इफिसियों
3:1 अतः अहं पौलुसः, युष्माकं अन्यजातीयानां कृते येशुमसीहस्य बन्दी।
3:2 यदि यूयं परमेश्वरस्य अनुग्रहस्य प्रबन्धस्य विषये श्रुतवन्तः
मां भवतः-वार्डं प्रति : १.
3:3 कथं सः प्रकाशनेन मम कृते रहस्यं ज्ञापयति स्म; (यथा मया लिखितम्
afore अल्पेषु शब्देषु, .
3:4 येन यूयं पठित्वा मम ज्ञानं ज्ञास्यथ रहस्ये
ख्रीष्टः) २.
३:५ यत् अन्येषु युगेषु मनुष्यपुत्रेभ्यः यथावत् न ज्ञातम्
इदानीं स्वस्य पवित्रप्रेरितानां भविष्यद्वादिनां च कृते आत्माना प्रकाशितः;
3:6 यत् अन्यजातीयाः सहवारिसाः स्युः, समानशरीरस्य च
सुसमाचारद्वारा ख्रीष्टे तस्य प्रतिज्ञायाः भागिनः।
3:7 ईश्वरस्य अनुग्रहस्य दानानुसारं अहं तस्य सेवकः अभवम्
तस्य सामर्थ्यस्य प्रभावी कार्येण मम दत्तः।
3:8 सर्वसन्तानाम् क्षुद्रात् न्यूनः मम कृते एषः अनुग्रहः दत्तः।
यत् अहं अन्यजातीयानां मध्ये अविवेकी धनं प्रचारयिष्यामि
ख्रीष्टः;
३:९ सर्वेषां जनानां दर्शनार्थं च रहस्यस्य साझेदारी किम्, यत्...
जगतः आरम्भादेव सर्वान् सृष्टवान् ईश्वरे निगूढः अस्ति
येशुमसीहेन वस्तूनि।
3:10 यथा इदानीं स्वर्गे राज्येषु अधिकारेषु च
स्थानानि चर्चेन ज्ञातानि भवेयुः परमेश्वरस्य बहुविधा प्रज्ञा,
3:11 अस्माकं ख्रीष्टे येशुना यत् अनन्तप्रयोजनं प्रयोजनं कृतवान् तदनुसारम्
विधाता:
३:१२ यस्मिन् अस्माकं विश्वासेन साहसेन प्रवेशः च भवति।
3:13 अतः अहं इच्छामि यत् यूयं युष्माकं कृते मम क्लेशेषु न क्लान्ताः भवेयुः, ये...
इति तव महिमा।
3:14 अतः अहं अस्माकं प्रभुस्य येशुमसीहस्य पितुः समक्षं जानुभ्यां नमामि।
३ -१५ - स्वर्गे पृथिव्यां च कुलम् सर्वम् यस्य नाम ।
3:16 यत् सः भवद्भ्यः स्वस्य महिमाधनेन यथा भवितुं प्रदास्यति
अन्तः मनुष्ये स्वात्मना पराक्रमेण दृढः;
3:17 यथा ख्रीष्टः विश्वासेन युष्माकं हृदयेषु निवसति; यत् यूयं मूलभूताः च
प्रेम्णि भूमिगतः, २.
३ - १८ - सर्वसन्तैः सह विज्ञातुं शक्नोतु यत् विस्तारः किम् इति च
दीर्घता, गभीरता च, ऊर्ध्वता च;
3:19 ज्ञानात् परं ख्रीष्टस्य प्रेमं ज्ञातुम्, येन यूयं शक्नुथ
ईश्वरस्य सर्वैः पूर्णताभिः पूरिताः भवन्तु।
3:20 यस्मात् सर्वेभ्यः अपि अधिकं कर्तुं समर्थः अस्ति, तस्मै
अस्मासु यत् सामर्थ्यं कार्यं करोति तदनुसारं पृच्छतु वा चिन्तयतु वा।
3:21 सर्वयुगेषु ख्रीष्टेशुना मण्डपे तस्य महिमा भवतु।
अन्तहीनं जगत्। आमेन् ।