निर्गमनम्
2:1 ततः लेवीगृहस्य एकः पुरुषः गत्वा एकां कन्याम् अयच्छत्
लेवी इत्यस्य ।
2:2 सा महिला गर्भवती भूत्वा पुत्रं जनयति स्म, सा तं दृष्ट्वा सः
सुबालः आसीत्, सा तं मासत्रयं गोपितवती।
2:3 यदा सा तं गोपयितुं न शक्नोति स्म, तदा सा तस्य कृते एकं पोतं गृहीतवती
बुल्रुशैः, तत् स्लाइमेन पिचेन च लेप्य बालकं स्थापयति
तत्र; सा च नदीतीरे ध्वजेषु निधाय।
2:4 तस्य भगिनी दूरं स्थिता, तस्य किं भविष्यति इति ज्ञातुं।
2:5 तदा फिरौनस्य कन्या नदीयां प्रक्षालितुं अवतरत्। तथा
तस्याः कुमारिकाः नदीपार्श्वे गच्छन्ति स्म; यदा च सा पोतं दृष्टवती
ध्वजानां मध्ये सा तत् आनेतुं स्वदासीं प्रेषितवती।
2:6 सा तत् उद्घाट्य बालकं दृष्टवती, शिशुं च दृष्टवती
रोदिति स्म । सा च तस्मिन् दयां कृत्वा अवदत्, “एषः एकः
इब्रानीनां बालकाः।
2:7 ततः तस्य भगिनी फारो-पुत्रीं अवदत्, “किं अहं गत्वा त्वां आह्वयामि।”
इब्रानीस्त्रीणां पालिका, सा भवतः कृते बालकं स्तनपानं कर्तुं शक्नोति?
2:8 तदा फिरौनपुत्री तां अवदत्, “गच्छ।” दासी च गत्वा आहूतवान्
बालस्य माता ।
2:9 तदा फिरौनपुत्री तां अवदत्, “एतत् बालकं नीत्वा स्तनपानं कुरु।”
मम कृते, अहं त्वां वेतनं दास्यामि। स्त्री च बालकं गृहीतवती,
तथा तस्य पोषणं कृतवान्।
2:10 बालकः वर्धमानः अभवत्, सा तं फारोपुत्रीं समीपं नीतवती, सः च
तस्याः पुत्रः अभवत् । सा तस्य नाम मूसा इति आह्वयत्, यतः अहं
तं जलाद् बहिः आकर्षितवान्।
2:11 तेषु दिनेषु यदा मोशेः प्रौढः अभवत् तदा सः अगच्छत्
भ्रातृणां समीपं गत्वा तेषां भारं पश्यन् सः अपश्यत्
मिस्रदेशीयः स्वभ्रातृषु अन्यतमं हिब्रूजनं प्रहरन्।
2:12 सः इतः परं पश्यन् नास्ति इति दृष्टवान्
मनुष्यः, सः मिस्रदेशीयं हत्वा वालुकायाम् निगूढवान्।
2:13 द्वितीयदिने सः बहिः गतः, तदा इब्रानीजनौ द्वौ पुरुषौ दृष्टवन्तौ
एकत्र विग्रहं कृतवान्, सः च दुष्कृतं तम् अवदत्, किमर्थम्
किं त्वं तव सहचरं प्रहरसि?
2:14 सः अवदत्, “केन त्वां अस्माकं राजपुत्रं न्यायाधीशं च कृतवान्? अभिप्रायः त्वं
यथा त्वं मिस्रदेशीयं मारितवान्? तदा मूसा भयभीतः अब्रवीत्।
नूनम् एतत् वस्तु ज्ञायते।
2:15 यदा फारो एतत् श्रुत्वा मूसां वधं कर्तुम् इच्छति स्म। किन्तु मूसा
फारोमुखात् पलाय्य मिद्यानदेशे निवसति स्म
कूपस्य समीपे उपविष्टवान्।
2:16 मिद्यानस्य याजकस्य सप्त कन्याः आसन्, ते आगत्य आकर्षितवन्तः
जलं, पितुः मेषं जलं दातुं च गर्तानि पूरयन्ति स्म।
2:17 ततः गोपालकाः आगत्य तान् निष्कासितवन्तः, किन्तु मूसा उत्तिष्ठति स्म,...
तेषां साहाय्यं कृतवान्, तेषां मेषं च सिञ्चितवान्।
2:18 यदा ते स्वपितुः रेउलस्य समीपम् आगत्य सः अवदत्, यूयं कथं सन्ति
अद्य एतावत् शीघ्रम् आगच्छन्तु?
2:19 ते अवदन्, “एकः मिस्रदेशी अस्मान् तस्य हस्तात् मुक्तवान्
गोपालकाः, अस्माकं कृते पर्याप्तं जलं अपि आकृष्य मेषं सिञ्चन्ति स्म।
2:20 सः स्वकन्यान् अवदत्, कुत्र च सः? किमर्थं भवतः अस्ति
त्यक्तवान् पुरुषः? तं आहूय रोटिकां खादितुम्।
2:21 तदा मूसा तस्य पुरुषस्य सह निवासं कृत्वा सन्तुष्टः अभवत्, ततः सः मोशेन सिप्पोराम् अयच्छत्
तस्य पुत्री ।
2:22 सा तस्मै पुत्रं जनयति स्म, सः तस्य नाम गेर्शोम् इति कृतवान् यतः सः अवदत्, “अहं
परे देशे अपरिचिताः अभवन् ।
2:23 कालान्तरे मिस्रदेशस्य राजा मृतः
इस्राएलसन्तानाः बन्धनात् निःश्वसन्ति स्म, ते च क्रन्दन्ति स्म।
तेषां आह्वानं बन्धनकारणात् परमेश् वरस् य समीपम् आगतं।
2:24 ततः परमेश् वरः तेषां निःश्वसन् श्रुत्वा परमेश् वरः स्वसन्धिं स्मरत्
अब्राहमः, इसहाकेन सह, याकूबेन च सह।
2:25 ततः परमेश् वरः इस्राएलस् य सन् तानान् पश्यन् परमेश् वरः आदरं कृतवान्
ते।