एस्थेर
२:१ एतेषां पश्चात् यदा अहशूरस्य राज्ञः क्रोधः शान्तः अभवत् तदा सः
स्मरति वष्टिं कृतं किं च विरुध्यमानम्
तस्याः।
2:2 तदा तस्य सेवकाः राज्ञः सेवकाः अवदन्, “भवतु।”
गोरा कुमारिकाः राज्ञः कृते अन्विषन्ति स्म।
2:3 राजा स्वराज्यस्य सर्वेषु प्रदेशेषु अधिकारिणः नियुक्तं करोतु।
येन ते सर्वान् सुन्दरान् कुमारिकान् शुशाननगरं समाहृत्य समाहरन्ति
प्रासादं, स्त्रियाः गृहं प्रति, हेगे इत्यस्य संरक्षणं यावत्
राज्ञः कक्षपालः, स्त्रियाः रक्षकः; तेषां वस्तूनि च कृते
शुद्धिः तेभ्यः दीयताम् : १.
2:4 या कन्या राजा रोचयति सा वाष्ट्याः स्थाने राज्ञी भवतु।
तत् च राजानं प्रसन्नं कृतवान्; तथा च अकरोत् ।
2:5 शुशन् प्रासादे कश्चित् यहूदिनः आसीत्, यस्य नाम आसीत्
मोर्दकैः याइरस्य पुत्रः शिमेयस्य किशस्य पुत्रः क
बेंजामिट् ;
2:6 सः यरुशलेमतः बन्धनेन सह नीतः आसीत्
यहूदाराजेन यकोनियाहेन सह नीतः, यस्य नबूकदनेस्सरः...
बेबिलोनराजः अपहृतवान् आसीत्।
2:7 सः हदस्साम् अर्थात् एस्थेरं मातुलपुत्रीं पालितवान् यतः
तस्याः पिता न माता, दासी च सुन्दरी सुन्दरी च आसीत्;
यं मोर्दकैः पितुः माता च मृतौ सन् स्वकीयं गृहीतवान्
पुत्री।
2:8 तदा राज्ञः आज्ञा तस्य नियमः च अभवत्
श्रुत्वा यदा बहवः कन्याः शुशनं प्रति समागताः आसन् तदा
प्रासादं हेगयस्य संरक्षणाय, यत् एस्थरः अपि तस्य समीपं आनीता
राज्ञः गृहं, स्त्रियाणां रक्षकस्य हेगायस्य संरक्षणाय।
2:9 कन्या तं प्रीणयत्, सा च तस्य दयाम् अवाप्तवती; स च
शीघ्रं तस्याः वस्तूनि शुद्ध्यर्थं दत्तवान्, तादृशैः सह
तस्याः, सप्त कन्या च, या तस्याः दातुं योग्याः, बहिः
राज्ञः गृहस्य, सः तां तस्याः दासीनां च उत्तमानाम् अपेक्षया प्राधान्यं दत्तवान्
स्त्रियाः गृहस्य स्थानम् ।
2:10 एस्थेर् स्वजनं न च स्वजनं न दर्शितवती यतः मोर्दकैः अवदत्
तां न दर्शयेत् इति आज्ञापितवान्।
2:11 मोर्दकै प्रतिदिनं स्त्रियाः गृहस्य प्राङ्गणस्य पुरतः गच्छति स्म, यत्...
एस्थरः कथं कृतवती, तस्याः किं भवितुम् अर्हति इति ज्ञातव्यम्।
2:12 यदा प्रत्येकस्य दासीयाः वारः अहशूरराजस्य समीपं गन्तुम् अभवत्, ततः परम्
द्वादशमासाः इति स्त्रियः यथावत्।
(तथा हि तेषां शुद्धिदिनानि सिद्धानि, षट् इत्यर्थः
मासान् गन्धतैलेन षड्मासान् मधुरगन्धैः सह च
अन्ये स्त्रियाः शुद्ध्यर्थं;)
2:13 तदा प्रत्येका कन्या राज्ञः समीपम् आगता। यत्किमपि सा इच्छति स्म तत् आसीत्
तया सह स्त्रियाः गृहात् बहिः राज्ञः गृहं गन्तुं दत्ता
गृहम्u200c।
2:14 सायंकाले सा गता, परेण सा द्वितीयं प्रति प्रत्यागतवती
स्त्रियाणां गृहं राज्ञः कक्षपालस्य शाशगजस्य संरक्षणाय,
यया उपपत्नीः पालिताः, सा पुनः नृपस्य समीपं न आगता, व्यतिरिक्तं
राजा तया आनन्दितः, नाम्ना आहूता इति च।
2:15 अबीहैलस्य मातुलस्य पुत्री एस्थेरस्य यदा वारः अभवत्
मोर्दकैः तां स्वपुत्रीरूपेण गृहीतवान्, सः तत्र गन्तुं आगतः आसीत्
राजा, सा किमपि न अपेक्षते स्म किन्तु यत् हेगाई राज्ञः कक्षपालः, the
स्त्रीणां पालकः, नियुक्तः। एस्थरः च दृष्टौ अनुग्रहं प्राप्नोत्
तेषां सर्वेषां ये तां पश्यन्तः आसन्।
2:16 अतः एस्थरः राजा अहशूरसस्य समीपं स्वगृहे नीतः
दशमे मासः, यः तेबेथः मासः, तस्य सप्तमे वर्षे
शासनम् ।
2:17 राजा सर्वस्त्रीभ्यः अपि एस्थेरं प्रेम्णा अनुग्रहं प्राप्नोत्
सर्वेभ्यः कुमारीभ्यः अधिकं तस्य दृष्टौ अनुग्रहं च; यथा सः स्थापयति स्म
शिरसि राजमुकुटं कृत्वा वष्ट्याः स्थाने राज्ञीम् अकरोत्।
2:18 ततः राजा सर्वेभ्यः राजपुत्रेभ्यः भृत्येभ्यः च महतीं भोजं कृतवान्।
एस्थेरस्य भोज्यम् अपि; प्रान्तेभ्यः च विमोचनं कृत्वा दत्तवान्
दानानि इति राज्ञः अवस्थानुसारम् ।
2:19 यदा च कुमारिकाः द्वितीयवारं समागताः तदा
मोर्दकै राजद्वारे उपविष्टवान्।
2:20 एस्थेर् अद्यापि स्वजनं न स्वजनं न दर्शितवती; यथा मोर्दकैः कृतवान्
तां आज्ञापयति स्म, यतः एस्थरः मोर्दकायाः आज्ञां कृतवान् यथा कदा
सा तस्य सह पालिता आसीत्।
2:21 तेषु दिनेषु यदा मोर्दकैः राज्ञः द्वारे उपविष्टः आसीत्, तदा राज्ञः द्वौ
कक्षपालाः, बिग्थान्, तेरेशः च, ये द्वारं रक्षन्ति स्म, ते आसन्
क्रुद्धः भूत्वा अहशूरराजस्य उपरि हस्तं स्थापयितुं प्रयत्नं कृतवान्।
2:22 ततः परं मोर्दकैः ज्ञातवान्, सः राज्ञ्याः एस्थेर् इत्यस्मै तत् कथितवान्।
एस्थरः तस्य राजानं मोर्दकैनाम्ना प्रमाणितवान्।
2:23 यदा तस्य विषये जिज्ञासा कृता तदा तत् ज्ञातम्। अतएव
तौ वृक्षे लम्बितौ आस्ताम्, तत् च पुस्तके लिखितम् आसीत्
राज्ञः पुरतः इतिहासः।