इफिसियों
2:1 अपराधेषु पापेषु च मृताः युष्माकं च सः सजीवं कृतवान्।
2:2 पूर्वं यूयं जगतः मार्गानुसारं चरन्ति स्म।
वायुशक्तिराजकुमारस्य अनुसारं आत्मा यत् इदानीं
अवज्ञायाः सन्तानेषु कार्यं करोति।
२:३ येषु अपि वयं सर्वे कामेषु पूर्वकाले सम्भाषणं कृतवन्तः
अस्माकं मांसस्य, मांसस्य मनसः च इच्छां पूरयन्; तथा
स्वभावतः क्रोधसन्ततिः आसन्, अन्येषां इव अपि।
2:4 किन्तु परमेश् वरः यः दयायाः समृद्धः अस्ति, यतः सः अस् मासु प्रेम्णा महता प्रेम्णः कारणात्।
2:5 यदा वयं पापेषु मृताः आसन्, तदा अपि अस्मान् ख्रीष्टेन सह जीवितं कृतवान्।
(प्रसादात् भवन्तः उद्धारिताः भवन्ति;)
2:6 अस्मान् एकत्र उत्थापितवान्, स्वर्गे च एकत्र उपविष्टवान्
ख्रीष्टे येशुना स्थानानि : १.
2:7 येन सः आगामिषु युगेषु स्वस्य अनुग्रहस्य अतिशयेन धनं दर्शयेत्
ख्रीष्टेशुना अस्मासु अनुग्रहे।
2:8 यतः अनुग्रहेण यूयं विश्वासेन उद्धारिताः। तच्च न युष्माकं: इत्
ईश्वरस्य दानम् अस्ति : १.
2:9 न तु कर्मणाम्, मा भूत् कश्चित् डींगं मारेत्।
2:10 यतः वयं ख्रीष्टे येशुना सृष्टाः सत्कर्मणि तस्य कृतिः अस्मत्।
यत् परमेश् वरः पूर्वमेव निरूपितवान् यत् वयं तेषु चरामः।
2:11 अतः स्मर्यतां यत् यूयं कालान्तरे शरीरे अन्यजातीयाः आसन्।
ये खतना उच्यन्ते तेन खतना उच्यन्ते
हस्तनिर्मिते मांसे;
2:12 तस्मिन् काले यूयं ख्रीष्टात् बहिः आसन्, ते परदेशीयाः आसन्
इस्राएलस्य राष्ट्रमण्डलं, प्रतिज्ञासन्धिभ्यः परदेशीयान् च,
तेषां आशा नास्ति, जगति ईश्वरं विना।
2:13 किन्तु इदानीं ख्रीष्टे येशुना यूयं ये कदाचित् दूरं आसन्, ते समीपं गताः
ख्रीष्टस्य रक्तम्।
2:14 स हि अस्माकं शान्तिः, यः उभौ एकं कृत्वा, भग्नवान् च
अस्माकं मध्ये विभाजनस्य मध्यभित्तिः;
2:15 स्वशरीरे वैरं, आज्ञाविधानम् अपि निराकृत्य
अध्यादेशेषु निहिताः; यतः स्वस्य मध्ये एकं नूतनं पुरुषं कर्तुं, अतः
शान्तिं कृत्वा;
2:16 यथा सः क्रूसेन एकस्मिन् शरीरे ईश्वरेण सह उभयोः सामञ्जस्यं कर्तुं शक्नोति।
तेन वैरं हत्वा।
2:17 आगत्य युष्मान् दूरस्थेभ्यः, येभ्यः च शान्तिं प्रचारितवान्
समीपे आसन्।
2:18 यतः तस्य माध्यमेन वयं द्वौ एकेन आत्मान पितुः समीपं गन्तुं शक्नुमः।
2:19 अतः यूयं पुनः परदेशीयाः परदेशीयाः च न सन्ति, किन्तु...
सन्तैः सह, परमेश् वरस् य गृहे च सहनागरिकाः;
2:20 प्रेरितानां भविष्यद्वादिनां च आधारे येशुना निर्मिताः सन्ति
ख्रीष्टः एव मुख्यः कोणशिला भवति;
2:21 यस्मिन् सर्व्वं भवनं सुव्यवस्थितं पवित्रं भवति
भगवते मन्दिरम् : १.
2:22 यस्मात् युष्माकं अपि परमेश्वरस्य निवासस्थानार्थं मिलित्वा निर्मिताः
आत्मा।