एस्थेर
5:1 तृतीये दिने एस्थरः स्वस्य राजपरिधानं धारयति स्म
परिधानं कृत्वा, राज्ञः गृहस्य अन्तः प्राङ्गणे, विरुद्धं स्थितवान्
राज्ञः गृहे, राजा च राजसिंहासनं उपविष्टवान्
गृहं गृहद्वारस्य उपरि ।
5:2 तदा राजा एस्थेर् राज्ञीं प्राङ्गणे स्थितां दृष्टवान्।
यत् सा तस्य दृष्टौ अनुग्रहं प्राप्नोत्, राजा च एस्थेरं प्रसारितवान्
तस्य हस्ते यत् सुवर्णदण्डं आसीत्। अतः एस्थरः समीपं गतः,...
दण्डस्य शिखरं स्पृशति स्म।
5:3 तदा राजा तां अवदत्, “एस्थेर् राज्ञी त्वं किं इच्छसि? किम् इति च
तव अनुरोधः? राज्यार्धे अपि ते दास्यति।
5:4 तदा एस्थरः अवदत्, “यदि राज्ञा हितकरं दृश्यते तर्हि राजा च...
अद्य मया तस्य भोजस्य कृते हामनः आगच्छ।
5:5 तदा राजा अवदत्, “हामनं शीघ्रं कुरु यत् सः एस्थेर इव करोतु।”
उक्तवान् । अतः राजा हामनः च एस्थेरस्य भोजस्य समीपम् आगतवन्तौ
सिद्ध।
5:6 तदा राजा मद्यभोजने एस्थेरम् अवदत्, “किं तव।”
याचिका? तत् च ते प्रदास्यति, किं च तव याचना? अपि इति
राज्यार्धं तत् सम्पादयिष्यते।
5:7 ततः एस्थरः अवदत्, “मम याचना मम याचना च अस्ति।
५:८ यदि मया राज्ञः दृष्ट्या अनुग्रहः प्राप्तः, यदि च प्रीतिः
राजा मम याचनां अनुमोदयितुं मम याचनां च कर्तुं राजा च
अहं तेषां कृते यत् भोजं सज्जीकरोमि तत् भोजं प्रति हामनः आगच्छामि, अहं करिष्यामि
श्वः यथा राजा उक्तवान्।
5:9 तदा हामनः तस्मिन् दिने हर्षितः प्रसन्नहृदयेन निर्गतवान्, किन्तु कदा
हामनः मोर्दकैं राजद्वारे दृष्टवान् यत् सः न उत्तिष्ठति, न च चलति स्म
तस्य कृते सः मोर्दकैविरुद्धः क्रुद्धः आसीत्।
5:10 तथापि हामनः निवृत्तः अभवत्, गृहम् आगत्य सः प्रेषितवान्
मित्राणि आहूय, तस्य भार्यां जेरेशः च।
5:11 ततः हामनः तान् स्वस्य धनस्य महिमाम्, तस्य बहुलतां च अवदत्
बालकाः, सर्वाणि च वस्तूनि येषु राजान तस्य प्रचारः कृतः, कथं च
सः तं राजपुत्रेभ्यः, भृत्येभ्यः च उपरि उन्नतवान् आसीत्।
5:12 हामानः अपि अवदत्, “आम्, एस्थेर् राज्ञी कश्चित् सह प्रवेशं न कृतवती
राजा मया विना यत् भोजं सज्जीकृतवती; इति च
श्वः अहं तस्याः समीपम् अपि राज्ञा सह आमन्त्रितः अस्मि।
5:13 तथापि एतत् सर्वं मम किमपि प्रयोजनं नास्ति, यावत् अहं यहूदीं मोर्दकैं पश्यामि
राज्ञः द्वारे उपविष्टः।
5:14 तदा तस्य पत्नी जेरेशः सर्वैः मित्रैः च तं अवदत्, “फांशः भवतु।”
पञ्चाशत् हस्तोच्चं कृत्वा श्वः राजानं वद यत्
तत्र मोर्दकैः लम्बितुं शक्नोति, ततः त्वं राज्ञा सह हर्षेण गच्छ
भोजं प्रति । तत् वस्तु हामनं प्रसन्नं कृतवान्; स च फाँसीं जनयति स्म
करणीयम् इति ।