निर्गमनम्
10:1 ततः परमेश् वरः मूसाम् अवदत् , “फारोः समीपं गच्छ, यतः अहं कठोरः अभवम्
तस्य हृदयं तस्य भृत्यानां हृदयं च यत् अहं एतान् मम मम
तस्य पुरतः चिह्नानि : १.
10:2 यथा च त्वं तव पुत्रस्य पुत्रस्य च कर्णयोः कथयसि।
मया मिस्रदेशे यत् किमपि कृतं, मम चिह्नानि च कृतानि
तेषु; यथा अहं परमेश् वरः अस्मि इति यूयं ज्ञास्यथ।
10:3 तदा मूसा हारूनश्च फारों समीपं गत्वा तं अवदन्, “एवं वदति।”
इब्रानीनां परमेश् वरः, कदापि यावत् त्वं विनयम् अङ्गीकुर्वसि
मम पुरतः? मम प्रजाः मम सेवां कर्तुं गच्छन्तु।
10:4 अन्यथा यदि त्वं मम जनान् विमोचयितुम् अस्वीकुर्वसि तर्हि पश्य श्वः अहं आनयिष्यामि
तव तटं प्रति शलभाः।
१०:५ ते च पृथिव्याः मुखं आच्छादयिष्यन्ति यत् कश्चन न शक्नोति
पृथिवीं पश्यन्तु, ते च पलायितस्य अवशिष्टं खादिष्यन्ति।
यः युष्माकं कृते अश्मपातात् अवशिष्यते, सर्वान् वृक्षान् भक्षयिष्यति च
क्षेत्रात् बहिः युष्माकं कृते वर्धते।
10:6 ते तव गृहाणि, तव सर्वेषां दासानाम् गृहाणि च पूरयिष्यन्ति, तथा च
सर्वेषां मिस्रीयानां गृहाणि; यत् न तव पितरौ न तव
पितृणां पितरः दृष्टवन्तः, यदा ते पृथिव्यां आसन्
अद्यपर्यन्तम्। सः स्वयम् आवर्त्य फारोतः निर्गतवान्।
10:7 तदा फिरौनस्य दासाः तम् अवदन्, “कियत्कालं यावत् अयं मनुष्यः जालः भविष्यति।”
अस्माकं कृते? मनुष्याः गच्छन्तु, येन ते स्वपरमेश् वरस् य सेवां कुर्वन्ति
त्वं अद्यापि मिस्रदेशः नष्टः इति न?
10:8 ततः मूसा हारूनश्च फिरौनसमीपं नीतौ, सः च अवदत्
तान्, गच्छ, भवतः परमेश् वरस् य सेवां कुरु, किन् तु के गमिष् यन् ति?
10:9 तदा मूसा अवदत्, “वयं बालकैः सह, वृद्धैः सह, अस्माकं च सह गमिष्यामः
पुत्रैः कन्याभिः सह मेषैः यूथैः च सह वयं करिष्यामः
गच्छ; यतः अस्माभिः परमेश् वरस् य भोजः कर्तव्यः।
10:10 ततः सः तान् अवदत्, “यथा अहं युष्मान् अनुमोदयामि तथा परमेश् वरः युष् माभिः सह एवम् भवतु।”
गच्छ, भवतः लघुजनाः च: तत् पश्यतु; अशुभं हि युष्माकं पुरतः वर्तते।
10:11 न तथा, यूयं मनुष्याः इदानीं गत्वा परमेश्वरस्य सेवां कुर्वन्तु। तदर्थं यूयं कृतवन्तः
अभिलाषः। ते फारो-सन्निधौ निष्कासिताः अभवन् ।
10:12 ततः परमेश् वरः मूसाम् अवदत् , 10:12 देशस्य उपरि हस्तं प्रसारय |
शलभानां कृते मिस्रदेशः, येन ते मिस्रदेशं आगच्छन्ति,...
