निर्गमनम्
6:1 ततः परमेश् वरः मूसाम् अवदत् , “अधुना त्वं पश्यसि यत् अहं किं करिष्यामि।”
फारो, यतः सः बलवत् हस्तेन तान् विमोचयिष्यति, बलवत् च
हस्तेन तान् स्वदेशात् बहिः निष्कासयिष्यति।
6:2 ततः परमेश् वरः मूसाम् अवदत् , “अहम् परमेश् वरः अस्मि।
6:3 अहं अब्राहमस्य, इसहाकस्य, याकूबस्य च नामेन प्रकटितः
सर्वशक्तिमान् परमेश्वरः, किन्तु मम नाम यहोवा इति अहं तेषां कृते न ज्ञातः आसम्।
6:4 मया च तेषां सह मम सन्धिः स्थापिता, तेभ्यः भूमिं दातुं
कनानस्य, तेषां तीर्थभूमिः, यत्र ते परदेशिनः आसन्।
6:5 मया च इस्राएलस्य सन्तानानां निःश्वसनं श्रुतम्, येषां...
मिस्रदेशीयाः बन्धने एव तिष्ठन्ति; मया च मम सन्धिः स्मर्यते।
6:6 अतः इस्राएलस्य सन्तानं वदतु, अहं परमेश् वरः अस्मि, अहं च इच्छामि
मिस्रदेशीयानां भारस्य अधः भवन्तं बहिः आनयन्तु, अहं च मुक्तं करिष्यामि
त्वां तेषां बन्धनात्, अहं त्वां प्रसारितेन मोचयिष्यामि
बाहुः, महता न्यायैः च।
6:7 अहं भवन्तं प्रजारूपेण मम समीपं नेष्यामि, अहं च भवतः कृते ईश्वरः भविष्यामि
यूयं ज्ञास्यथ यत् अहं युष्माकं परमेश् वरः परमेश् वरः अस् मि, यः युष् माकं बहिः आनयति
मिस्रदेशस्य भारस्य अधः।
6:8 अहं युष्मान् तस्मिन् देशे आनयिष्यामि यस्य विषये अहं शपथं कृतवान्
अब्राहमाय, इसहाकाय, याकूबाय च तत् दातुं; अहं च भवद्भ्यः तत् दास्यामि
for an heritage: अहं परमेश् वरः अस्मि।
6:9 मूसा इस्राएलस्य सन्तानं प्रति एवम् उक्तवान्, किन्तु ते न श्रुतवन्तः
आत्मायाः पीडायाः क्रूरदासस्य च कृते मूसां प्रति।
6:10 ततः परमेश् वरः मूसाम् अवदत् .
6:11 प्रविश्य मिस्रदेशस्य राजा फारों वदतु यत् सः तस्य सन्तानान् त्यजतु
इस्राएलः स्वदेशात् बहिः गच्छति।
6:12 तदा मूसा परमेश्वरस्य पुरतः अवदत्, “पश्यन्तु, इस्राएलस्य सन्तानाः
मम वचनं न श्रुतवन्तः; कथं तर्हि मां फारो श्रोष्यति, यः मम
अखतनाम् अधरम्?
6:13 ततः परमेश् वरः मूसां हारूनं च उक्त्वा तेभ्यः आज्ञां दत्तवान्
इस्राएल-सन्ततिभ्यः, मिस्र-राजस्य फारो-महोदयाय च आनेतुं
मिस्रदेशात् इस्राएलसन्तानाः।
6:14 एते स्वपितृगृहप्रमुखाः भवन्ति, रूबेनस्य पुत्राः द...
इस्राएलस्य प्रथमजाताः; हनोक् च पल्लु च हेज्रोन् कार्मी च: एते भवन्तु
रूबेनस्य परिवाराः।
6:15 शिमोनस्य पुत्राः च; यमूएलः जामिनः ओहदः जचिनः च
सोहरः, कनानदेशीयायाः पुत्रः शौलः च एतानि कुलानि सन्ति
शिमोनस्य ।
6:16 एतानि च लेवीपुत्राणां नामानि यथानुसारेण
पीढयः; गेर्शोनः कोहतः मेरारी च आयुषः वर्षाणि च
लेवीयाः शतं सप्तत्रिंशत् वर्षाणि आसन्।
6:17 गेर्शोनस्य पुत्राः; लिब्नी, शिमी च, तेषां कुटुम्बानाम् अनुसारम्।
6:18 कोहतस्य पुत्राः च; अम्रामः इज्हारः हेब्रोन् उज्जीएलः च
कोहतस्य आयुषः वर्षाणि शतं त्रिंशत् वर्षाणि आसन्।
6:19 मेरारीपुत्राः च; महली च मुशी: एते लेवीकुटुम्बाः
तेषां पुस्तिकानुसारम्।
6:20 अम्रामः तस्य पितुः भगिनीं योकेबेदं भार्यारूपेण गृहीतवान्। सा च नग्नवती
सः हारूनः मूसा च अम्रामस्य आयुषः वर्षाणि शतानि आसन्
सप्तत्रिंशत् वर्षाणि च।
6:21 इजहारस्य च पुत्राः; कोरः, नेफेगः, ज़िक्री च।
6:22 उज्जीएलस्य पुत्राः च; मिशाएलः एल्जाफानः सिथ्री च।
6:23 ततः हारूनः नाशोनस्य भगिनी अम्मीनादाबस्य पुत्रीं एलीशेबां गृहीतवान्।
पत्नीं प्रति; सा तं नादबं, अबीहुं, एलियाजरं, इथामारं च जनयति स्म।
6:24 कोरहस्य पुत्राः च; अस्सिरः एल्काना च अबियासाफः च एते
कोरहियानां कुटुम्बाः ।
6:25 ततः एलियाजारः हारूनस्य पुत्रः पुतीएलस्य एकां कन्याम् अङ्गीकृतवान्।
सा तं फिनहेशं जनयति स्म, एते पितृणां शिरः
लेवीजनाः स्वपरिवारानुसारं।
6:26 एते हारूनः मूसा च, यस्मै परमेश् वरः अवदत्, “बहिः आनय” इति
इस्राएलस्य सन्तानाः मिस्रदेशात् स्वसैन्यानां अनुसारं।
6:27 एते ते मिस्रदेशस्य राजानं फारों प्रति उक्तवन्तः यत् तेन बहिः आनेतुं
मिस्रदेशात् इस्राएलस्य सन्तानाः, एते मूसा हारूनः च।
6:28 तस्मिन् दिने यस्मिन् दिने परमेश् वरः मूसां प्रति उक्तवान्
मिस्रदेशस्य भूमिः, २.
6:29 यत् परमेश् वरः मूसाम् अवदत् , “अहं परमेश् वरः अस्मि, त्वं वद।”
मिस्रदेशस्य राजा फारो यत् किमपि त्वां वदामि।
6:30 तदा मूसा भगवतः पुरतः अवदत्, पश्य, अहं अखतनाधरः अस्मि,...
कथं मां श्रोष्यति फारो?