निर्गमनम्
11:1 ततः परमेश् वरः मूसाम् अवदत्, “तथापि अहं एकं व्याधिम् अधिकं आनयिष्यामि।”
फारो, मिस्रदेशे च; पश्चात् सः भवन्तं इतः गमिष्यति: यदा सः
त्वां विमोचयिष्यति, सः त्वां सर्वथा अतः बहिः क्षिपति।
11:2 इदानीं जनानां कर्णयोः वदतु, प्रत्येकं जनः स्वस्य ऋणं गृह्णातु
प्रतिवेशिनः, प्रतिवेशिनः च प्रत्येकं स्त्रियं, रजतरत्नानि, च
सुवर्णस्य रत्नाः ।
11:3 ततः परमेश् वरः मिस्रीयानां दृष्टौ प्रजाभ्यः अनुग्रहं कृतवान्।
अपि च सः पुरुषः मिस्रदेशे, दृष्टौ अतीव महान् आसीत्
फारो दासानाम्, जनानां दृष्टौ च।
11:4 तदा मूसा अवदत्, “परमेश् वरः एवम् वदति, अहं प्रायः अर्धरात्रे बहिः गमिष्यामि।”
मिस्रदेशस्य मध्यभागे : १.
11:5 मिस्रदेशे सर्वे प्रथमजाताः प्रथमात्मना म्रियन्ते
तस्य सिंहासने उपविष्टस्य फारोस्य प्रथमजातपर्यन्तं जातः
या दासी मिलस्य पृष्ठतः अस्ति; सर्वेषां च प्रथमजातानां
पशवः ।
11:6 सर्वेषु मिस्रदेशे महती आक्रोशः भविष्यति यथा
तस्य सदृशः कश्चित् नासीत्, न च पुनः सदृशः भविष्यति।
11:7 किन्तु इस्राएलस्य कस्यचित् विरुद्धं श्वः तस्य न चालयिष्यति
जिह्वा, मनुष्यस्य वा पशुस्य वा विरुद्धं, येन यूयं जानन्ति यत् परमेश् वरः कथं करोति
मिस्रदेशस्य इस्राएलस्य च मध्ये भेदं स्थापयतु।
11:8 एते सर्वे तव दासाः मम समीपम् अवतीर्य प्रणामं करिष्यन्ति
स्वयमेव मम समीपं वदन्तु, त्वां निर्गच्छ, अनुयायिनः सर्वे जनाः च
त्वं: तदनन्तरं च बहिः गमिष्यामि। सः च फारोतः क
महान् क्रोधः।
11:9 ततः परमेश् वरः मूसाम् अवदत् , “फारो भवतः वचनं न श्रोष्यति; तत्u200c
मम आश्चर्यं मिस्रदेशे बहुविधं भवेत्।
11:10 मूसा हारून च एतानि सर्वाणि आश्चर्यकारिकाणि फारो, परमेश् वरस् य समक्षं कृतवन् तः
कठोरं कृतवान् फारो हृदयं यथा सः बालकान् न त्यजति स्म
इस्राएलः स्वदेशात् बहिः गच्छति।