निर्गमनम्
4:1 तदा मूसा अवदत्, पश्यतु, ते मां न विश्वसिष्यन्ति, न च
मम वाणीं शृणुत, यतः ते वक्ष्यन्ति, “प्रभुः न प्रकटितः।”
त्वां प्रति।
4:2 ततः परमेश् वरः तम् अवदत् , “तत् तव हस्ते किम् अस्ति? स च आह-अ
दण्डः।
४:३ सः अवदत्, भूमौ क्षिपतु। स च तत् भूमौ निक्षिप्तवान्, तत् च
सर्पः अभवत्; मूसा तस्य पुरतः पलायितवान्।
4:4 ततः परमेश् वरः मूसाम् अवदत् , “तव हस्तं प्रसार्य तं गृहाण
पुच्छ। सः हस्तं प्रसार्य तं गृहीत्वा दण्डः अभवत्
तस्य हस्तः : १.
4:5 येन ते विश्वासं कुर्वन्ति यत् तेषां पितृणां परमेश्वरः, ईश्वरः
इसहाकस्य परमेश्वरः अब्राहमः याकूबस्य च परमेश्वरः प्रकटितः
त्वा ।
4:6 ततः परमेश् वरः तम् अवदत् , “अधुना तव हस्तं तव हस्ते स्थापयतु।”
वक्षःस्थलम् । सः स्वहस्तं वक्षःस्थले निधाय तत् बहिः कृत्वा।
पश्यत तस्य हस्तः हिमवत् कुष्ठः आसीत्।
4:7 सः अवदत्, “पुनः स्वहस्तं तव वक्षसि स्थापयतु।” सः च हस्तं स्थापयति स्म
पुनः तस्य वक्षःस्थले; तस्य वक्षःस्थलात् तत् उद्धृत्य पश्यतु
पुनः तस्य अन्यमांसवत् परिवर्तितः।
4:8 भविष्यति, यदि ते त्वां न विश्वसिष्यन्ति, न च
प्रथमचिह्नस्य वाणीं शृणुत यत् ते वाणीं विश्वासयिष्यन्ति
उत्तरचिह्नस्य ।
4:9 यदि ते एतयोः अपि विश्वासं न करिष्यन्ति तर्हि एतत् भविष्यति
चिह्नानि, तव वाणीं मा शृणु, यत् त्वं जलं गृह्णासि
नदीं शुष्कभूमिं पातय, जलं च यत् त्वं
नदीतः बहिः निष्कासितः शुष्कभूमौ रक्तं भविष्यति।
4:10 तदा मूसा भगवन्तं अवदत्, हे मम प्रभु, अहं वाक्पटुः नास्मि, न च
इतः परं न त्वया भृत्येन सह उक्तम्, किन्तु अहं मन्दः अस्मि
वागस्य, मन्दजिह्वायाश्च।
4:11 ततः परमेश् वरः तं अवदत्, “मनुष्यस्य मुखं केन निर्मितम्? यः वा करोति
मूकं वा बधिरं वा दर्शनं वा अन्धं वा? किं मया परमेश् वरः न?
4:12 अतः गच्छ, अहं तव मुखेन सह भविष्यामि, त्वां च शिक्षयिष्यामि
वक्ष्यति।
4:13 सः अवदत्, हे मम भगवन्, यस्य हस्तेन प्रेषय, तस्य हस्तेन प्रेषय
विल्ट् प्रेषयति।
4:14 ततः परमेश् वरस्य क्रोधः मूसाविरुद्धः प्रज्वलितः, सः अवदत्, न वा
हारूनः तव भ्राता लेवी? अहं जानामि यत् सः सम्यक् वक्तुं शक्नोति। तथा च, .
