एस्थेर
८:१ तस्मिन् दिने राजा अहश्वेरसः यहूदीनां हामनस्य गृहं दत्तवान्'।
एस्थेर् राज्ञ्याः शत्रुः। ततः मोर्दकै राज्ञः पुरतः आगतः; कृते
एस्थरः तस्याः कृते सः किम् आसीत् इति उक्तवती आसीत्।
8:2 ततः राजा हामनात् हृतं स्वस्य वलयम् उद्धृत्य दत्तवान्
तत् मोर्दकैं प्रति। एस्थेर् मोर्दकैं हामनस्य गृहस्य आभारीम् अस्थापयत्।
8:3 ततः एस्थरः पुनः राज्ञः समक्षं उक्त्वा तस्य पादयोः पतितः।
अश्रुभिः प्रार्थितवान् च हामनस्य दुष्टतां दूरीकर्तुं
अगगी, तस्य यन्त्रं च यत् सः यहूदीनां विरुद्धं कल्पितवान् आसीत्।
8:4 ततः राजा एस्थेरं प्रति सुवर्णदण्डं प्रसारितवान्। अतः एस्थेर
उत्थाय राज्ञः पुरतः स्थितः।
8:5 उवाच यदि राज्ञः प्रीतिः, यदि च मया तस्य अनुग्रहः प्राप्तः
दृष्टिः, वस्तु च राज्ञः पुरतः सम्यक् इव भासते, अहं च प्रसन्नः भवेयम्
तस्य नेत्रेषु, हामनेन कल्पितानि अक्षराणि विपर्ययितुं लिखितानि
अगजीहम्मेदथस्य पुत्रः, यत् सः यहूदीनां नाशार्थं लिखितवान् यः
सर्वेषु राज्ञः प्रान्तेषु सन्ति:
8:6 यतः मम प्रजानां कृते यत् दुष्टं भविष्यति तत् द्रष्टुं अहं कथं सहितुं शक्नोमि? वा
कथं मम बन्धुनाशं द्रष्टुं सहेयम्।
8:7 ततः राजा अहशूरसः राज्ञी एस्थेरं मोर्दकैं च अवदत्
यहूदी, पश्य, अहं एस्थेरं हामनस्य गृहं दत्तवान्, तेषां च सः अस्ति
सः यहूदीनां उपरि हस्तं स्थापयित्वा फाँसीयां लम्बितवान्।
8:8 यूयं अपि यहूदीनां कृते यथा रोचते तथा राज्ञः नाम्ना लिखन्तु, तथा च
राजवलयेन मुद्रयतु: लेखनस्य कृते यत् लिखितम् अस्ति
राज्ञः नाम, राज्ञः वलयेन च मुद्रितं, कोऽपि न विपर्ययतु।
८:९ ततः तृतीये मासे तदा राजा शास्त्रज्ञाः आहूताः।
अर्थात् तस्य त्रिविंशतिदिने सिवनमासः; इति च
मोर्दकैयहूदीभ्यः यत् किमपि आज्ञापितवान् तदनुसारं लिखितम् आसीत्, तथा च
लेफ्टिनेंटेभ्यः, प्रान्तानां च प्रतिनिधीभ्यः शासकेभ्यः च ये
भारतात् इथियोपियापर्यन्तं शतं सप्तविंशतिप्रान्ताः सन्ति।
प्रत्येकं प्रान्तं यथा लेखनम्, प्रत्येकं च
प्रजाः स्वभाषानुसारं, यहूदीनां कृते च स्वलेखनानुसारं।
तेषां भाषानुसारं च।
8:10 ततः सः अहशूरस्य राज्ञः नाम लिखित्वा राज्ञः नामेन मुद्रितवान्
वलयम्, अश्ववाहनैः, खच्चरैः च स्तम्भैः पत्रैः प्रेषितम्,
उष्ट्राः, युवानः च ड्रोमेडारीः :
8:11 यस्मिन् राजा प्रत्येकं नगरे ये यहूदिनः आसन्, तेषां समागमं कर्तुं अनुमतिं दत्तवान्
स्वयमेव एकत्र, स्वप्राणार्थं च स्थातुं, नाशं कर्तुं, हन्तुं च,
नाशं च कर्तुं, सर्वशक्तिः प्रजानां प्रान्तस्य च तत्
तान् अल्पान् स्त्रियान् च आक्रमयिष्यति स्म, लूटं ग्रहीतुं च
तान् शिकाराय, २.
८:१२ एकस्मिन् दिने अहशूरस्य राज्ञः सर्वेषु प्रान्तेषु अर्थात्
द्वादशमासस्य त्रयोदश्यां दिने अदारमासः।
8:13 प्रत्येकं प्रान्ते दातव्यस्य आज्ञायाः लेखनस्य प्रतिलिपिः
सर्वेषां जनानां कृते प्रकाशितं यत् यहूदीनां विरुद्धं सज्जाः भवेयुः
तस्मिन् दिने शत्रुणां प्रतिशोधं कर्तुं।
8:14 ततः खच्चर-उष्ट्र-आरुहाः स्तम्भाः शीघ्रं निर्गताः
राज्ञः आज्ञायाः च निपीडितः। फरमानं च 1000 तमे वर्षे दत्तम्
शुशनं प्रासादम् ।
8:15 ततः मोर्दकैः राजवेषेण राज्ञः सन्निधौ निर्गतवान्
नीलशुक्लं सुवर्णमहामुकुटं च वस्त्रेण च
सुन्दरं लिनेन बैंगनीवर्णं च शुशाननगरं हर्षितं प्रसन्नं च अभवत्।
8:16 यहूदीनां प्रकाशः, आनन्दः, आनन्दः, मानः च आसीत्।
8:17 यत्र यत्र राज्ञः तत्र तत्र प्रान्तेषु नगरेषु च
आज्ञा तस्य नियमः च आगतः, यहूदीनां आनन्दः आनन्दः च आसीत्, भोजः
सुदिनं च। ततः देशस्य बहवः जनाः यहूदिनः अभवन्; हि
यहूदीनां भयं तेषां उपरि पतितम्।