निर्गमनम्
9:1 ततः परमेश् वरः मूसाम् अवदत् , “फारोः समीपं गत्वा तस्मै कथयतु, एवं
इब्रानीनां परमेश् वरः परमेश् वरः वदति, “मम प्रजाः सेवां कर्तुं गच्छन्तु।”
अहम्u200c।
9:2 यदि त्वं तान् विमोचयितुं न अस्वीकृत्य तान् निश्चलं धारयसि।
9:3 पश्य, भगवतः हस्तः भवतः पशुषु यः क्षेत्रे वर्तते।
अश्वेषु खरेषु च उष्ट्रेषु गोषु च
मेषेषु अतीव दुःखदः मुर्रान् भविष्यति।
9:4 ततः परमेश् वरः इस्राएलस्य पशूनां पशूनां च मध्ये विच्छेदं करिष्यति
मिस्रदेशः सर्व्वस्य सन्तानस्य किमपि न म्रियते
इजरायल् ।
9:5 ततः परमेश् वरः नियतसमयं निरूपितवान् यत् श्वः परमेश् वरः करिष्यति
एतत् वस्तु भूमिस्थम्।
9:6 परमेश् वरः तत् कार्यं कृतवान्, मिस्रदेशस्य सर्वे पशवः च
मृतः, किन्तु इस्राएल-सन्तति-पशुषु एकः अपि न मृतः।
9:7 ततः फारो प्रेषितवान्, पश्यतु, तस्य पशुषु एकः अपि नासीत्
इस्राएली मृताः। फिरौनस्य हृदयं कठिनं जातम्, सः न च अकरोत्
प्रजाः गच्छन्तु।
9:8 ततः परमेश् वरः मूसां हारूनं च अवदत्, “भवतः कृते मुष्टिभ्यां गृहाण
भस्म भस्म, मूसा च तत् स्वर्गं प्रति सिञ्चतु
फारो इत्यस्य दर्शनम् ।
9:9 ततः सर्वेषु मिस्रदेशे लघु रजः भूत्वा क
मनुष्येषु पशूषु च सर्वेषु कूपैः स्फुरति
मिस्रदेशस्य भूमिः।
9:10 ते भस्म भस्म गृहीत्वा फारो इत्यस्य पुरतः स्थितवन्तः। तथा मूसा
स्वर्गं प्रति प्रोक्षितवान्; सह च विदीर्णं फोडं जातम्
मनुष्यस्य उपरि, पशुस्य उपरि च blains।
9:11 ततः मायाविदः फोडानां कारणात् मूसायाः समक्षं स्थातुं न शक्तवन्तः; कृते
उष्णता मायाविनां सर्वेषां मिस्रीयानां च उपरि आसीत्।
9:12 ततः परमेश् वरः फारोस् य हृदयं कठोरं कृतवान्, सः च तत् न श्रुतवान्
ते; यथा परमेश् वरः मूसां प्रति उक्तवान्।
9:13 ततः परमेश् वरः मूसाम् अवदत् , “प्रातःकाले उत्थाय तिष्ठतु।”
फिरौनस्य समक्षं तं वदतु, “एवं परमेश् वरः परमेश् वरः” इति वदति
इब्रानीजनाः, मम प्रजाः मम सेवां कर्तुं गच्छन्तु।
9:14 यतः अहम् अस्मिन् समये तव हृदये, उपरि च मम सर्वाणि दुःखानि प्रेषयिष्यामि
तव दासाः, तव जनानां उपरि च; यत् त्वं ज्ञास्यसि यत् अस्ति
न कश्चित् मम सदृशः सर्वेषु पृथिव्यां।
9:15 इदानीं अहं त्वां तव जनान् च प्रहरितुं हस्तं प्रसारयिष्यामि
व्याधिना सह; त्वं च पृथिव्याः विच्छिन्नः भविष्यसि।
9:16 अत एव मया त्वां दर्शयितुं उत्थापितः
त्वां मम शक्तिः; यथा च मम नाम सर्वेषु सर्वेषु घोषितं भवतु
पृथ्वी।
9:17 अद्यापि त्वं मम प्रजानां विरुद्धं स्वं उच्चं कुरु, यत् त्वं न त्यजसि
ते गच्छन्ति?
