निर्गमनम्
8:1 ततः परमेश् वरः मूसाम् अवदत् , “फारोः समीपं गत्वा तं वदतु, एवं
परमेश् वरः वदति, “मम प्रजा मम सेवां कर्तुं गच्छतु।”
8:2 यदि च त्वं तान् विमोचयितुम् अस्वीकुर्वसि तर्हि पश्य अहं तव सर्वान् सीमान् प्रहरिष्यामि
मण्डूकैः सह : १.
8:3 नदी च मण्डूकान् प्रचुरं जनयिष्यति, ये च उपरि गमिष्यन्ति
गृहे शय्यागृहे च शयने च आगच्छ
तव दासानां गृहे, तव प्रजानां, तव गृहे च
अण्डेषु, तव पिष्टकेषु च।
8:4 मण्डूकाः भवतः उपरि, तव जनानां उपरि, उपरि च आगमिष्यन्ति
तव भृत्याः सर्वे।
8:5 ततः परमेश् वरः मूसाम् अवदत् , “हारूनं वदतु, तव हस्तं प्रसारयतु।”
दण्डेन धारासु नदीषु तडागेषु च
मिस्रदेशे मण्डूकान् आगच्छन्तु।
8:6 ततः हारूनः मिस्रदेशस्य जलस्य उपरि हस्तं प्रसारितवान्। मण्डूकाः च
आगत्य मिस्रदेशं आच्छादितवान्।
8:7 मायाविनः स्वमोहैः एवम् अकरोत्, मण्डूकान् च पालितवन्तः
मिस्रदेशस्य उपरि।
8:8 तदा फारो मूसां हारूनं च आहूय अवदत्, “प्रभुं प्रार्थयतु।
यथा सः मम प्रजानां च मण्डूकान् हरेत्; अहं च करिष्यामि
प्रजाः गच्छन्तु, येन ते परमेश् वराय बलिदानं कुर्वन्ति।
8:9 तदा मूसा फारों अवदत्, “मम महिमा भवतु, अहं कदा याचना करिष्यामि
त्वां भृत्यानां प्रजानां च कृते मण्डूकानां नाशार्थं
तव गृहाभ्यां च नद्यां एव तिष्ठन्ति?
8:10 सः अवदत्, श्वः। सः अवदत्, “तव वचनं यथावत् भवतु, तत्।”
त्वं ज्ञास्यसि यत् अस्माकं परमेश् वरस् य सदृशः कोऽपि नास्ति।
8:11 मण्डूकाः भवतः गृहेभ्यः भवतः च गमिष्यन्ति
दासाः, तव प्रजाभ्यः च; ते नदीमात्रे एव तिष्ठन्ति।
8:12 ततः मूसा हारूनश्च फारोतः निर्गतौ, तदा मूसा परमेश् वरं आह्वयति स्म
यतः सः मण्डूकान् फारोविरुद्धम् आनयत्।
8:13 ततः परमेश् वरः मूसास् य वचनम् अकरोत्। मण्डूकाः च मृताः
गृहेभ्यः ग्रामेभ्यः बहिः क्षेत्रेभ्यः च।
8:14 ते तान् राशौ सङ्गृह्य भूमिः दुर्गन्धिता।
8:15 किन्तु यदा फारो विश्रामं दृष्टवान् तदा सः स्वहृदयं कठोरं कृतवान्,...
तान् न श्रुतवान्; यथा परमेश् वरः अवदत्।
8:16 ततः परमेश् वरः मूसाम् अवदत् , “हारूनं वदतु, तव दण्डं प्रसारय च
भूमिरजः प्रहरतु, यथा सर्वेषु उकं भवेत्
मिस्रदेशस्य भूमिः।
8:17 ते च एवम् अकरोत्; यतः हारूनः दण्डेन हस्तं प्रसारितवान्,...
