इफिसियों
5:1 अतः यूयं प्रियसन्ततिवत् परमेश्वरस्य अनुयायिनः भवन्तु।
5:2 यथा ख्रीष्टः अस्मान् प्रेम्णा स्वं च दत्तवान् तथा प्रेम्णा चरन्तु
अस्माकं कृते मधुरगन्धस्य कृते ईश्वराय अर्पणं बलिदानं च।
5:3 किन्तु व्यभिचारः सर्वः अशुद्धिः लोभः वा मा भूत्
एकदा युष्माकं मध्ये नामकृतं यथा सन्ताः;
५:४ न मलिनता, न मूर्खतावादः, न च विनोदः, ये न सन्ति
सुविधाजनकः - अपितु धन्यवादं दातुं।
5:5 यतो हि यूयं जानथ यत् वेश्या न अशुद्धः न लोभः
मनुष्यः, यः मूर्तिपूजकः अस्ति, तस्य ख्रीष्टस्य राज्ये किमपि उत्तराधिकारः अस्ति
ईश्वरस्य च।
5:6 न कश्चित् युष्मान् व्यर्थवाक्यैः वञ्चयतु, यतः एतेषां कारणात्
आज्ञापालनसन्ततिषु परमेश् वरस् य क्रोधः आगच्छति।
5:7 अतः यूयं तेषां सह भागं मा भूत्।
5:8 यतः यूयं कदाचित् अन्धकारः आसन्, किन्तु इदानीं प्रभुना प्रकाशः असि, चरन्तु
प्रकाशस्य बालकाः इव : १.
५:९ (आत्मनः फलं हि सर्वेषु सद्भावेषु धर्मेषु च...
सत्यं;)
५:१० भगवतः ग्राह्यम् इति परीक्ष्य।
5:11 अन्धकारस्य अफलाकार्यैः सह साहचर्यं मा कुरुत, अपितु
तान् भर्त्सयतु।
5:12 यतो हि तेषां कृतानि कार्याणि वक्तुं अपि लज्जाजनकम्
गुप्तरूपेण ।
5:13 किन्तु यत् किमपि निन्दितं तत् सर्वं प्रकाशेन प्रकटितं भवति, यतः
यत् किमपि प्रकटयति तत् प्रकाशः एव।
5:14 अतः सः कथयति, सुप्तः जाग्रत, मृतात् उत्तिष्ठ।
ख्रीष्टः त्वां प्रकाशं दास्यति।
5:15 अतः पश्यन्तु यत् यूयं न मूर्खाः, अपितु बुद्धिमान् इव सावधानाः चरथ।
5:16 कालस्य मोचनं यतः दिवसाः दुष्टाः सन्ति।
5:17 अतः यूयं अबुद्धिमानाः न भवेयुः, किन्तु भगवतः इच्छा किम् इति अवगच्छन्तु
अस्ति।
5:18 मद्येन च मा मत्ताः भवन्तु यस्मिन् अतिशयः अस्ति। किन्तु पूरितः भवतु
आत्मा;
5:19 स्तोत्रैः स्तोत्रैः आध्यात्मिकगीतैः च स्वयमेव वदन्तु, गायन्तः
तथा भगवते हृदये रागं कृत्वा;
5:20 नाम्ना परमेश्वराय पितुः च सर्वेषां कृते सर्वदा धन्यवादं ददातु
अस्माकं प्रभुना येशुमसीहस्य;
5:21 ईश्वरभयेन परस्परं वशीकृताः।
5:22 भार्याः, भगवतः इव स्वपत्न्याः अधीनाः भवन्तु।
5:23 यतः ख्रीष्टः यथा ख्रीष्टः शिरः अस्ति तथा पतिः भार्यायाः शिरः अस्ति
चर्चः: सः च शरीरस्य त्राता अस्ति।
5:24 अतः यथा मण्डपः ख्रीष्टस्य अधीनः भवति, तथैव भार्याः ख्रीष्टस्य अधीनाः भवन्तु
सर्वेषु विषयेषु स्वपतयः।
5:25 पतिः, यथा ख्रीष्टः मण्डपं प्रेम्णा, तथा स्वपत्नीभ्यः प्रेम करोतु, तथा च
तदर्थं आत्मानं दत्तवान्;
५:२६ यत् सः तत् पवित्रं कृत्वा शुद्धिं कुर्यात् जलप्रक्षालनेन
शब्दः,
5:27 यथा सः तां महिमापूर्णं मण्डपं स्वस्य समक्षं प्रस्तुतं करोतु, यस्य कलङ्कः नास्ति।
कुरुकं वा, तादृशं किमपि वा; किन्तु पवित्रं बहिश्च भवेत् इति
कलङ्कः ।
5:28 तथा मनुष्यैः स्वपत्नीः स्वशरीरवत् प्रेम कर्तव्यः। यः स्वस्य प्रेम करोति
पत्नी आत्मनः प्रेम करोति।
5:29 यतः कश्चित् स्वमांसम् अद्यापि कदापि न द्वेष्टि; किन्तु पोषयति, पोषयति च
तत् यथा प्रभुः कलीसिया।
5:30 यतः वयं तस्य शरीरस्य, तस्य मांसस्य, तस्य अस्थिस्य च अङ्गाः स्मः।
५:३१ अत एव पुरुषः पितरं मातरं च त्यक्त्वा भविष्यति
तस्य भार्यायाः सह संयोजितः, तौ एकमांसौ भविष्यतः।
5:32 एतत् महत् रहस्यम् अस्ति, किन्तु अहं ख्रीष्टस्य मण्डपस्य च विषये वदामि।
5:33 तथापि युष्माकं प्रत्येकं विशेषेण स्वपत्नीम् एवम् प्रेम करोतु यथा
स्वयं; पत्नी च पश्यति यत् सा भर्तुः आदरं करोति।