9:18 पश्यतु, श्वः अस्मिन् समये अहं बहु वर्षणं करिष्यामि
कृशः अश्मपातः, यथा स्थापनातः मिस्रदेशे न अभवत्
तस्य अद्यावधि अपि।
9:19 अतः इदानीं प्रेषय, तव पशवः, यत् किमपि भवतः अन्तः अस्ति तत् सर्वं च सङ्गृह्य
क्षेत्रम्u200c; यतः क्षेत्रे ये मनुष्याः पशवः च लभ्यन्ते, तेषां उपरि।
गृहं न नीयते, तेषां उपरि अश्मपातः अवतरति, च
ते म्रियन्ते।
9:20 यः परमेश् वरस् य वचनं भयभीतवान् सः फारोस् य सेवकेषु अकरोत्
तस्य दासाः तस्य पशवः च गृहेषु पलायन्ते।
9:21 यः परमेश् वरस् य वचनं न आज्ञापयति स्म, सः स् व सेवकान् तस् य च त्यक्तवान्
क्षेत्रे पशवः ।
9:22 ततः परमेश् वरः मूसाम् अवदत् , “स्वर्गं प्रति हस्तं प्रसारय।
येन सर्वेषु मिस्रदेशे मनुष्येषु, उपरि च अश्मपातः भवेत्
पशवः, क्षेत्रस्य सर्वेषु ओषधिषु च सम्पूर्णे मिस्रदेशे।
9:23 ततः मूसा स्वर्गं प्रति स्वदण्डं प्रसारितवान्, ततः परमेश् वरः प्रेषितवान्
गरजः अश्मपातः, अग्निः च भूमौ धावति स्म; तथा प्रभुः
मिस्रदेशे अश्मवृष्टिः अभवत्।
9:24 अतः अश्मपातः अभवत्, अग्निः च अश्मपातेन सह मिश्रितः, अतीव दुःखदः, तादृशः
यथा सर्वेषु मिस्रदेशे तस्य सदृशः कोऽपि नासीत् यतः तस्य क
राष्ट्रम् ।
9:25 अश्मपातः सम्पूर्णे मिस्रदेशे सर्वान् सर्वान् आहतवान्
क्षेत्रं, मनुष्यः पशुः च; अश्मपातश्च क्षेत्रस्य प्रत्येकं ओषधीं आहतवान्।
क्षेत्रस्य प्रत्येकं वृक्षं च भङ्गयतु।
9:26 केवलं गोशेनदेशे यत्र इस्राएलस्य सन्तानाः आसन्
न अश्मपातः।
9:27 ततः फारो प्रेष्य मूसां हारूनं च आहूय तान् अवदत्, “अहं
अधुना पापं कृतवन्तः, परमेश् वरः धार्मिकः, अहं च मम प्रजा च
दुष्ट।
9:28 भगवन्तं प्रार्थयतु (यतो हि पर्याप्तम्) यत् पुनः पराक्रमी न भवेत्
गर्जनाः अश्मपाताः च; अहं युष्मान् विमोचयिष्यामि, यूयं न तिष्ठथ
दीर्घतरम् ।
9:29 तदा मूसा तम् अवदत् , “अहं नगरात् बहिः गतः एव अहं करिष्यामि।”
मम हस्तान् परमेश् वरस् य समक्षं प्रसारयतु; वज्रश्च निवर्तते, .
न च पुनः अश्मपातः भविष्यति; यथा त्वं ज्ञास्यसि कथं तत्
पृथिवी भगवतः अस्ति।
9:30 किन्तु भवतः भृत्यानां च विषये अहं जानामि यत् यूयं अद्यापि न भयं करिष्यन्ति
प्रभु परमेश्वर।
9:31 सनः यवः च प्रहारः अभवत् यतः यवः कर्णे आसीत्।
तथा सनः बोल्ड् आसीत्।
9:32 किन्तु गोधूमः ऋषयः च न प्रहृताः यतः ते न प्रौढाः आसन्।
9:33 ततः मूसा फारोतः नगरात् बहिः गत्वा हस्तौ प्रसारितवान्
परमेश् वरं प्रति, वज्रपाताः, अश्मपाताः च निवृत्ताः, वर्षा च न अभवत्
पृथिव्यां पातितम्।
9:34 यदा फारोः दृष्टवान् यत् वर्षा च अश्मपातः च मेघगर्जनानि च सन्ति
निवृत्तः, सः अधिकं पापं कृत्वा, हृदयं कठोरं कृतवान्, सः स्वभृत्यैः सह।
9:35 फिरौनस्य हृदयं कठोरं जातम्, सः बालकान् अपि न त्यक्तवान्
इस्राएलस्य गच्छतु; यथा परमेश् वरः मूसाद्वारा उक्तवान्।