एस्थेर
7:1 ततः राजा हामनः च एस्थेर् राज्ञ्या सह भोजं कर्तुं आगतवन्तौ।
7:2 राजा पुनः एस्थेरं प्रति उक्तवान् द्वितीयदिने 1990 तमस्य वर्षस्य भोजस्य
मद्यं, राज्ञी एस्थेर, तव किं याचना? ते च प्रदास्यति।
किं च तव याचना? तथा च करिष्यते, अर्धपर्यन्तम् अपि
राज्यम् ।
7:3 तदा एस्थरः राज्ञी अवदत्, “यदि मया तव अनुग्रहः प्राप्तः।”
दर्शनं राजन् यदि च प्रीतिं नृपं मम प्राणान् मम |
याचिका, मम जनाः च मम अनुरोधेन:
7:4 वयं हि विक्रीताः, अहं मम प्रजाः च, विनष्टाः, वधाः, कृते च
विनश्यति । किन्तु यदि वयं बन्धकदासीनां कृते विक्रीताः स्मः तर्हि अहं मम धारितवान् आसम्
जिह्वा यद्यपि शत्रुः राज्ञः क्षतिं प्रतिकारयितुं न शक्तवान् ।
7:5 तदा राजा अहशूरसः उत्तरं दत्त्वा एस्थेर् राज्ञीम् अवदत्, “कोऽस्ति।”
सः, कुत्र च सः, यः हृदये एवम् कर्तुं साहसं करोति?
7:6 एस्थरः अवदत्, “प्रतिद्वन्द्वी शत्रुश्च अयं दुष्टः हामनः।” तदा
हामनः राज्ञः राज्ञ्याः च पुरतः भीतः आसीत्।
7:7 ततः स राजा मद्यभोजनात् उत्थाय क्रुद्धः सन् मद्यस्य...
palace garden: हामानः एस्थेर् इत्यस्याः प्राणान् याचयितुम् उत्तिष्ठति स्म
राज्ञी; सः हि दृष्टवान् यत् तस्य विरुद्धं दुष्टं निर्धारितम् अस्ति
राजा।
७:८ ततः राजा प्रासाद-उद्यानात् बहिः स्थानं प्रति प्रत्यागतवान्
मद्यस्य भोजः; हामनः तस्मिन् शयने पतितः यत्र एस्थरः आसीत्।
तदा राजा अवदत्, किं गृहे मम पुरतः राज्ञीम् अपि बाध्यते?
यदा राज्ञः मुखात् वचनं निर्गच्छति स्म, तदा ते हामनस्य मुखं आच्छादयन्ति स्म।
7:9 ततः परं हरबोना एकः कक्षपालः राज्ञः पुरतः अवदत्, पश्यतु
पञ्चाशत् हस्तं ऊर्ध्वं फाँसीं यत् हामनेन मोर्दकैय निर्मितम् आसीत्।
यः राज्ञः शुभं उक्तवान् सः हामनस्य गृहे तिष्ठति। तदा
राजा उवाच तस्मिन् लम्बयतु।
7:10 अतः ते हामानं मोर्दकैय कृते यत् फाँसीं सज्जीकृतवान् तस्मिन् फाँसीयां लम्बितवन्तः।
तदा राज्ञः कोपः शान्तः अभवत्।