पृथिव्याः रजः प्रहृत्य मनुष्येषु पशुषु च उकाः अभवन्;
तस्य सर्व्वमिस्रदेशे सर्व्वं रजः उकं जातम्।
8:18 मायाविनः च उकान् जनयितुं स्वमोहैः एवम् अकरोत्।
किन्तु ते न शक्तवन्तः, अतः मनुष्येषु पशूषु च उकाः आसन्।
8:19 तदा मायाविनः फारोम् अवदन्, एषा ईश्वरस्य अङ्गुली अस्ति
फारो हृदयं कठोरं जातम्, सः तान् न श्रुतवान्; यथा
भगवता उक्तम् आसीत्।
8:20 ततः परमेश् वरः मूसाम् अवदत् , “प्रातःकाले उत्थाय तिष्ठतु।”
फारो इत्यस्य पुरतः; पश्यन्तु, सः जलं प्रति निर्गच्छति; तं च ब्रूहि, एवं
परमेश् वरः वदति, “मम प्रजा मम सेवां कर्तुं गच्छतु।”
8:21 अन्यथा यदि त्वं मम जनान् न मुञ्चसि तर्हि पश्य अहं समूहान् प्रेषयिष्यामि
त्वां भृत्यानां च जनानां उपरि, अन्तः च उड्डीयते
तव गृहाणि मिस्रीयानां गृहाणि च समूहैः पूर्णानि भविष्यन्ति
मक्षिकाः, यस्मिन् भूमिः च सन्ति।
8:22 अहं तस्मिन् दिने गोशेनदेशं विच्छिन्दिष्यामि, यस्मिन् मम प्रजाः
तत्र मक्षिकासमूहाः न भविष्यन्ति इति निवसन्तु; अन्ते यावत् त्वं शक्नोषि
अहं पृथिव्याः मध्ये परमेश् वरः अस्मि इति ज्ञातव्यम्।
8:23 अहं च मम जनानां तव जनानां च मध्ये विभाजनं करिष्यामि, श्वः
किं एतत् चिह्नं भविष्यति।
8:24 ततः परमेश् वरः एवम् अकरोत्; तत्र च मक्षिकाणां घोरः समूहः आगतः
फारो गृहे, तस्य सेवकगृहेषु, सर्वेषु देशे च
of Egypt: मक्षिकासमूहस्य कारणेन भूमिः दूषिता आसीत्।
8:25 ततः फारो मूसां हारूनं च आहूय अवदत्, “गच्छ, बलिदानं कुरु।”
देशे भवतः ईश्वरं प्रति।
8:26 तदा मूसा अवदत्, “एवं कर्तुं न युक्तम्; वयं हि यजिष्यामः
अस्माकं परमेश् वरस् य प्रति मिस्रीयानां घृणितम्, पश्य, वयं बलिदानं करिष्यामः
तेषां दृष्टौ मिस्रीयानां घृणितम्, न च करिष्यन्ति
अस्मान् शिलापातं कुर्वन्तु?
8:27 वयं त्रयः दिवसाः प्रान्तरे गत्वा बलिदानं करिष्यामः
अस्माकं परमेश् वरः परमेश् वरः, यथा सः अस्मान् आज्ञापयति।
8:28 तदा फारो अवदत्, “अहं भवन्तं विमोचयिष्यामि, येन यूयं परमेश् वराय बलिदानं कुर्वन्तु।”
प्रान्तरे तव परमेश्वरः; केवलं यूयं बहुदूरं न गमिष्यन्ति
मम कृते।
8:29 तदा मूसा अवदत्, पश्य, अहं भवतः बहिः गच्छामि, अहं परमेश् वरं प्रार्थयिष्यामि
यथा मक्षिकासमूहाः फारोभ्यः, तस्य सेवकेभ्यः, तथा च
श्वः स्वजनात्, किन्तु फारो कश्चित् वञ्चना न करोतु
अधिकं प्रजाः परमेश् वराय बलिदानं कर्तुं न गन्तुं ददति।
8:30 ततः मूसा फिरौनात् बहिः गत्वा परमेश् वरं प्रार्थितवान्।
8:31 ततः परमेश् वरः मूसाया वचनं कृतवान्। स च अपसारयत्
फारो, तस्य सेवकानां, तस्य जनानां च मक्षिकासमूहाः;
तत्र न एकः एव अवशिष्टः।
8:32 तदा फारो अस्मिन् समये अपि स्वहृदयं कठोरं कृतवान्, न च अददात्
जनाः गच्छन्ति।