उपदेशकः
९:१ एतत् सर्वं मया हृदये चिन्तितम् एतत् सर्वं वक्तुं यत्...
धर्मिणः, ज्ञानिनः, तेषां कार्याणि च परमेश् वरस् य हस्ते सन्ति, कश् चित् न
तेषां पुरतः यत् किमपि अस्ति तत् सर्वं प्रेम वा द्वेषं वा जानाति।
9:2 सर्वेषां कृते सर्वं समानं भवति, धर्मिणां कृते एकः घटना अस्ति, तथा च
दुष्टेभ्यः; सद्भ्यः शुद्धेभ्यः, अशुद्धेभ्यः च; तस्मै
यजति यजमानं न यजति, यथा सद्, तथैव
पापी; यः शपथं करोति सः शपथभयवत्।
९:३ सूर्याधः क्रियमाणेषु सर्वेषु दोषः अयं यत् तत्र
सर्वेषां कृते एकः घटना अस्ति, आम्, मनुष्यपुत्राणां हृदयं अपि पूर्णम् अस्ति
दुष्टं, उन्मादं च तेषां हृदये जीविते, तदनन्तरं ते
मृतानां समीपं गच्छतु।
9:4 यस्मात् सर्वजीवैः सह सम्बद्धः तस्य आशा अस्ति, जीवनस्य कृते
श्वः मृतसिंहात् श्रेष्ठः।
9:5 यतः जीविताः जानन्ति यत् ते म्रियन्ते, मृताः तु कञ्चित् न जानन्ति
वस्तु, न च तेषां पुनः फलम् अस्ति; तेषां हि स्मृतिः
विस्मृतम् ।
9:6 तेषां प्रेम, द्वेषः, ईर्ष्या च इदानीं नष्टा अस्ति।
न च तेषां कस्मिन् अपि कार्ये नित्यं भागः अस्ति
सूर्यस्य अधः ।
९:७ गच्छ, हर्षेण तव रोटिकां खाद, हर्षेण च मद्यं पिब
हृदयम्u200c; यतः ईश्वरः इदानीं तव कर्माणि स्वीकुर्वति।
9:8 तव वस्त्राणि सर्वदा श्वेताः भवन्तु; तव शिरसि च लेपस्य अभावः मा भवतु।
9:9 यस्याः भार्यायाः प्रेम्णा भवतः जीवनस्य सर्वाणि दिवसानि यावत् आनन्देन जीवतु
तव व्यर्थं यत् ते सूर्याधः दत्तवान्, तव सर्वाणि दिवसानि
व्यर्थः, यतः तव भागः अस्मिन् जीवने, तव श्रमे च यः
त्वं सूर्यस्य अधः गृह्णासि।
9:10 तव हस्तः यत् किमपि कर्तुं लभते, तत् स्वशक्त्या कुरु; नास्ति हि
कार्यं न यन्त्रं न ज्ञानं न प्रज्ञा चितायां यत्र त्वं
गच्छति ।
9:11 अहं प्रत्यागत्य सूर्याधः दृष्टवान् यत् दौडः द्रुतगतिना न भवति।
न च बलवन्तं युद्धं, न च पण्डितानां कृते रोटिका, न अद्यापि
बुद्धिमान् जनानां धनं, न च कुशलानाम् अनुग्रहः; किन्तु कालः
तेषां सर्वेषां च यदृच्छया भवति।
9:12 मनुष्यः अपि स्वसमयं न जानाति यथा मत्स्याः गृहीताः
दुष्टजालं यथा च जालगृहीताः पक्षिणः; तथा पुत्राः
दुष्टकाले फसितानां मनुष्याणां यदा सहसा तेषां उपरि पतति।
9:13 एषा प्रज्ञा मया सूर्याधः अपि दृष्टा, महती च प्रतीयते स्म।
9:14 तत्र किञ्चित् नगरम् आसीत्, तस्य अन्तः अल्पाः जनाः आसन्; तत्र च महान् आगतः
राजा तस्य विरुद्धं व्याप्तवान्, तस्य विरुद्धं महतीः दुर्गाणि च निर्मितवान्।
9:15 तस्मिन् एकः दरिद्रः ज्ञानी लब्धः, सः च स्वबुद्ध्या
नगरं वितरितवान्; तथापि तम् एव दरिद्रं कोऽपि मनुष्यः न स्मरति स्म।
9:16 तदा अहं अवदम्, बलात् प्रज्ञा श्रेष्ठा, तथापि दरिद्रस्य
प्रज्ञा अवहेल्यते तस्य वचनं न श्रूयते।
9:17 ज्ञानिनां वचनं शान्ततया श्रूयते यत् तस्य आक्रोशात् अधिकं
मूर्खेषु शासनं करोति।
9:18 युद्धशस्त्रात् प्रज्ञा श्रेष्ठा, किन्तु एकः पापी बहु नाशयति
शोभन।