एस्थेर
3:1 एतेषां पश्चात् राजा अहशूरसः हामनस्य पुत्रस्य प्रचारं कृतवान्
हम्मेदथः अगगीः, तं च अग्रे कृत्वा, सर्वेभ्यः उपरि स्वपीठं स्थापयति स्म
राजपुत्राः ये तस्य समीपे आसन्।
3:2 राज्ञः सेवकाः सर्वे ये राजद्वारे आसन्, ते प्रणामं कृत्वा...
हामनं आदरं कृतवान् यतः राजा तस्य विषये एवम् आज्ञापितवान्। किन्तु
मोर्दकै न नमति स्म, न च सः आदरं कृतवान्।
3:3 तदा राज्ञः सेवकाः ये राज्ञः द्वारे आसन्, ते अवदन्
मोर्दकै, त्वं किमर्थं राज्ञः आज्ञां लङ्घयसि?
3:4 यदा ते तं नित्यं वदन्ति स्म तदा सः शृणोति स्म
न तेभ्यः, यत् ते हामानं कथयन्ति स्म, यत् मोर्दकैः विषयः अस्ति वा इति
तिष्ठति स्म, यतः सः तान् अवदत् यत् सः यहूदी अस्ति।
3:5 यदा हामनः दृष्टवान् यत् मोर्दकै न नमति, न च आदरं कृतवान्
हामनः क्रोधपूर्णः आसीत्।
3:6 सः मोर्दकैः एव हस्तं स्थापयितुं अवमाननाम् अचिन्तयत्। यतः ते दर्शितवन्तः आसन्
तस्मै मोर्दकैप्रजाः, अतः हामानः सर्वान् नाशयितुम् इच्छति स्म
ये यहूदिनः सम्पूर्णे अहशूरस्य राज्ये आसन्, ते अपि
मोर्दकैनगरस्य जनाः।
३:७ प्रथममासे अर्थात् निसानमासे द्वादशवर्षे
राजा अहश्वेरसः पुरः अर्थात् भाग्यं हामनस्य पुरतः दिवसात् एव क्षिप्तवन्तः
अद्य मासे च मासे द्वादशमासपर्यन्तं अर्थात्
मास अदर ।
3:8 ततः हामनः राजा अहशूरसम् अवदत्, “एकः जनः विकीर्णः अस्ति
विदेशेषु तव सर्वेषु प्रान्तेषु जनानां मध्ये विकीर्णः
राज्यम्; तेषां नियमाः च सर्वेभ्यः जनाभ्यः विविधाः सन्ति; न च तान् धारयन्ति
राज्ञः नियमाः: अतः राज्ञः लाभाय दुःखं न भवति
ते।
३:९ यदि राज्ञः प्रीतिः भवति तर्हि तेषां विनाशः इति लिखितं भवतु, तथा च
दशप्रतिभासहस्राणि रजतानि दास्यामि तेषां हस्तेषु यत्
व्यापारस्य प्रभारं धारयन्तु, तत् राज्ञः कोषेषु आनेतुं।
3:10 ततः राजा स्वहस्तात् स्ववलयम् आदाय हामनपुत्राय दत्तवान्
हम्मेदथस्य अगगीयस्य यहूदीशत्रुस्य।
3:11 तदा राजा हामनं अवदत्, रजतं त्वां प्रजाय दत्तम्
अपि च, तेषां सह यथा भवतः हितं दृश्यते तथा कर्तुं।
३:१२ ततः प्रथमस्य त्रयोदशे दिने राज्ञः शास्त्रज्ञाः आहूताः
मासः, तत्र हामनस्य आज्ञानुसारं सर्वं लिखितम् आसीत्
राज्ञः उपाधिकारिभ्यः, राज्यपालेभ्यः च सर्वेभ्यः आधिपत्येभ्यः
प्रान्ते, प्रत्येकस्य प्रान्तस्य प्रत्येकस्य जनानां शासकानां कृते च यथा
तस्य लेखनार्थं, प्रत्येकं जनं च स्वभाषानुसारं; इति
अहशूरराजस्य नाम लिखितम्, राज्ञः वलयेन च मुद्रितम् आसीत्।
3:13 पत्राणि च राज्ञः सर्वेषु प्रदेशेषु डाकद्वारा प्रेषितानि, यत्...
सर्वे यहूदिनः युवानः वृद्धाः च नाशयन्तु, हन्तुं, विनाशं च कुर्वन्तु।
लघुबालस्त्रीणां एकस्मिन् दिने त्रयोदशदिने अपि
द्वादशमासः, यः मासः आदरः, तस्य लूटं ग्रहीतुं च
तान् शिकाराय ।
३:१४ प्रत्येकं प्रान्ते दातव्यस्य आज्ञायाः लेखनस्य प्रतिलिपिः
तस्य विरुद्धं सज्जाः भवेयुः इति सर्वेषां जनानां कृते प्रकाशितम्
दिनं।
3:15 राज्ञः आज्ञायाः शीघ्रं कृत्वा स्तम्भाः निर्गताः, ततः...
शुषणे प्रासादे आदेशः दत्तः। राजा हामनश्च उपविष्टौ
पिबितुं; किन्तु शुशाननगरं भ्रान्तम् अभवत्।