उपदेशकः
१०:१ मृतमक्षिकाः औषधालयस्य लेपं दुर्गन्धं प्रेषयन्ति
savour: तथा किञ्चित् मूर्खता करोति यः प्रज्ञायाः प्रतिष्ठितः अस्ति तथा च
सम्मान।
10:2 बुद्धिमान् हृदयं तस्य दक्षिणहस्ते भवति; किन्तु तस्य वामे मूर्खस्य हृदयम्।
10:3 आम्, यदा मूर्खः मार्गे गच्छति तदा तस्य बुद्धिः क्षीणा भवति
तं सर्वेभ्यः कथयति यत् सः मूर्खः अस्ति।
10:4 यदि शासकस्य आत्मा भवतः विरुद्धं उत्तिष्ठति तर्हि भवतः स्थानं मा त्यजतु;
यतः प्रसवः महत् अपराधान् शान्तयति।
10:5 अस्ति दुष्टं यत् मया सूर्यस्य अधः दृष्टं यथा दोषः यः
शासकात् प्रवर्तते:
10:6 मूर्खता महता गौरवे निहितं भवति, धनिनः नीचस्थाने उपविशन्ति।
10:7 मया दृष्टाः दासाः अश्वाः, राजपुत्राः च दासाः इव गच्छन्ति
पृथिवी ।
10:8 यः गर्तं खनति सः तस्मिन् पतति; यश्च वेष्टनं भङ्क्ते, क
सर्पः तं दंशयिष्यति।
10:9 यः शिलाः अपसारयति सः तेन क्षतिं प्राप्स्यति; यः च काष्ठं विच्छिन्दति
तेन विलुप्तं भविष्यति।
१०:१० यदि लोहं मन्दं भवति, सः धारं न क्षोभयति, तर्हि सः स्थापयितव्यम्
अधिकं बलम् : प्रज्ञा तु निर्देशयितुं लाभप्रदः।
10:11 ननु सर्पः अमुग्धः दंशयिष्यति; बकबकश्च न
समीचीनतर।
१०:१२ ज्ञानिनः मुखस्य वचनं अनुग्रहपूर्णं भवति; मूर्खस्य तु अधरम्
स्वयमेव ग्रसिष्यति।
10:13 तस्य मुखस्य वचनस्य आरम्भः मूर्खता अस्ति, अन्ते च
तस्य वार्तालापः दुष्टः उन्मादः अस्ति।
10:14 मूर्खः अपि वचनपूर्णः भवति, मनुष्यः किं भविष्यति इति वक्तुं न शक्नोति। किम् च
तस्य पश्चात् भविष्यति, को तं वक्तुं शक्नोति?
10:15 मूर्खाणां परिश्रमः तेषां प्रत्येकं क्लान्तं करोति, यतः सः जानाति
न कथं नगरं गन्तव्यम्।
10:16 धिक् त्वं भूमि, यदा तव राजा बालः भवति, तव राजपुत्राः च अन्तः खादन्ति
प्रातःकाले !
10:17 धन्यः त्वं भूमि, यदा तव राजा आर्यपुत्रः, तव च
राजपुत्राः काले खादन्ति, बलाय, न तु मद्यस्य कृते!
10:18 बहु आलस्येन भवनं क्षीयते; आलस्येन च
हस्ताः गृहं पातयति।
10:19 भोजः हास्यार्थं भवति, मद्यं च आनन्दं जनयति, किन्तु धनं प्रतिवदति
सर्वाणि वस्तूनि।
10:20 न राजानं शापं कुरु, न च तव विचारेण। मा च तव धनिकान् शापय
शय्यागृहः- वायुपक्षी हि स्वरं वहति, यत् च
पक्षाः सन्ति विषयं वक्ष्यन्ति।