इफिसी ग्रन्थस्य रूपरेखा

I. अभिवादनम् १:१-२

II. सिद्धान्तः- चर्चस्य धनं मध्ये
ख्रीष्टः १:३-३:२१
उ. आध्यात्मिक आशीर्वादस्य स्तुतिः १:३-१४
ख. एतेषां अवगमनार्थं प्रार्थना
आशीर्वादः १:१५-२३
ग. ख्रीष्टेन सह ख्रीष्टीयानां नूतनः सम्बन्धः २:१-१०
D. प्रत्येकस्य प्रति ख्रीष्टियानानां नूतनः सम्बन्धः
अन्ये २ - ११-२२
ई. विषये दिव्यं रहस्यं प्रकाशयन्
कलीसिया ३:१-१३
स्त्री दिव्यपूर्णतां यथा प्राप्य
चर्च ३:१४-२१

III. व्यावहारिकः - चर्चस्य वाक् इन
ख्रीष्टः ४:१-६:२०
उ. चर्चस्य एकता वृद्धिश्च ४:१-१६
ख. आचरणं चरित्रं च
चर्च ४:१७-३२
ग. ख्रीष्टीयानां सम्बन्धः
अविश्वासिनः ५:१-२१
D. एकेन सह ख्रीष्टियानानां सम्बन्धः
अन्यः ५ -२२-६:९
ई. ख्रीष्टियानानां सम्बन्धः
शैतान 6:10-20

IV. अन्वयः ६:२१-२४