निर्गमनम्
1:1 इदानीं इस्राएलस्य सन्तानानां नामानि सन्ति, ये अन्तः आगताः
मिस्रदेशः; प्रत्येकं मनुष्यः तस्य गृहे च याकूबेन सह आगतवान्।
१:२ रूबेनः, शिमोनः, लेवी, यहूदा च।
1:3 इस्साकरः, जबूलूनः, बिन्यामीनः च।
1:4 दानं नफ्ताली च गादः आशेरः च।
1:5 याकूबस्य कटिभागात् ये प्राणाः निर्गताः ते सप्ततिः आसन्
souls: यतः योसेफः पूर्वमेव मिस्रदेशे आसीत्।
1:6 ततः परं योसेफः सर्वे भ्रातरः, तत्सर्वं च मृतः।
1:7 इस्राएलस्य सन्तानाः फलं प्राप्नुवन्ति स्म, प्रचुरं च वर्धन्ते स्म,...
बहुलः, अतिशयेन पराक्रमी च अभवत्; भूमिश्च पूरिता अभवत्
ते।
1:8 मिस्रदेशे एकः नूतनः राजा उत्पन्नः यः योसेफं न जानाति स्म।
1:9 ततः सः स्वजनं अवदत्, पश्यतु, 1:9 स्य सन्तानानां जनाः
इस्राएलः अस्मात् अधिकः पराक्रमी च अस्ति।
१:१० आगच्छतु, तेषां सह बुद्धिपूर्वकं व्यवहारं कुर्मः; मा भूत् ते प्रवृद्धाः भवेयुः, तत् आगमिष्यति
यदा कश्चन युद्धः पतति तदा ते अस्माकं सह अपि सम्मिलिताः भवन्ति
शत्रून्, अस्माभिः सह युद्धं कुर्वन्तु, तथा तान् भूमितः बहिः उत्थापयन्तु।
1:11 अतः ते तेषां कृते कार्यस्वामीं नियुक्तवन्तः यत् तेषां पीडयितुं तेषां...
भाराः । ते फारोः निधिनगराणि पिथोम्, रामसेस् च निर्मितवन्तः।
1:12 किन्तु यथा यथा तान् पीडयन्ति स्म तथा तथा ते अधिकाधिकं वर्धन्ते वर्धन्ते स्म। तथा
ते इस्राएलसन्तानानां कारणात् दुःखिताः अभवन्।
1:13 मिस्रीयाः इस्राएलस्य सन्तानं कठोरसेवां कृतवन्तः।
1:14 ते च कठिनबन्धनेन, उलूकेन, अन्तः च स्वजीवनं कटुं कृतवन्तः
इष्टका, क्षेत्रे च सर्वविधसेवासु: सर्वा तेषां सेवा,
यस्मिन् ते तान् सेवितुं कृतवन्तः, कठोरतापूर्वकम् आसीत्।
1:15 मिस्रदेशस्य राजा हिब्रूधात्रीभ्यः उक्तवान्, येषां नाम
एकः शिफ्रा, अपरस्य नाम पुआहः आसीत्।
1:16 सः अवदत्, “यदा यूयं हिब्रूस्त्रीणां कृते धात्रीपदं कुर्वन्ति, तदा च
तान् मलयोः उपरि पश्यन्तु; यदि पुत्रः स्यात् तर्हि यूयं तं हन्ति, किन्तु यदि
कन्या भवतु, तदा सा जीविष्यति।
1:17 किन्तु धात्रीः ईश्वरं भयभीताः आसन्, मिस्रदेशस्य राजा यथा आज्ञापितवान् तथा न कृतवन्तः
तान्, किन्तु पुरुषान् बालकान् जीवितान् उद्धारितवान्।
1:18 मिस्रदेशस्य राजा धात्रीं आहूय तान् अवदत्, “किमर्थम्।”
किं यूयं एतत् कृत्वा पुरुषाः बालकान् जीवितान् उद्धारितवन्तः?
1:19 तदा धात्रीः फारों अवदन्, यतः इब्रानीस्त्रीः इव न सन्ति
मिस्रदेशस्य स्त्रियः; ते हि सजीवाः, पूर्वं प्रसवः च भवन्ति
तेषु धात्रीः प्रविशन्ति।
1:20 अतः परमेश् वरः धात्रीभिः सह सुव्यवहारं कृतवान् ।
अतीव पराक्रमी च मोमम् अयच्छत्।
1:21 ततः परं धात्रीः ईश्वरं भयभीताः आसन्, तस्मात् सः तान् निर्मितवान्
गृहाणि ।
1:22 ततः फारोः सर्वान् जनान् आज्ञापयत् यत्, “यत् पुत्रः जायते।”
नद्यां क्षिपथ, यूयं प्रत्येकं कन्यां जीवितं तारयिष्यथ।