अश्मपातेन यत् किमपि अवशिष्टं तत् सर्वं भूमिस्य ओषधीः खादन्तु।
10:13 ततः मूसा मिस्रदेशस्य, परमेश् वरस्य च उपरि स्वदण्डं प्रसारितवान्
तत् सर्वं दिवसं सर्वाम् रात्रौ च भूमिं प्रति पूर्ववायुम् आनयत्; तथा
प्रातःकाले पूर्ववायुः शलभान् आनयत्।
10:14 ततः शलभाः सम्पूर्णं मिस्रदेशं आरुह्य सर्वेषु विश्रामं कृतवन्तः
मिस्रदेशस्य तटाः ते अतीव दुःखिताः आसन्; तेषां पुरतः न आसन्
तासादृशाः शलभाः, तेषां पश्चात् तादृशाः न भविष्यन्ति।
10:15 यतः ते सर्व्वपृथिव्याः मुखं आच्छादयन्ति स्म, येन भूमिः आसीत्
अन्धकारं कृतवान्; ते च भूमिस्य सर्वाणि ओषधयः, तस्य सर्वाणि फलानि च खादितवन्तः
ये वृक्षाः अश्मपातेन त्यक्ताः, न च हरितवर्णः अवशिष्टः
वस्तु वृक्षेषु, क्षेत्रोषधीषु वा, सर्वभूमिद्वारा
मिस्रस्य ।
10:16 ततः फारो मूसां हारूनं च त्वरितम् आहूतवान्। सः च अवदत्, मम अस्ति
भवतः परमेश् वरस् य परमेश् वरस् य विरुद्धं भवतः विरुद्धं च पापं कृतवान्।
10:17 अतः इदानीं एकवारं मम पापं क्षमस्व, प्रार्थय च
युष्माकं परमेश् वरः परमेश् वरः, यत् सः मत् यस् य मृत् वं केवलम् अस् ति।
10:18 ततः सः फारोतः बहिः गत्वा परमेश्वरं याचितवान्।
10:19 ततः परमेश् वरः प्रचण्डं प्रबलं पश्चिमवायुम् आवर्त्य यत्...
शलभान् रक्तसमुद्रे च निक्षिप्य; तत्र एकः अपि शलभः अवशिष्टः
मिस्रदेशस्य सर्वेषु तटेषु।
10:20 किन्तु परमेश् वरः फारो-हृदयं कठोरं कृतवान्, येन सः न...
इस्राएलस्य सन्तानाः गच्छन्ति।
10:21 ततः परमेश् वरः मूसाम् अवदत्, “स्वर्गं प्रति हस्तं प्रसारय, यत्...
मिस्रदेशस्य उपरि अन्धकारः स्यात्, अन्धकारः अपि भवेत्
अनुभूय।
10:22 ततः मूसा स्वर्गं प्रति हस्तं प्रसारितवान्। तत्र च स्थूलः आसीत्
सर्वेषु मिस्रदेशे अन्धकारः त्रयः दिवसाः।
10:23 ते परस्परं न दृष्टवन्तः, न कश्चित् स्वस्थानात् त्रयः यावत् उत्थितः
दिवसाः, किन्तु सर्वेषां इस्राएलसन्तानानां निवासस्थानेषु प्रकाशः आसीत्।
10:24 ततः फारो मूसाम् आहूय अवदत्, “गच्छ, भगवतः सेवां कुरु। केवलं भवतु
भवतः मेषाः यूथाः च स्थगयन्तु, भवतः बालकाः अपि सह गच्छन्तु
त्वम्u200c।
10:25 तदा मूसा अवदत्, त्वया अस्मान् बलिदानानि होमबलिदानानि च दातव्यानि।
येन वयं परमेश् वराय बलिदानं कुर्मः।
10:26 अस्माकं पशवः अपि अस्माभिः सह गमिष्यन्ति; तत्र खुरः अपि न अवशिष्यते
पृष्ठतः; यतः अस्माभिः अस्माकं परमेश् वरस् य सेवां कर्तुं ग्रहीतव्यम्; वयं च जानीमः
न तु येन भगवतः सेवा कर्तव्या, यावत् वयं तत्र न आगच्छामः।
10:27 किन्तु परमेश् वरः फारो-हृदयं कठोरं कृतवान्, सः तान् न मुक्तवान्।
10:28 तदा फारो तम् अवदत्, त्वां मम समीपं गच्छ, आत्मनः सावधानतां कुरु, पश्यतु
मम मुखं न पुनः; तस्मिन् दिने त्वं मम मुखं पश्यसि त्वं म्रियसे।”
10:29 तदा मूसा अवदत्, “त्वं सम्यक् उक्तवान्, अहं तव मुखं पुनः पश्यामि न
अधिकः।