इफिसियों
6:1 बालकाः, प्रभुना स्वमातापितरौ आज्ञापालयन्तु, यतः एतत् सम्यक् अस्ति।
6:2 पितरं मातरं च आदरं कुरु; यद् प्रथमाज्ञा सह
वचनं;
६:३ यत् ते भद्रं भवतु, त्वं च पृथिव्यां दीर्घकालं जीवसि।
6:4 यूयं पितरः, स्वसन्ततिं क्रुद्धं मा कुरुत, किन्तु तान् पालयन्तु
भगवतः पोषणे उपदेशे च।
6:5 दासाः, ये युष्माकं स्वामिनः सन्ति तेषां आज्ञापालकाः भवन्तु यथा...
मांसं भयेन कम्पेन च हृदयैकत्वे यथा
ख्रीष्टः;
6:6 न चक्षुषः, यथा पुरुषप्रियदाः; किन्तु ख्रीष्टस्य दासाः इव।
हृदयात् ईश्वरस्य इच्छां कुर्वन्;
6:7 सद्भावेन सेवां कुरु यथा भगवतः, न तु मनुष्याणां।
6:8 यद् कश्चित् सद्कार्यं करोति तत् तदेव करिष्यति इति ज्ञात्वा
बन्धनः स्वतन्त्रः वा भगवतः गृहाण।
6:9 हे स्वामिनः, तर्जनं त्यक्त्वा तान् अपि तथैव कुरुत।
भवतः स्वामी अपि स्वर्गे अस्ति इति ज्ञात्वा; न च तत्र आदरः
तस्य सह व्यक्तिः।
6:10 अन्ते भ्रातरः, भगवता तस्य सामर्थ्ये च बलवन्तः भवन्तु
विक्रमः।
6:11 ईश्वरस्य सर्वं कवचं धारयन्तु, येन यूयं तस्य विरुद्धं स्थातुं शक्नुवन्ति
पिशाचस्य युक्तयः।
6:12 यतः वयं मांसशोणितयोः विरुद्धं न मल्लयुद्धं कुर्मः, अपितु राज्यपालानां विरुद्धं मल्लयुद्धं कुर्मः।
शक्तिविरुद्धं, संसारस्य अन्धकारस्य शासकविरुद्धं,
उच्चस्थानेषु आध्यात्मिकदुष्टतायाः विरुद्धं।
6:13 अतः परमेश् वरस् य समस् य कवचम् युष् माकं समीपं गृहाण, येन यूयं समर्थाः भवेयुः
दुष्टे दिने सहित्वा सर्वं कृत्वा स्थातुं।
6:14 अतः सत्येन कटिबन्धाः धारयित्वा च तिष्ठन्तु
धर्मस्य वक्षःस्थलम्;
6:15 शान्तिसुसमाचारस्य सज्जतायै युष्माकं पादौ जूतां धारयति स्म।
6:16 सर्वेभ्यः अपि अधिकं विश्वासस्य कवचम् आदाय येन यूयं समर्थाः भविष्यथ
दुष्टानां सर्वान् अग्निबाणान् शामयतु।
6:17 मोक्षस्य शिरस्त्राणं, आत्मायाः खड्गं च गृहाण, यत् अस्ति
ईश्वरस्य वचनम्:
6:18 आत्माना सर्वप्रार्थनायाचनेन च सर्वदा प्रार्थनां कृत्वा
सर्वधैर्येन सर्वेषां कृते प्रार्थनेन च तत् पश्यन्
सन्ताः;
6:19 मम कृते च यत् मम कृते वचनं दीयते, यत् अहं मम...
मुखं साहसेन सुसमाचारस्य रहस्यं ज्ञापयितुं,
6:20 तदर्थं अहं बन्धनेषु दूतः अस्मि, येन अहं साहसेन वदामि।
यथा मया वक्तव्यम्।
6:21 किन्तु युष्माभिः अपि मम कार्याणि कथं च ज्ञास्यन्ति, प्रियः तिकीकस
भ्राता विश्वास्यः च भगवतः सेवकः, युष्मान् सर्वान् ज्ञापयिष्यति
द्रव्य:
6:22 तम् अहं युष्माकं समीपं प्रेषितवान् यत् यूयं अस्माकं ज्ञातुं शक्नुवन्ति
affairs, यत् सः युष्माकं हृदयं सान्त्वयति।
6:23 भ्रातृभ्यः शान्तिः, विश्वासेन सह प्रेम च पितुः परमेश् वरात्...
प्रभुः येशुमसीहः।
6:24 ये अस्माकम् प्रभुं येशुमसीहं निष्कपटतया प्रेम्णा पश्यन्ति तेषां सर्वेषां कृते अनुग्रहः भवतु।
आमेन् ।