इफिसियों
1:1 पौलुसः, परमेश्वरस्य इच्छानुसारं येशुमसीहस्य प्रेरितः, तेभ्यः पवित्रेभ्यः ये
इफिसुनगरे, ख्रीष्टे येशुना विश्वासिनां कृते च सन्ति।
1:2 अस्माकं पितुः परमेश्वरस्य प्रभुना येशुना च भवतः अनुग्रहः शान्तिः च भवतु
ख्रीष्टः।
1:3 अस्माकं प्रभुः येशुमसीहस्य परमेश्वरः पिता च धन्यः भवतु, यः आशीर्वादं दत्तवान्
अस्मान् ख्रीष्टे स्वर्गीयस्थानेषु सर्वैः आध्यात्मिकाशीर्वादैः सह।
1:4 यथा सः अस्मान् स्वे चिनोति स्म, तस्य आधारात् पूर्वं
जगत्, यत् वयं प्रेम्णा तस्य पुरतः पवित्राः निर्दोषाः च भवेम।
1:5 येशुमसीहेन अस्मान् पूर्वनिर्धारितं कृत्वा सन्तानग्रहणं कृत्वा
स्वयं स्वेच्छानुसारेण सुप्रीतिः ।
1:6 तस्य अनुग्रहस्य महिमा स्तुतिं कर्तुं यस्मिन् सः अस्मान् निर्मितवान्
प्रिये स्वीकृतः ।
1:7 तस्य रक्तेन वयं मोक्षं प्राप्नुमः, पापक्षमा।
तस्य अनुग्रहस्य धनस्य अनुसारं;
1:8 यस्मात् सः अस्माकं प्रति सर्वेषु प्रज्ञासु विवेकेषु च प्रचुरताम् अवाप्तवान्।
1:9 तस्य इच्छायाः रहस्यं अस्मान् प्रति ज्ञापयित्वा तस्य हितं यथावत्
भोगं यत् सः स्वयमेव अभिप्रेतवान्।
१:१० यत् कालपूर्णतायाः प्रबन्धे सः सङ्गृहीतुं शक्नोति
एकत्रैव ख्रीष्टे सर्व्वं स्वर्गे च
ये पृथिव्यां सन्ति; तस्मिन् अपि : १.
१ - ११ यस्मिन् अपि वयं पूर्वनिर्धारिताः भूत्वा उत्तराधिकारं प्राप्तवन्तः
यस्य प्रयोजनानुसारं सर्व्वं कार्यं करोति तस्य प्रयोजनानुसारेण
स्वेच्छया : १.
१:१२ यत् प्रथमं विश्वसितस्य तस्य महिमास्य स्तुतिः भवामः
ख्रीष्टः।
1:13 यस्मिन् युष्माभिः अपि विश्वासः कृतः, ततः परं सत्यस्य वचनं श्रुत्वा
युष्माकं मोक्षस्य सुसमाचारः कथयतु, यस्मिंश्च विश्वासं कृत्वा युष्माकं विश्वासः कृतः
तेन प्रतिज्ञापवित्रात्मना मुद्रितः,
१:१४ यत् अस्माकं वंशस्य गम्भीरं यावत् मोचनं न भवति
क्रीतवान् सम्पत्तिं, तस्य महिमाप्रशंसनाय।
1:15 अतः अहमपि भगवता येशुना भवतः विश्वासं श्रुत्वा
सर्वेषां साधुनां प्रति प्रेम, .
1:16 मम प्रार्थनासु भवतः उल्लेखं कुर्वन् भवतः कृते धन्यवादं न त्यजतु;
1:17 यथा अस्माकं प्रभुः येशुमसीहस्य परमेश्वरः, महिमा पिता दास्यति
युष्माकं कृते तस्य ज्ञाने प्रज्ञा-प्रकाश-आत्मा।
1:18 भवतः अवगमनस्य नेत्राणि प्रबुद्धानि भवन्ति; यथा यूयं किं ज्ञास्यथ
इति तस्य आह्वानस्य आशा, किं च तस्य महिमा धनम्
साधुषु उत्तराधिकारः, २.
1:19 अस्माकं विश्वासिनां कृते तस्य सामर्थ्यस्य किं महत्त्वम्।
तस्य पराक्रमस्य कार्यानुसारेण।
1:20 यदा सः तं मृतात् पुनरुत्थाप्य अस्तं कृतवान् तदा सः ख्रीष्टे तत् कृतवान्
स्वर्गेषु स्वदक्षिणहस्ते तं ।
1:21 दूरं सर्वेभ्यः प्रधानता, शक्तिः, पराक्रमः, आधिपत्यं च
प्रत्येकं नाम यत् नाम भवति, न केवलम् अस्मिन् जगति, अपितु यस्मिन् अपि
आगन्तुम् अस्ति : १.
1:22 सर्वं तस्य पादयोः अधः स्थापयित्वा तस्य शिरः भवितुं दत्तवान्
सर्वं चर्चं प्रति, .
1:23 यत् तस्य शरीरं सर्व्वं पूरयति तस्य पूर्णता।