एस्थेर
९:१ अथ द्वादशमासे अर्थात् अदारमासे त्रयोदशे दिने
तस्यैव यदा राज्ञः आज्ञा तस्य नियमः च भवितुं समीपं गतः
यस्मिन् दिने यहूदीनां शत्रवः आशां कुर्वन्ति स्म, तस्मिन् दिने वधं कृतवान्
तेषां उपरि शक्तिः, (यद्यपि विपरीतम् अभवत्, यत् यहूदिनः
तान् द्वेष्टिषु शासनं कृतवान्;)
9:2 यहूदिनः सर्वेषु स्वनगरेषु समागताः
अहशूरस्य राज्ञः प्रान्तेषु, तादृशेषु हस्तं स्थापयितुं ये तेषां अन्वेषणं कुर्वन्ति स्म
आहतः: न च कश्चित् तान् सहितुं शक्नोति स्म; तेषां भयं हि पतितम्
सर्वे जनाः।
९:३ सर्वे च प्रान्तशासकाः, लेफ्टिनेंटाः, च
प्रतिनिधयः, राज्ञः अधिकारिणः च यहूदीनां साहाय्यं कृतवन्तः; यतः भयम्
मोर्दकै तेषां उपरि पतितः।
9:4 यतः मोर्दकैः राज्ञः गृहे महान् आसीत्, तस्य यशः अपि निर्गतम्
सर्वेषु प्रान्तेषु, यतः अयं मनुष्यः मोर्दकैः महत्तरः अभवत्,...
महत्तरम् ।
९:५ एवं यहूदिनः खड्गप्रहारेन सर्वान् शत्रून् प्रहृतवन्तः, च...
वधं विनाशं च यत् इच्छन्ति तत् कृतवन्तः
तान् द्वेष्टि स्म।
9:6 शुशान् प्रासादे यहूदिनः पञ्चशतं जनान् हत्वा नष्टवन्तः।
9:7 परशन्दथः च दलफोनः अस्पथः च।
9:8 पोरथं च अदलियां च अरिदथं च।
9:9 परमष्टं च अरिसैं च अरिदै वाजेजथं च।
9:10 हम्मेदथपुत्रस्य हामनस्य दश पुत्राः यहूदिनां शत्रुः हताः
ते; किन्तु लूटस्य उपरि ते हस्तं न स्थापितवन्तः।
९:११ तस्मिन् दिने शुशनप्रासादे ये हताः आसन् तेषां संख्या
राज्ञः पुरतः आनीतः।
9:12 तदा राजा एस्थेर् राज्ञीम् अवदत्, “यहूदीनां वधः,...
शुशाने प्रासादे पञ्चशतं नष्टवान्, दश पुत्रान् च
हामनः; शेषेषु राज्ञः प्रान्तेषु ते किं कृतवन्तः? इदानीं किम्
तव याचना अस्ति वा? तत् च ते प्रदास्यति, किं वा तव याचना
अग्रे? क्रियते च।
9:13 तदा एस्थरः अवदत्, “यदि राजा रोचते तर्हि यहूदिनः प्रयच्छतु।”
ये शुशाननगरे अद्यत्वे श्वः अपि कर्तुं सन्ति
आज्ञां कृत्वा हामनस्य दश पुत्राः फाँसीयां लम्बिताः भवन्तु।
9:14 तदा राजा एवम् आज्ञापयत्, तदा 19:10 इति नियमः दत्तः
शुशन; ते हामनस्य दश पुत्रान् लम्बितवन्तः।
9:15 यतः शुशाननगरे ये यहूदिनः आसन् ते सूर्ये समागताः आसन्
चतुर्दशदिनम् अपि अदारमासस्य, त्रिशतं च पुरुषान् मारितवान्
शुशन; किन्तु शिकारे हस्तं न स्थापयन्ति स्म।
9:16 किन्तु अन्ये यहूदिनः ये राज्ञः प्रान्तेषु आसन् ते स्वयमेव समागताः
मिलित्वा प्राणान् प्रति स्थित्वा शत्रुभ्यः विश्रामं प्राप्तवन्तः।
तेषां शत्रुभ्यः पञ्चसप्ततिसहस्राणि हताः, किन्तु ते न शयितवन्तः
तेषां हस्तौ शिकारे, २.
