निर्गमनस्य रूपरेखा
I. मिस्रदेशे इस्राएलः : वशीकरणम् १:१-१२:३०

उ. फारो इस्राएलं 1:1-22 मध्ये पीडयति
ख. ईश्वरः स्वस्य नेतारं सज्जीकरोति २:१-४:३१
1. मोशेः प्रारम्भिकजीवनम् 2:1-25
2. मूसायाः आह्वानम् 3:1-4:17
3. मोशेः मिस्रदेशं प्रति प्रत्यागमनम् 4:18-31
ग. परमेश्वरः मूसां फारो ५:१-१२:३० मध्ये प्रेषयति
1. फारो हृदयं कठोरं करोति 5:1-7:13
2. दश व्याधिः 7:14-12:30
एकः। रक्तस्य व्याधिः ७:१४-२४
ख. मण्डूकानां व्याधिः ८:१-१५
ग. उकस्य व्याधिः ८:१६-१९
घ. मक्षिकाणां व्याधिः ८:२०-३२
ङ. पशुपालनेषु व्याधिः ९:१-७
च. फोडानां व्याधिः ९:८-१२
छ. अश्मस्य व्याधिः ९:१३-३५
ज. शलभानां व्याधिः १०:१-२०
अहम्u200c। अन्धकारस्य व्याधिः १०:२१-२९
झ. प्रथमजातेषु व्याधिः ११:१-१२:३०

II. इजरायलस्य सिनाईयात्रा: मुक्तिः १२:३१-१८:२७
उ. निष्कासनं निस्तारपर्व च १२:३१-१३:१६
ख. रक्तसागरे चमत्कारः १३:१७-१५:२१
1. समुद्रं लङ्घनम् 13:17-14:31
2. विजयस्य स्तोत्रम् 15:1-21
ग. रक्तसागरात् सिनाईपर्यन्तं १५:२२-१८:२७
1. प्रथमं संकटम् : तृष्णा 15:22-27
2. द्वितीयः संकटः क्षुधा 16:1-36
3. तृतीयः संकटः पुनः तृष्णा 17:1-7
4. चतुर्थः संकटः युद्धम् 17:8-16
5. पञ्चमः संकटः : अत्यधिकं कार्यं 18:1-27

III. सिनाईनगरे इस्राएलः: प्रकाशितवाक्यम् १९:१-४०:३८
उ. जीवनस्य व्यवस्था : सन्धिः १९:१-२४:१८
1. सन्धिस्थापनम् 19:1-25
2. सन्धिवचनम् 20:1-17
3. सन्धिविस्तारः 20:18-23:33
4. सन्धिस्य अनुमोदनं 24:1-18
ख. पूजायाः व्यवस्था: द
तम्बू २५:१-४०:३८
1. निर्देशः 25:1-31:18
एकः। तम्बूः तस्य साजसज्जा च २५:१-२७:२१
"अतिरिक्तखण्डाः" ३०:१-१८
ख. याजकत्वं वस्त्रं च २८:१-२९:४६
2. सन्धिभङ्गः नवीकरणं च 32:1-34:35
एकः। सुवर्णवत्सः ३२:१-१०
ख. मूसा मध्यस्थः ३२:११-३३:२३
ग. नवीनशिलापट्टिकाः ३४:१-३५
3. निवासस्थानस्य स्वरूपनिर्माणम्
"साजसज्जा च
याजकवस्त्रम्" ३५:१-३९:३१
एकः। निवासः ३५:१-३६:३८
ख. तस्य साजसज्जा ३७:१-३८:३१
ग. याजकवस्त्रम् ३९:१-३१
4. निवासस्थानस्य समर्पणं 39:32-40:38