उपदेशकः
11:1 जले रोटिकां क्षिप, यतः बहुदिनानन्तरं तत् प्राप्स्यसि।
11:2 सप्तभ्यः अष्टेभ्यः अपि भागं ददातु; किं हि त्वं न जानासि
अशुभं पृथिव्यां भविष्यति।
11:3 यदि मेघाः वर्षापूर्णाः सन्ति तर्हि ते पृथिव्यां शून्याः भवन्ति
यदि वृक्षः दक्षिणं प्रति, उत्तरं वा स्थाने पतति
यत्र वृक्षः पतति तत्रैव भविष्यति।
11:4 यः वायुम् अवलोकयति सः न वपयिष्यति; यः च मन्यते
मेघाः न लप्स्यन्ते।
11:5 यथा त्वं न जानासि यत् आत्मानः का मार्गः अस्थिः कथं कुर्वन्ति
गर्भवतीया गर्भे वर्धय, तथा त्वं न जानासि
सर्वान् निर्माति परमेश्वरस्य कार्याणि।
11:6 प्रातःकाले बीजं रोपय, सायंकाले हस्तं मा निरुध्य।
न हि त्वं जानासि किं सम्पन्नं भविष्यति, इदम् वा तत् वा
किं तौ समानौ भद्रौ भविष्यतः।
11:7 खलु ज्योतिः मधुरः, प्रियं वस्तु चक्षुषः कृते
सूर्यं पश्यतु:
11:8 किन्तु यदि कश्चित् बहुवर्षं जीवति, तेषु सर्वेषु आनन्दं लभते; तथापि सः अस्तु
अन्धकारस्य दिवसान् स्मर्यताम्; ते हि बहवः भविष्यन्ति। सर्वं तत् आगच्छति
आडम्बर इति ।
11:9 हे युवक युवावस्थायां आनन्दं कुरु; हृदयं च त्वां प्रलोभयतु
तव यौवनदिनानि, तव हृदयस्य दर्शनमार्गेषु च गच्छ
तव नेत्रयोः, किन्तु त्वं ज्ञातव्यः यत् एतेषां सर्वेषां कृते ईश्वरः आनयिष्यति
त्वां न्याये।
11:10 अतः हृदयात् दुःखं दूरं कुरु, दुष्टं च दूरं कुरु
मांस: बाल्यत्वं हि यौवनं च आडम्बरम्।