पश्य, सः त्वां मिलितुं निर्गच्छति, त्वां दृष्ट्वा सः भविष्यति
हृदये प्रसन्नः।
4:15 त्वं तस्मै वदसि, तस्य मुखं च वचनं स्थापयिष्यसि, अहं च भविष्यामि
तव मुखेन तस्य मुखेन च युष्मान् किं करिष्यथ इति शिक्षयिष्यति।
4:16 सः प्रजानां कृते भवतः प्रवक्ता भविष्यति, सः च भविष्यति
मुखस्य स्थाने भवतः भविष्यति, त्वं च तस्य स्थाने भविष्यसि
भगवान।
4:17 त्वं च एतत् दण्डं हस्ते गृह्णासि यत् त्वं करिष्यसि
चिह्नम् ।
4:18 ततः मूसा गत्वा स्वश्वशुरस्य येथ्रोः समीपं गत्वा अवदत्
तं, अहं गच्छामि, मम भ्रातृणां समीपं प्रत्यागच्छामि, ये अन्तः सन्ति
मिस्रदेशः, पश्यन्तु च यत् ते अद्यापि जीविताः सन्ति वा। येत्रो मूसाम् अवदत्, “गच्छ।”
शान्तितः ।
4:19 ततः परमेश् वरः मिद्याननगरे मूसाम् अवदत् , “गच्छ, मिस्रदेशं प्रत्यागच्छ, सर्वेषां कृते।”
ये मनुष्याः तव प्राणान् अन्विषन् मृताः।
4:20 ततः मूसा स्वपत्नीं स्वपुत्रं च गृहीत्वा गदं स्थापयित्वा सः च
मिस्रदेशं प्रत्यागत्य मूसा परमेश्वरस्य दण्डं स्वस्य दण्डं गृहीतवान्
हस्त।
4:21 ततः परमेश् वरः मूसाम् अवदत् , “यदा त्वं मिस्रदेशं प्रत्यागन्तुं गच्छसि तदा पश्यतु।”
यत् त्वं तानि सर्वाणि आश्चर्यकारिकाणि फारोना पुरतः कुरु
हस्तः, किन्तु अहं तस्य हृदयं कठिनं करिष्यामि यत् सः जनान् न मुञ्चति।
4:22 त्वं च फारों वक्ष्यसि, “एवं परमेश्वरः वदति, इस्राएलः मम पुत्रः।
मम प्रथमजातोऽपि : १.
4:23 अहं त्वां वदामि, मम पुत्रं गच्छतु, सः मम सेवां कर्तुं, यदि च त्वं
तं विमोचनं न कुरु, पश्य, अहं तव पुत्रं तव प्रथमजातं हन्ति।
4:24 ततः मार्गे सराये परमेश् वरः तं मिलित्वा...
तं मारयितुम् अयच्छत्।
4:25 ततः सिप्पोरा तीक्ष्णं शिलामादाय स्वपुत्रस्य अग्रचर्मं छिनत्ति।
तस्य चरणयोः क्षिप्य अवदत्, “नूनम् त्वं रक्ताभः पतिः असि।”
अहम्u200c।
4:26 अतः सः तं विसृजति स्म, तदा सा अवदत्, त्वं रक्ताभः पतिः असि यतः
खतना इति ।
4:27 ततः परमेश् वरः हारूनम् अवदत् , “मोशेन सह मिलितुं प्रान्तरं गच्छतु।” स च
गत्वा ईश्वरपर्वते तं मिलित्वा तं चुम्बितवान्।
4:28 ततः मूसा हारूनं प्रेषितस्य परमेश् वरस्य सर्वाणि वचनानि सर्वाणि च अवदत्
ये चिह्नानि तेन आज्ञापितानि आसन्।
4:29 ततः मूसा हारूनश्च गत्वा सर्वान् वृद्धान् सङ्गृहीतवन्तौ
इस्राएलस्य सन्तानाः।
4:30 ततः हारूनः सर्वाणि वचनानि उक्तवान् यत् परमेश् वरः मूसां प्रति उक्तवान्
कृत्वा जनानां दृष्टौ चिह्नानि।
4:31 ततः प्रजाः विश्वासं कृतवन्तः, परमेश् वरः आगतवान् इति श्रुत्वा
इस्राएलस्य सन्तानं तेषां दुःखं च सः अवलोकितवान् इति।
ततः शिरः नत्वा पूजयन्ति स्म।