इफिसियों
4:1 अतः अहं भगवतः बन्दी युष्मान् प्रार्थयामि यत् यूयं योग्याः चरन्तु
येन आह्वानेन यूयं आहूताः।
४:२ सर्वविनयेन नम्रतायाः च सह, धैर्येन सह, सहनशीलेन च
अन्यः प्रेम्णा;
४:३ आत्मायाः एकतां शान्तिबन्धने स्थापयितुं प्रयत्नः।
4:4 यथा यूयं एकेन आशाया आहूताः, एकमेव शरीरं, एकः आत्मा च अस्ति
तव आह्वानम्;
४:५ एकः प्रभुः, एकः विश्वासः, एकः मज्जनम्,
4:6 एकः एव परमेश्वरः सर्वेषां पिता च, यः सर्वेभ्यः उपरि, सर्वेषां माध्यमेन च युष्माकं मध्ये च अस्ति
सर्वे।
4:7 किन्तु अस्माकं प्रत्येकस्य कृते यथाप्रमाणेन अनुग्रहः दीयते
ख्रीष्टस्य दानम्।
4:8 अतः सः कथयति, यदा सः उच्चैः आरुह्य बन्धनं कृतवान्
बद्ध्वा मनुष्येभ्यः दानं दत्तवान्।
४:९ (अधुना सः आरुह्य किम् अन्यत् यत् सः अपि प्रथमं अवतरितवान्
पृथिव्याः अधोभागाः?
४:१० यः अवतरत् सः एव सर्वेभ्यः अपि दूरम् आरुह्य
स्वर्गान् सर्वान् पूरयेत्।)
4:11 सः केचन प्रेरिताः इति दत्तवान्; केचन च भविष्यद्वादिः; केचन च, सुसमाचारप्रचारकाः;
केचन च, गोपालकाः शिक्षकाः च;
४:१२ सन्तानाम् सिद्ध्यर्थं सेवकार्यस्य कार्याय च
ख्रीष्टस्य शरीरस्य संस्कारः।
४:१३ यावत् वयं सर्वे विश्वासस्य एकतायां, ज्ञानस्य च
ईश्वरस्य पुत्रः सिद्धपुरुषाय, कदम्बस्य परिमाणं यावत्
ख्रीष्टस्य पूर्णता : १.
4:14 इतः परं वयं पुनः बालकाः न भवेम, इतः परं क्षिप्ताः, वहिताः च
सिद्धान्तवायुना मनुष्याणां धूर्तता च परितः
धूर्तता, येन ते वञ्चनाय प्रतीक्षन्ते;
4:15 किन्तु प्रेम्णा सत्यं वदन्तः सर्वेषु विषयेषु तस्मिन् वर्धयन्तु।
यः शिरः ख्रीष्टः अस्ति।
४ - १६ - यस्मात् सर्वं शरीरं युज्यते तेन संकुचितम्
यत् प्रत्येकं सन्धिः आपूर्तिं करोति, यथा प्रभावी कार्यस्य
प्रत्येकं अङ्गस्य परिमाणं शरीरस्य वृद्धिं करोति यत् तस्य निर्माणं भवति
स्वयं प्रेम्णा ।
4:17 अतः अहं एतत् वदामि, भगवता च साक्ष्यं ददामि यत् यूयं इतः परं गच्छथ
न तु यथा अन्यजातीयाः स्वमनसः व्यर्थं गच्छन्ति।
4:18 ईश्वरस्य जीवनात् विरक्तः सन् अवगमनं अन्धकारमयं कृत्वा
तेषु यत् अज्ञानं वर्तते तस्य माध्यमेन तेषां अन्धत्वात्
हृदयम्u200c:
4:19 ये अतीताः भावाः कामुकतायां समर्पिताः।
लोभेन सर्वं अशुद्धं कार्यं कर्तुं।
4:20 किन्तु यूयं ख्रीष्टं न शिक्षितवन्तः।
4:21 यदि तर्हि यूयं तं श्रुत्वा तेन उपदिष्टाः यथा...
सत्यं येशुना अस्ति:
4:22 तत् यूयं पूर्ववृत्तान्तं वृद्धं स्थगयथ
वञ्चनकामनानुसारं भ्रष्टाः;
4:23 भवतः मनसः आत्मानं नवीनं भवतु;
4:24 युष्माकं नूतनं मनुष्यं धारयन्तु, यः परमेश्वरेण सृष्टः अस्ति
धर्मं सत्यं पवित्रं च।
4:25 अतः मृषावादं त्यक्त्वा प्रत्येकः स्वपरिजनेन सह सत्यं वदतु।
यतः वयं परस्परं अङ्गाः स्मः।
4:26 यूयं क्रुद्धाः भूत्वा पापं मा कुरुत, सूर्यः युष्माकं क्रोधं मा अस्तं करोतु।
४:२७ न च पिशाचाय स्थानं ददातु ।
4:28 यः चोरितः सः पुनः न चोरतु, अपितु सः कार्यं कुर्वन् परिश्रमं करोतु
हस्तेन यत् हितं तत् तस्मै दातव्यं भवेत्
तस्य आवश्यकता अस्ति।
4:29 भवतः मुखात् कोऽपि दूषितः संवादः न निर्गच्छतु, किन्तु यत्...
संस्कारस्य उपयोगाय हितकरं भवति, यथा प्रसादं सेवते
श्रोतारः ।
4:30 परमेश् वरस् य पवित्रात्मानं मा दुःखं कुरुत, येन यूयं मुद्रिताः सन्ति
मोक्षस्य दिवसः ।
४:३१ कटुता, क्रोधः, क्रोधः, कोलाहलः, दुष्टः च
वदन्, सर्वैः दुर्भावेन भवद्भ्यः दूरं भवतु।
4:32 परस्परं क्षमन्तः कोमलहृदयः परस्परं दया भवन्तु।
यथा ख्रीष्टस्य कृते परमेश्वरः युष्मान् क्षमितवान्।