उपदेशकः
12:1 यौवनकाले दुष्टदिनेषु भवतः प्रजापतिं स्मर्यताम्
मा आगच्छतु, न च वर्षाणि समीपं गच्छन्ति, यदा त्वं वदिष्यसि, मम नास्ति
तेषु प्रीतिः;
१२:२ यदा सूर्यः प्रकाशः वा चन्द्रः नक्षत्राणि वा न तमः भवन्ति।
न च वर्षायाः अनन्तरं मेघाः प्रत्यागच्छन्ति।
12:3 यस्मिन् दिने गृहपालाः कम्पन्ते बलवन्तः च
मनुष्याः प्रणमिष्यन्ति, पिष्टकाः च अल्पत्वात् निवर्तन्ते।
ये च खिडक्याः बहिः पश्यन्ति ताः तमः भवतु।
12:4 वीथिषु च द्वाराणि निरुद्धानि भविष्यन्ति, यदा शब्दस्य...
पिष्टनं नीचम्, स च पक्षिणः स्वरेण उत्तिष्ठति, सर्वे च
संगीतकन्याः नीचाः भविष्यन्ति;
12:5 यदा च ते उच्चात् भयभीताः भविष्यन्ति, भयानि च भविष्यन्ति
मार्गे बादामवृक्षः प्रफुल्लितः भविष्यति, टिड्डी च
भारः भविष्यति, कामना च क्षीणा भविष्यति, यतः मनुष्यः स्वस्य दीर्घकालं गच्छति
गृहं, शोककर्तारः च वीथिषु गच्छन्ति।
12:6 अथवा कदापि रजतरज्जुः मुक्तः भवतु, सुवर्णकटोरा वा भग्नः भवतु, वा
कलशः फव्वारे भग्नः भवेत्, कुण्डे वा चक्रं भग्नं भवेत्।
12:7 तदा रजः पृथिव्यां यथाभूतं पुनः आगमिष्यति, आत्मा च भविष्यति
यः दत्तवान् ईश्वरस्य समीपं प्रत्यागच्छ।
12:8 व्यर्थस्य व्यर्थता इति प्रचारकः वदति; सर्वं आडम्बरम् एव।
12:9 अपि च प्रचारकः बुद्धिमान् इति कारणतः सः अद्यापि जनान् उपदिशति स्म
ज्ञानम्u200c; आम्, सः सुप्रशंसाम् अकरोत्, अन्विष्य बहवः क्रमेण च स्थापयति स्म
सुभाषितानि ।
12:10 प्रचारकः स्वीकार्यं वचनं ज्ञातुम् इच्छति स्म, यत् च आसीत्
लिखितः ऋजुः आसीत्, सत्यस्य वचनानि अपि।
१२ - ११ - ज्ञानिनाम् वचः अङ्कुश इव स्वामिभिः बद्धाः नखाः
सभायाः, ये एकस्मात् गोपालकात् दीयन्ते।
12:12 अपि च एतैः पुत्र, तत्र बहूनि पुस्तकानि निर्मातुं उपदिष्टः भव
न अन्त्यः; बहु च अध्ययनं मांसस्य श्रान्तता।
12:13 समग्रस्य विषयस्य निष्कर्षं शृणुमः, ईश्वरं भयं कुरुत, तस्य च पालयन्तु
आज्ञाः- एतत् हि मनुष्यस्य सर्वं कर्तव्यम्।
12:14 यतः परमेश् वरः सर्व् कर्म, गुप्तवस् य सह न्याये आनयिष्यति।
भद्रं वा अशुभं वा।