एस्थेर
4:1 यदा मोर्दकैः कृतं सर्वं ज्ञात्वा मोर्दकैः स्ववस्त्राणि विदारितवान्।
भस्मयुक्तं वस्त्रं धारयित्वा मध्ये निर्गतवान्
नगरं, उच्चैः कटुना च क्रन्दितवान्;
4:2 राज्ञः द्वारस्य पुरतः अपि आगतः, यतः कोऽपि प्रवेशं कर्तुं न शक्नोति स्म
राज्ञः द्वारं बोरावस्त्रेण परिणतम् |
4:3 सर्वेषु प्रदेशेषु यत्र यत्र राज्ञः आज्ञा तस्य च
नियमः आगतः, यहूदीनां मध्ये महत् शोकं, उपवासः च अभवत्, तथा च
रोदनं विलपन् च; अनेके च बोरवस्त्रभस्मधारिणः शयिताः आसन्।
4:4 ततः एस्थेरस्य दासीः तस्याः कक्षपालाः च आगत्य तस्याः विषये अवदन्। अथ आसीत्
राज्ञी अत्यन्तं शोचति स्म; सा मोर्दकैं परिधातुं वस्त्राणि प्रेषितवती।
तस्य बोटवस्त्रं हर्तुं, किन्तु सः तत् न प्राप्नोत्।
4:5 ततः एस्थरः राज्ञः कक्षपालानाम् एकः हतचम् आहूय, यम् सः
तस्याः परिचर्यायै नियुक्तः आसीत्, तस्मै आज्ञां च दत्तवान् आसीत्
मोर्दकै, किम् आसीत्, किमर्थं च इति ज्ञातुं।
4:6 ततः हताक् मोर्दकैं प्रति नगरस्य वीथिं प्रति प्रस्थितवान्
राज्ञः द्वारस्य पुरतः।
4:7 ततः मोर्दकैः तस्मै यत् किमपि घटितं तत् सर्वं च योगं च अवदत्
यत् धनं हामनः राज्ञः कोषेषु दातुं प्रतिज्ञातवान् आसीत्
यहूदीनां, तान् नाशयितुं।
4:8 अपि च सः तस्मै दत्तस्य आज्ञापत्रस्य लेखनस्य प्रतिलिपिं दत्तवान् यत् 1000 तमे वर्षे दत्तम्
शुशानः तान् नाशयितुं, एस्थेरं दर्शयितुं, तत् कथयितुं च
तस्याः, तां च आज्ञापयितुं यत् सा राज्ञः समीपं प्रविशतु, निर्मातुम्
तस्मै प्रार्थयस्व, तस्याः प्रजानां कृते तस्य समक्षं याचयितुम्।
4:9 ततः हताक् आगत्य एस्थेरं मोर्दकायाः वचनं अवदत्।
4:10 पुनः एस्थरः हाताक् इत्यस्मै उक्त्वा मोर्दकैं प्रति आज्ञां दत्तवान्।
४:११ सर्वे राज्ञः सेवकाः, राज्ञः प्रान्तजनाः च कुर्वन्ति
ज्ञातव्यं यत् कश्चित् पुरुषः स्त्री वा नृपस्य समीपम् आगमिष्यति
अन्तः प्राङ्गणे, यः न आहूतः, तस्य एकः नियमः अस्ति स्थापयितुं
तं मृत्युपर्यन्तं, येषां कृते राजा सुवर्णं प्रसारयिष्यति
दण्डः, यथा सः जीवति, किन्तु अहं तत्र आगन्तुं न आहूतः
राजा एतानि त्रिंशत् दिवसानि।
4:12 ते मोर्दकैं एस्थेरस्य वचनं अवदन्।
4:13 तदा मोर्दकै एस्थेरं प्रति उत्तरं दातुं आज्ञापितवान्, “तत् मनसि मा चिन्तय।”
त्वं सर्वेभ्यः यहूदिनेभ्यः अधिकं राज्ञः गृहे पलायिष्यसि।
4:14 यदि हि त्वम् अस्मिन् काले सर्वथा शान्तं भवसि तर्हि तत्रैव शान्तं भवसि
यहूदीनां कृते अन्यस्मात् स्थानात् विस्तारः, मोक्षः च उत्पद्यते; किन्तु
त्वं पितुः गृहं च विनश्यति, को जानाति वा
त्वं तादृशकालं यावत् राज्यम् आगतः?
4:15 ततः एस्थरः तान् मोर्दकैं प्रति प्रत्यागन्तुं आज्ञापयति स्म।
4:16 गत्वा शुशाननगरे ये यहूदिनः सन्ति तेषां सर्वान् सङ्गृह्य उपवासं कुरुत
यूयं मम कृते न खादन्ति न पिबन्ति त्रिदिनानि, रात्रौ वा दिवा वा
मम कन्या अपि तथैव उपवासं करिष्यन्ति; तथा च अहं राज्ञः समीपं गमिष्यामि।
यत् व्यवस्थानुसारं न भवति, यदि अहं विनश्यामि तर्हि अहं विनश्यामि।
4:17 ततः मोर्दकैः गत्वा एस्थेरस्य यत् किमपि आसीत् तत् सर्वं कृतवान्
आज्ञापयत् ।