एस्थेरस्य रूपरेखा

I. एस्थेरस्य उदयः १:१-२:२३
उ. अहशूरस्य उत्सवः १:१-९
ख. वष्ट्याः अवनतिः १:१०-२२
ग. एस्थेर २:१-१८ इत्यस्य चयनम्
D. मोर्दकै २:१९-२३ इत्यस्य निष्ठा

II. हामनस्य उदयपतनयोः ३:१-७:१०
उ. हामनस्य योजना ३:१-१५
ख. यहूदीनां शोकः ४:१-१७
ग. एस्थेर ५:१-८ इत्यस्य मध्यस्थता
D. हामनस्य गौरवः ५:९-१४
ई. मोर्दकै ६:१-१४ पुरस्कृतवान्
च.एस्थेरस्य भोजः ७:१-६
छ.हामनस्य मृत्युः ७:७-१०

III. मोर्दकैस्य उदयः च...
यहूदीनां मोक्षः ८:१-१०:३
उ. अहशूरस्य आज्ञा ८:१-१७
ख. यहूदिनः ९:१-१९ मध्ये प्रसवम् अकरोत्
ग. पुरीम-उत्सवः ९:२०-३२
D. मोर्दकै १०:१-३ इति पदोन्नतिम् अयच्छत्