निर्गमनम्
5:1 ततः परं मूसा हारूनः च प्रविश्य फारों न्यवेदयत्, “एवं वदति
परमेश् वरः इस्राएलस् य परमेश् वरः, मम प्रजाः मम भोज्यम् आयोजयितुं विसृजतु
प्रान्तरे ।
5:2 तदा फारो अवदत्, “कोऽस्ति परमेश् वरः, यत् अहं तस्य वाणीं पालयितुम् अर्हति।”
इस्राएल गच्छति? अहं परमेश् वरं न जानामि, न च इस्राएलं विमोचयिष् यामि।
5:3 ते अवदन्, “इब्रानीनां परमेश्वरः अस्माभिः सह मिलितवान्, वयं गच्छामः।”
प्रार्थयस्व, त्रिदिनयात्रा मरुभूमिं, बलिदानं च कुरु
अस्माकं परमेश् वरः परमेश् वरः; मा भूत् व्याधिना खड्गेन वा अस्मासु पतति।
5:4 मिस्रदेशस्य राजा तान् अवदत्, यूयं मूसा हारूनौ किमर्थं कुर्वन्ति।
प्रजाः स्वकर्मणाम् अस्तु? भवन्तं स्वभारं प्रति गच्छन्तु।
5:5 तदा फारो अवदत्, पश्यतु, अधुना देशस्य जनाः बहु सन्ति, यूयं च
तेषां भारात् विश्रामं कुरु।
5:6 तस्मिन् दिने एव फिरौनः जनानां कार्यपालानाम् आज्ञां दत्तवान्
तेषां अधिकारिणः, .
5:7 यूयं पुनः प्रजाभ्यः इष्टकानिर्माणार्थं तृणानि न दास्यथ यथा पूर्वं, अस्तु
ते गत्वा स्वस्य कृते तृणं सङ्गृह्णन्ति।
५:८ इष्टकानां कथां च यूयं स्थापयिष्यथ
तेषां उपरि; यूयं तस्य किमपि न क्षीणं करिष्यथ, यतः ते निष्क्रियाः सन्ति;
अतः ते क्रन्दन्ति, “अस्माकं परमेश्वराय गत्वा बलिदानं कुर्मः।”
5:9 मनुष्याणां उपरि अधिकं कार्यं स्थापनं भवतु, येन ते तस्मिन् परिश्रमं कुर्वन्ति;
व्यर्थं वचनं च मा पश्यन्तु।
5:10 ततः जनानां कार्यस्वामी तेषां अधिकारिणः ते च बहिः गतवन्तः
जनान् उक्तवान्, “फारोः इत्युक्तवान्, अहं युष्मान् न दास्यामि।”
तृण।
5:11 गच्छ, यत्र तृणं प्राप्नुथ, तत्र तृणं प्राप्नुथ, तथापि युष्माकं कार्यस्य न अर्हथ
क्षीणः भविष्यति।
5:12 अतः जनाः सर्वेषु मिस्रदेशे विकीर्णाः अभवन्
तृणस्य स्थाने कूपं सङ्गृह्यताम्।
5:13 ततः कार्यस्वामी तान् त्वरितम् अवदन्, भवतः नित्यं कार्याणि पूर्णं कुरुत
कार्याणि, यथा यदा तृणम् आसीत्।
5:14 इस्राएलस्य च अधिकारिणः ये फारोनः कार्यपालाः
तेषां उपरि स्थापितः, ताडितः, पृष्टवान् च, “किमर्थं यूयं न प्राप्नुथ।”
श्वः अद्य च इष्टकानिर्माणे भवतः कार्यं सम्पन्नवान्, यथा
अद्यावधि?
5:15 ततः इस्राएलस्य अधिकारिणः आगत्य फारों क्रन्दितवन्तः।
कस्मात् त्वं भृत्यैः सह एवं व्यवहरसि?
5:16 तव भृत्येभ्यः तृणं न दत्तं, ते अस्मान् वदन्ति, कुरु
इष्टका: पश्य तव दासाः ताडिताः। किन्तु दोषः तव एव अस्ति
स्वजनाः ।
5:17 किन्तु सः अवदत्, यूयं निष्क्रियः, निष्क्रियः, अतः यूयं वदन्ति, वयं गच्छामः
प्रभुं यज्ञं कुरु।
5:18 अतः इदानीं गत्वा कार्यं कुरुत; यतो युष्माकं तृणं न दास्यते।”
इष्टकानां कथां प्रदास्यथ वा।
5:19 इस्राएलस्य अधिकारिणः अपि दृष्टवन्तः यत् ते अन्तः सन्ति
दुष्टप्रकरणम्, इष्टकाभ्यः किमपि न क्षीणं करिष्यथ इति उक्तस्य अनन्तरम्
भवतः नित्यकार्यस्य।
5:20 ततः ते मूसाहारूनौ च मिलितवन्तौ, ये मार्गे स्थितौ निर्गच्छन्तः
फारो इत्यस्मात् : १.
5:21 ते तान् अवदन्, परमेश्वरः युष्मान् पश्यन् न्यायं करोतु। यतः यूयं
अस्माकं रसं फारोस्य दृष्टौ घृणितरूपेण कृतवान्, तथा च
तस्य भृत्यानां नेत्राणि, अस्मान् वधार्थं तेषां हस्ते खड्गं स्थापयितुं।
5:22 ततः मोशेः परमेश् वरस् य समीपं प्रत्यागत्य अवदत् , “प्रभो, किमर्थं भवता एवं कृतम्।”
दुष्टः अयं जनः प्रार्थितवान्? किमर्थं त्वया मां प्रेषितः?
5:23 यतः अहं तव नाम्ना वक्तुं फारोः समीपम् आगतः तदा सः दुष्कृतं कृतवान्
अयं जनः; न च त्वया स्वजनं मोचितम्।