एस्थेर
६:१ तस्याः रात्रौ राजा निद्रां न शक्तवान्, सः आज्ञापयत् यत्...
इतिहासग्रन्थानां अभिलेखपुस्तकम्; ते च राज्ञः पुरतः पठिताः।
6:2 ततः परं लिखितं यत् मोर्दकै बिग्थाना तेरेशयोः विषये अवदत्।
राज्ञः कक्षपालद्वयं द्वारपालकौ इच्छन्तौ
अहशूरराजस्य उपरि हस्तं स्थापयतु।
6:3 तदा राजा अवदत्, “मोर्दकैः किं गौरवं गौरवं च कृतम्
अस्य कृते? अथ तस्य सेवकाः राज्ञः सेवकाः अवदन्, तत्र
तस्य कृते किमपि न कृतम् अस्ति।
6:4 तदा राजा अवदत्, प्राङ्गणे कः अस्ति? इदानीं हामनः देशे आगतः
राज्ञः गृहस्य बहिः प्राङ्गणं, राजानं लम्बयितुं वक्तुं
मोर्दकैः तस्य कृते सज्जीकृतस्य फाँसीयाः उपरि।
6:5 तदा राज्ञः सेवकाः तम् अवदन्, पश्य हामनः अन्तर्गतः अस्ति
न्यायालयः। तदा राजा अवदत्, “प्रवेशं करोतु।”
6:6 ततः हामनः अन्तः आगतः तदा राजा तम् अवदत्, किं भविष्यति
यस्य पुरुषस्य राजा सम्मानं कर्तुं प्रीतिमान् करोति? इदानीं हामनः स्वस्य विषये चिन्तितवान्
हृदयं, मम अपेक्षया अधिकं गौरवं कर्तुं राजा कस्मै आनन्दं प्राप्स्यति?
6:7 ततः हामनः राजानं प्रत्युवाच, यस्य पुरुषस्य कृते राजा आनन्दं लभते
सम्मान,
6:8 यत् राजवस्त्रं राजा धारयति तत् आनीयतु, तत् च
अश्वं यत् राजा आरुह्य, राजमुकुटं च यस्मिन् आरुह्यते
तस्य शिरः : १.
6:9 एतत् वस्त्रं अश्वं च एकस्य हस्ते प्रयच्छतु
राज्ञः परम आर्यराजकुमाराः, येन ते पुरुषं विथलं सङ्गृह्णन्ति यस्य
राजा गौरवं करोति, तं वीथिमार्गेण अश्वेन आनयति
नगरस्य पुरतः घोषयतु, एवं पुरुषस्य कृते भविष्यति।”
यं राजा सत्कारं करोति।
6:10 तदा राजा हामनम् अवदत् त्वरय वस्त्रं च गृहाण
अश्व, यथा त्वया उक्तं, तथैव कुरु यहूदीय मोर्दकैं, यत्
राज्ञः द्वारे उपविशति, तव यत् किमपि अस्ति तत् किमपि न क्षीणं भवतु
उक्तम् ।
6:11 ततः हामनं वस्त्रं अश्वं च गृहीत्वा मोर्दकैं सज्जीकृत्य...
तं अश्वेन नगरस्य वीथिं नीत्वा घोषितवान्
तस्य पुरतः “यस्य नृपः आनन्दयति तस्य पुरुषस्य एवं क्रियते।”
सम्मानं कर्तुं ।
6:12 ततः मोर्दकैः पुनः राजाद्वारम् आगतः। किन्तु हामनः स्वस्य समीपं त्वरितम् अगच्छत्
गृहशोकं, शिरः आवृतं च।
6:13 ततः हामानः स्वपत्न्याः जेरेशस्य सर्वेभ्यः मित्रेभ्यः च यत् किमपि अस्ति तत् सर्वं अवदत्
तस्य उपरि अभवत्। अथ तस्य ज्ञानिनः तस्य भार्या जेरेशः च तम् अवदन्, यदि
मोर्दकै यहूदीनां वंशस्य अभव, येषां पुरतः त्वं आरब्धवान्
पततु, त्वं तस्य विरुद्धं न विजयिष्यसि, किन्तु अवश्यं पुरतः पतिष्यसि
तस्य।
6:14 तेन सह वार्तालापं कुर्वन्तः राज्ञः कक्षपालाः आगतवन्तः।
ततः शीघ्रं हामनं तस्मिन् भोजस्य समीपं आनेतुम् अकरोत्।