निर्गमनम्
7:1 ततः परमेश् वरः मूसाम् अवदत् , “पश्य, मया त्वां फारोस् य देवः कृतः।
तव भ्राता हारूनः तव भविष्यद्वादिः भविष्यति।
7:2 त्वं यत् किमपि आज्ञापयामि तत् सर्वं वदिष्यसि, तव भ्राता हारूनः च वक्ष्यति
फारों वदतु यत् सः इस्राएलस्य सन्तानं स्वदेशात् बहिः प्रेषयति।
7:3 अहं च फिरौनस्य हृदयं कठोरं करिष्यामि, मम चिह्नानि चमत्काराणि च बहु करिष्यामि
मिस्रदेशे।
7:4 किन्तु फारो भवतः वचनं न श्रोष्यति यत् अहं हस्तं स्थापयामि
मिस्रदेशः, मम सेनाः, मम प्रजाः च सन्तानं च बहिः आनयतु
इस्राएल, मिस्रदेशात् महता न्यायैः बहिः।
7:5 मिस्रदेशीयाः अहं परमेश् वरः इति ज्ञास्यन्ति यदा अहं प्रसारयामि
मम हस्तः मिस्रदेशे, इस्राएलस्य सन्तानं च मध्यतः बहिः आनयतु
ते।
7:6 मूसा हारून च यथा परमेश् वरः आज्ञापितवान् तथा कृतवन्तौ।
7:7 मूसा चत्वारिंशत् वर्षाणि, हारूनः चत्वारिंशत् वर्षाणि च आसीत्
वृद्धः, यदा ते फारों प्रति उक्तवन्तः।
7:8 ततः परमेश् वरः मूसां हारूनं च अवदत् ।
7:9 यदा फारो युष्मान् वदेत्, युष्माकं कृते चमत्कारं दर्शयतु, तदा
त्वं हारूनं वक्ष्यसि, तव दण्डं गृहीत्वा फिरौनस्य पुरतः क्षिपतु
सर्पः भविष्यति।
7:10 ततः मूसा हारून च फारो इत्यस्य समीपं गतवन्तौ, ते च परमेश् वरस् य इव एवम् अकरोत्
आज्ञां दत्तवान्, हारूनः फारोः पुरतः पुरतः च स्वदण्डं पातितवान्
तस्य दासाः, स च नागः अभवत्।
7:11 ततः फारोः अपि ज्ञानिनः जादूगराः च आहूय, अधुना द...
मिस्रदेशस्य मायाविनः, ते अपि स्वस्य...
मोहनम् ।
7:12 यतः ते प्रत्येकं स्वदण्डं पातयित्वा सर्पाः अभवन्, किन्तु...
हारूनस्य दण्डः तेषां दण्डान् निगलितवान्।
7:13 ततः सः फारोः हृदयं कठोरं कृतवान् यत् सः तान् न शृणोति। यथा
भगवता उक्तम् आसीत्।
7:14 ततः परमेश् वरः मूसाम् अवदत् , “फारोः हृदयं कठोरम् अभवत्, सः अङ्गीकुर्वति
जनान् विमोचयितुं ।
7:15 प्रातःकाले फारो इत्यस्य समीपं गच्छ; पश्यन्तु, सः जलं प्रति निर्गच्छति;
तस्य आगमनस्य विरुद्धं त्वं नदीतीरे तिष्ठसि; दण्डं च
यत् सर्परूपेण परिणतं तत् त्वं हस्ते गृह्णासि।
7:16 त्वं च तं वदसि, इब्रानीनां परमेश्वरः परमेश् वरः मां प्रेषितवान्
त्वां प्रति वदन् मम प्रजाः गच्छन्तु, येन ते मम सेवां कुर्वन्ति
प्रान्तरे, पश्य, तावत् त्वं न शृणोषि।
7:17 एवम् वदति परमेश् वरः, अनेन त्वं ज्ञास्यसि यत् अहं परमेश् वरः अस्मि।
मम हस्ते दण्डेन प्रहरिष्यामि ये जलाः सन्ति
नदीयां ते रक्तरूपेण परिणमयिष्यन्ति।
7:18 नद्यां ये मत्स्याः सन्ति ते म्रियन्ते, नदी च दुर्गन्धं प्राप्स्यति;
मिस्रदेशीयाः च नदीजलं पिबितुं विरक्ताः भविष्यन्ति।
7:19 ततः परमेश् वरः मूसाम् अवदत् , “हारूनं वदतु, तव दण्डं गृहीत्वा प्रसारयतु।”
मिस्रदेशस्य जले, तेषां प्रवाहेषु, तेषां उपरि तव हस्तं प्रसारयतु
नद्यः तडागेषु सर्वेषु जलकुण्डेषु च तत्
ते रक्तं भवेयुः; सर्वेषु च रक्तं भवतु इति
मिस्रदेशः काष्ठपात्रेषु पाषाणपात्रेषु च।
7:20 मूसा हारून च यथा परमेश् वरः आज्ञापितवान् तथा एवम् अकरोत्। स च उत्थापितवान्
दण्डं च प्रहृत्य जलं यत् नदीस्थं, दर्शने
फारो, तस्य सेवकानां च दृष्टौ; सर्वाणि च जलानि ये आसन्
नदीयां रक्तरूपेण परिणताः आसन्।
7:21 नद्यां ये मत्स्याः आसन् ते मृताः; नदी च दुर्गन्धिता, च
मिस्रदेशिनः नदीजलं पिबितुं न शक्तवन्तः; तत्र च रक्तम् आसीत्
सम्पूर्णे मिस्रदेशे।
7:22 मिस्रदेशस्य जादूगराः स्वमोहैः एवम् अकरोत्, फारोः च
हृदयं कठोरं जातम्, सः तान् न श्रुतवान्; यथा परमेश् वरः आसीत्
उक्तवान्u200c।
7:23 ततः फारो व्यावृत्तः स्वगृहं प्रविष्टवान्, हृदयं न कृतवान्
एतदपि ।
7:24 ततः सर्वे मिस्रदेशीयाः जलं पातुं नदीं परितः खनन्ति स्म।
यतः ते नदीजलं पिबितुं न शक्तवन्तः।
7:25 ततः सप्तदिनानि पूर्णानि अभवन्, ततः परं परमेश् वरः प्रहारं कृतवान्
नदी।