्तनितः जनः तस्मात् खादितुम् अर्हति।
12:49 गृहजन्मस्य एकः नियमः स्यात् परदेशीयस्य च सः
युष्माकं मध्ये प्रवासं करोति।
12:50 इस्राएलस्य सर्वे जनाः एवं कृतवन्तः; यथा परमेश् वरः मूसाम् आज्ञापितवान् तथा च
हारून, ते अपि तथैव कृतवन्तः।
12:51 तस्मिन् एव दिने परमेश् वरः आनयत्
इस्राएलस्य सन्तानाः स्वसैन्यैः मिस्रदेशात् निर्गताः।