९:१७ अदारमासस्य त्रयोदशे दिने; चतुर्दश्यां च
ते एव विश्रामं कृत्वा भोजस्य आनन्दस्य च दिवसं कृतवन्तः।
9:18 किन्तु शुशाननगरे ये यहूदिनः आसन् ते त्रयोदशे दिने एकत्रिताः अभवन्
तस्य दिने चतुर्दश्यां च; पञ्चदश्यां च
तदेव ते विश्रामं कृत्वा भोजस्य आनन्दस्य च दिवसं कृतवन्तः।
9:19 अतः अप्राचीननगरेषु निवसन्तः ग्रामेषु यहूदिनः।
अदारमासस्य चतुर्दशदिनं हर्षदिनं कृतवान् तथा च
भोज्यं सुदिनं च परस्परं भागं प्रेषयितुं च।
9:20 ततः मोर्दकै एतानि लिखित्वा सर्वेभ्यः यहूदिनेभ्यः पत्राणि प्रेषितवान् यत्
अहशूरस्य राज्ञः सर्वेषु प्रान्तेषु समीपस्थेषु दूरेषु च आसन्।
9:21 तेषु एतत् स्थापयितुं यत् ते चतुर्दशदिनं पालयेयुः
अदारमासं तस्यैव पञ्चदशं च वार्षिकं ।
9:22 यथा येषु दिनेषु यहूदिनः स्वशत्रुभ्यः विश्रामं कृतवन्तः, मासः च
यत् तेभ्यः शोकात् आनन्दं प्रति शोकात् क
good day: यत् ते तान् भोजस्य आनन्दस्य च दिवसान् कुर्वन्ति, तथा च
परस्परं भागं प्रेषयन्, दरिद्रेभ्यः च दानं प्रेषयन्।
9:23 यहूदिनः यथा आरब्धं तथा मोर्दकै यथा कृतवान् तथा कर्तुं प्रवृत्ताः
तेभ्यः लिखितम्;
९:२४ यतः हामनः हम्मदथस्य पुत्रः अगगः सर्वेषां शत्रुः
यहूदिनः, यहूदीनां विरुद्धं तान् नाशयितुं कल्पितवन्तः, पुरं च क्षिप्तवन्तः।
अर्थात् लोट्, तान् भक्षयितुम्, तान् नाशयितुं च;
9:25 यदा एस्थरः राज्ञः समक्षम् आगत्य सः पत्रैः आज्ञापितवान् यत् तस्य...
दुष्टं यन्त्रं यत् सः यहूदीनां विरुद्धं कल्पितवान्, तत् तस्य उपरि प्रत्यागन्तुं अर्हति
स्वशिरः, स च पुत्रैः सह फाँसीयां लम्बनीयम् इति।
9:26 अतः ते एतान् दिनानि पुरी इति नामधेयेन पुरीम् इति आह्वयन्ति स्म। अतएव
अस्य पत्रस्य सर्वाणि वचनानि हि यत् ते दृष्टवन्तः
एतस्य विषये ये च तेषां समीपम् आगतः।
9:27 यहूदिनः तान्, तेषां वंशान्, सर्वान् च नियुक्तवन्तः, गृहीतवन्तः च
यथा तेषां सह संयोजिताः, यथा न विफलं भवेत्, यत् ते
एतौ दिवसौ स्वलेखानुसारं, तदनुसारं च धारयिष्यति स्म
प्रतिवर्षं तेषां नियतसमयः;
9:28 एतानि च दिनानि स्मर्यन्ते, पालितव्यानि च प्रत्येकं
जननम्, प्रत्येकं कुलम्, प्रत्येकं प्रान्तं, प्रत्येकं नगरं च; एतानि च इति
पुरीमदिनानि यहूदीनां मध्ये न विफलाः भवेयुः, न च स्मरणम्
ते स्वबीजात् नश्यन्ति।
9:29 ततः अबीहैलस्य पुत्री एस्थेर्, यहूदी मोर्दकै च।
लिखितवान् सर्वाधिकारेण, एतस्य द्वितीयस्य पुरीमस्य पत्रस्य पुष्ट्यर्थम्।
9:30 ततः सः सर्वेभ्यः यहूदिनेभ्यः पत्राणि प्रेषितवान्, विंशतिशतेभ्यः
अहशूरस्य राज्यस्य सप्त प्रान्ताः शान्तिवचनैः सह
सत्यं,
९:३१ एतेषां पुरीमदिनानां नियतसमये पुष्टिं कर्तुं यथा
यहूदी मोर्दकै, राज्ञी एस्थेर च तान् आज्ञापितवन्तौ
स्वस्य बीजस्य च उपवासस्य विषयान् आज्ञापयत्
तेषां क्रन्दनं च।
9:32 एस्थेरस्य नियमेन पुरीमनगरस्य एतानि विषयाणि पुष्टिः कृता। तथा आसीत्
पुस्तके लिखितम्।