निर्गमनम्
3:1 मूसा स्वश्वशुरस्य येथ्रो इत्यस्य मेषं पालयति स्म, यः तस्य याजकः आसीत्
मिद्यानः सः मेषं मरुभूमिस्य पृष्ठभागं प्रति नेत्वा तत्र आगतः
होरेबपर्यन्तं परमेश् वरस् य पर्वतः।
3:2 ततः परमेश् वरस् य दूतः अग्निज्वालेन तस्मै प्रकटितः
गुल्मस्य मध्ये सः पश्यन् गुल्मः दग्धः अभवत्
अग्निः, गुल्मः च न भक्षितः।
3:3 तदा मूसा अवदत्, “अहम् इदानीं विमुखीभविष्यामि, एतत् महत् दर्शनं च पश्यामि, किमर्थम्
गुल्मं न दह्यते।
3:4 यदा परमेश् वरः दृष्टवान् यत् सः द्रष्टुं विमुखः अभवत्, तदा परमेश् वरः तम् आहूतवान्
गुल्मस्य मध्येन उवाच, मूसा, मूसा। स च आह-अत्र
अहम् अस्मि ।
3:5 सः अवदत्, “अत्र मा समीपं गच्छ, पादयोः जूतां विमोचय।
यतो हि त्वं तिष्ठसि तत् स्थानं पवित्रं भूमिः।
3:6 अपि च सः अवदत्, अहं तव पितुः परमेश्वरः, अब्राहमस्य परमेश्वरः, यः...
इसहाकस्य परमेश्वरः, याकूबस्य च परमेश्वरः। तदा मूसा स्वमुखं निगूढवान्; सः हि आसीत्
ईश्वरं पश्यितुं भीतः।
3:7 ततः परमेश् वरः अवदत्, “मम प्रजानां दुःखं मया अवश्यं दृष्टम् यत्...
मिस्रदेशे सन्ति, तेषां कार्यस्वामीणां कारणेन तेषां आह्वानं श्रुतवन्तः;
अहं हि तेषां दुःखानि जानामि;
3:8 अहं तान् मिस्रीयानां हस्तात् मोचयितुं अवतरितवान्,...
तस्मात् भूमितः तान् उत्तमभूमिं विशालं च, क
क्षीरमधुप्रवाहिता भूमिः; कनानीनां स्थानं यावत्, तथा च
हित्तीः अमोरीजनाः पेरीजीः हिवीः च
यबूसीजनाः।
3:9 अतः इदानीं पश्यतु, इस्राएलस्य सन्तानानां आक्रोशः आगतः
me: मिस्रदेशीयाः येन उत्पीडनेन पीडयन्ति, तत् मया अपि दृष्टम्
ते।
3:10 अतः इदानीं आगच्छ, अहं त्वां फारो इत्यस्य समीपं प्रेषयिष्यामि यत् त्वं शक्नोषि
मम प्रजाः इस्राएलस्य सन्तानं मिस्रदेशात् बहिः आनयन्तु।
3:11 तदा मूसा परमेश्वरं अवदत्, अहं कोऽस्मि, यत् अहं फारोः समीपं गच्छामि,...
यत् अहं इस्राएलस्य सन्तानं मिस्रदेशात् बहिः आनयामि?
3:12 सः अवदत्, अहं भवता सह अवश्यं भविष्यामि। एतत् च चिह्नं भविष्यति
त्वां प्रति यत् अहं त्वां प्रेषितवान्, यदा त्वं बहिः आनयसि
मिस्रदेशात् निर्गताः जनाः अस्मिन् पर्वते परमेश्वरस्य सेवां करिष्यन्ति।
3:13 तदा मूसा परमेश्वरं अवदत्, “पश्यतु, यदा अहं 1990 तमस्य वर्षस्य सन्तानानां समीपं आगमिष्यामि
इस्राएलः तान् वक्ष्यति, युष्माकं पूर्वजानां परमेश् वरः मां प्रेषितवान्
युष्मान् प्रति; ते मां वदिष्यन्ति, तस्य नाम किम्? किं वदामि
तेभ्यः?
3:14 ततः परमेश् वरः मूसाम् अवदत् , “अहं यः अस्मि, सः अवदत् , “एवं भविष् यति।”
इस्राएलस्य सन्तानं वदतु, अहं युष्माकं समीपं मां प्रेषितवान्।”
3:15 ततः परमेश् वरः मूसाम् अवदत् , “एवं त्वं बालकान् वक्ष्यसि।”
इस्राएलस्य, युष्माकं पितृणां परमेश्वरः, अब्राहमस्य परमेश् वरः, परमेश् वरः
इसहाकः याकूबस्य परमेश्वरः च मां युष्माकं समीपं प्रेषितवान्
नित्यं, एतत् च मम स्मरणं सर्वेषां पुस्तिकानां कृते।
3:16 गत्वा इस्राएलस्य प्राचीनान् सङ्गृह्य तान् वदतु, “The
परमेश् वरः युष् माकं पितृणां परमेश् वरः, अब्राहमस् य, इसहाक, याकूबस् य च परमेश् वरः।
मम समक्षं प्रकटितः, अहं युष्मान् अवश्यं गतः, तत् च दृष्टवान्
मिस्रदेशे युष्माकं कृते क्रियते।
3:17 अहं च उक्तवान्, अहं युष्मान् मिस्रदेशस्य दुःखात् बहिः आनयिष्यामि
कनानीनां हित्तीनां अमोरीनां च देशः
पेरिजीः हिवीः यबूसी च प्रवहन्तं भूमिं प्रति
क्षीरं मधु च ।
3:18 ते तव वाणीं श्रोष्यन्ति, त्वं च आगमिष्यसि, त्वं च
इस्राएलस्य प्राचीनाः मिस्रराजं प्रति वदथ, यूयं तं वदथ, “The
इब्रानीनां परमेश् वरः परमेश् वरः अस्माभिः सह मिलितवान्, अधुना वयं याचयामः
त्वां प्रान्तरे त्रिदिनयात्रा, येन वयं बलिदानं कुर्मः
अस्माकं परमेश् वरः परमेश् वरः।
3:19 अहं च निश्चितः यत् मिस्रदेशस्य राजा भवन्तं न मुञ्चति, न, न क
पराक्रमी हस्तः ।
3:20 अहं हस्तं प्रसारयिष्यामि, मिस्रदेशं च मम सर्वैः आश्चर्यैः प्रहारयिष्यामि
यत् अहं तस्य मध्ये करिष्यामि, ततः परं सः युष्मान् विमोचयिष्यति।
3:21 अहम् अस्य प्रजाम् मिस्रीयानां दृष्टौ अनुग्रहं दास्यामि
भविष्यति यत् यूयं गच्छन् शून्याः न गमिष्यन्ति।
3:22 किन्तु प्रत्येकं स्त्रियाः स्वपरिजनस्य ऋणं गृह्णीयात्, तस्याः तत् च
स्वगृहे रजतरत्नानि, सुवर्णरत्नानि च
वस्त्रं यूयं स्वपुत्रेषु कन्यासु च धारयिष्यथ।
यूयं मिस्रीयान् लुण्ठयिष्यथ।