एस्थेर
1:1 अहशूरस्य काले अभवत्, (एषः अहशूरः यः...
राज्यं कृतवान्, भारतात् इथियोपियापर्यन्तं, शतसप्ताधिकं च
विंशतिः प्रान्ताः:)
१:२ तत् तेषु दिनेषु यदा राजा अहशूरसः स्वस्य सिंहासने उपविष्टः आसीत्
राज्यं यत् शुशनं प्रासादे आसीत्,
1:3 तृतीये वर्षे सः सर्वेभ्यः राजपुत्रेभ्यः भोज्यम् अकरोत्,...
तस्य सेवकाः; फारसस्य मीडियायाः च शक्तिः, आर्यजनाः, राजकुमाराः च
प्रान्ताः तस्य पुरतः सन्तः।
१:४ यदा सः स्वस्य गौरवपूर्णराज्यस्य धनं स्वस्य गौरवं च दर्शितवान्
उत्तममहिमा बहुदिनानि शतचतुष्टयदिनानि अपि।
1:5 यदा एते दिवसाः व्यतीताः तदा राजा सर्वेषां कृते भोज्यम् अकरोत्
जनाः ये शुशन् प्रासादे उपस्थिताः आसन्, महताभ्यः अपि च
लघु, सप्तदिनानि, राज्ञः प्रासादस्य उद्यानस्य प्राङ्गणे;
१:६ यत्र शुक्लहरिद्रनीललम्बनानि सूक्ष्मरज्जुभिः बद्धानि आसन्
लिनेन बैंगनीवर्णात् रजतवलयः संगमरवरस्तम्भाः च: शय्याः 100000000 आसीत्
सुवर्णरजतयोः पादपथे रक्तनीलशुक्लकृष्णयोः ।
संगमरवरः ।
1:7 तेभ्यः सुवर्णपात्रेषु पिबन्ति स्म, (पात्राणि विविधानि आसन्
अन्यस्मात्,) राजमद्यं च प्रचुरेण इति राज्यानुसारम्
राज्ञः ।
1:8 ततः परं पानम् नियमानुसारं आसीत्; न कश्चित् बाध्यते स्म: तथा हि
राजा स्वगृहस्य सर्वेभ्यः अधिकारिभ्यः नियुक्तवान् आसीत् यत् ते कर्तव्याः
प्रत्येकस्य पुरुषस्य प्रीतिनुसारम्।
1:9 अपि च वष्टिः राज्ञी राजगृहे स्त्रियः भोजं कृतवती
यत् अहशूरराजस्य आसीत्।
1:10 सप्तमे दिने यदा राज्ञः हृदयं मद्येन प्रसन्नम् अभवत् तदा सः
आज्ञापयत् मेहुमानं बिज्थं हरबोनां बिग्थं च अबग्थं च जेथरं च
कार्कास्, सप्त कक्षपालाः ये अहशूरसस्य समीपे सेवन्ते स्म
राजा, २.
1:11 वष्टिं राज्ञीं राजमुकुटेन सह राज्ञः पुरतः आनयितुं दर्शयितुं
प्रजाः राजपुत्राः च तस्याः सौन्दर्यम्, सा हि पश्यन्ती सुन्दरी आसीत्।
1:12 किन्तु राज्ञी वष्टिः राज्ञः आज्ञानुसारं तस्य आज्ञानुसारं आगन्तुं न अस्वीकृतवती
chamberlains: अतः राजा अतीव क्रुद्धः अभवत्, तस्य क्रोधः च प्रज्वलितः
तस्य।
1:13 अथ राजा कालविदां ज्ञानिनः उक्तवान् (तथा हि
ये सर्वे नियमं न्यायं च जानन्ति स्म, तेषां प्रति राज्ञः व्यवहारः।
1:14 ततः परं कार्शेना, शेथर, अदमथा, तारशीश, मेरेस्।
मार्सेना, मेमुकान् च, फारसस्य, मीडियायाः च सप्त राजकुमाराः, ये दृष्टवन्तः
राज्ञः मुखं, यः च राज्ये प्रथमः उपविष्टः;)
1:15 वयं वाष्टिम् राज्ञीम् नियमानुसारं किं करिष्यामः यतः सा
न कृतं राज्ञः अहशूरस्य आज्ञां कृत्वा
कक्षपालाः ?
1:16 मेमुकान् राज्ञः राजपुत्राणां च पुरतः प्रत्युवाच वष्टिः राज्ञी इति
न केवलं राज्ञः दुष्कृतं कृतवान्, अपितु सर्वेषां राजपुत्राणां अपि दुष्कृतं कृतवान्, च
अहशूरस्य राज्ञः सर्वेषु प्रान्तेषु ये जनाः सन्ति, तेभ्यः सर्वेभ्यः।
1:17 हि राज्ञ्याः एतत् कर्म सर्वासु स्त्रियः आगमिष्यति, येन...
भर्तारं नेत्रयोः अवहेलयिष्यन्ति यदा भविष्यति
reported, राजा अहशूरः वष्टिम् राज्ञीम् आनेतुं आज्ञापितवान्
तस्य पुरतः, किन्तु सा न आगता।
1:18 तथैव फारसस्य मीडियादेशस्य च महिलाः अद्य सर्वेभ्यः वदिष्यन्ति
राज्ञः कर्म श्रुत्वा राज्ञः राजपुत्राः | एवं करिष्यति
तत्र अतिशयेन अवमानना, क्रोधः च उत्पद्यते।
1:19 यदि राज्ञः प्रीतिः भवति तर्हि तस्मात् राजदेशः गच्छतु, च
फारसीनां मादीनां च नियमेषु लिखितं भवतु यत् एतत्
मा परिवर्तयतु, यत् वष्टिः अहशूरराजस्य पुरतः पुनः न आगच्छति; अस्तु च
राजा तस्याः राजसंपत्तिं तस्याः श्रेष्ठाय अन्यस्मै ददातु।
1:20 यदा च राज्ञः नियमः प्रकाशितः भविष्यति
तस्य सर्वेषु साम्राज्येषु (महत् हि) सर्वाः भार्याः दास्यन्ति
तेषां भर्तृणां मानं, महत्भ्यः लघुभ्यः च।
1:21 तत् वचनं राजानं राजपुत्राणां च प्रीतिम् अकरोत्। राजा च अकरोत्
मेमुकान् इत्यस्य वचनानुसारम् : १.
1:22 यतः सः राज्ञः सर्वेषु प्रदेशेषु, सर्वेषु प्रदेशेषु च पत्राणि प्रेषितवान्
तस्य लेखनानुसारं प्रत्येकं जनान् च तेषां पश्चात्
भाषा, यत् प्रत्येकं मनुष्यः स्वगृहे शासनं धारयेत्, तत् च
प्रत्येकजनस्य भाषानुसारं प्रकाशनीयम्।