उपदेशकः
८:१ कः यथा ज्ञानी? किं च वस्तुनः व्याख्यां जानाति? एकः
मनुष्यस्य प्रज्ञा तस्य मुखं प्रकाशयति, तस्य मुखस्य साहसं च
परिवर्तनं भविष्यति।
8:2 अहं भवन्तं परामर्शं ददामि यत् राज्ञः आज्ञां पालयितुम्, तत् च विषये
ईश्वरस्य शपथः ।
8:3 तस्य दृष्ट्या बहिः गन्तुं शीघ्रं मा कुरु, दुष्टे मा तिष्ठतु। स हि
यत्प्रियं तत् करोति।
8:4 यत्र राज्ञः वचनं तत्र शक्तिः अस्ति, को च तं वदेत्।
किं करोषि ?
8:5 यः आज्ञां पालयति सः दुष्टं किमपि न अनुभूयते, बुद्धिमान् च
हृदयं कालं न्यायं च विवेचते।
८:६ यतः प्रत्येकं प्रयोजनाय कालः न्यायः च अस्ति अतः द...
मनुष्यस्य दुःखं तस्य उपरि महती अस्ति।
8:7 सः हि यत् भविष्यति तत् न जानाति, यतः कदा तत् कदा वक्तुं शक्नोति
भविष्यति?
8:8 आत्मानं धारयितुं आत्मानः उपरि शक्तिं धारयितुं कोऽपि मनुष्यः नास्ति;
मृत्युदिने तस्य शक्तिः नास्ति, तत्र स्रावः नास्ति
तत् युद्धम्; न च दुष्टता दत्तान् मोचयिष्यति।
8:9 एतत् सर्वं मया दृष्टं, प्रत्येकं कार्ये मम हृदयं प्रयुक्तम्
सूर्यस्य अधः: एकः समयः अस्ति यस्मिन् एकः मनुष्यः अन्यस्य उपरि शासनं करोति to
स्वस्य आहतम्।
8:10 तथा च अहं दुष्टान् दफनान् दृष्टवान्, ये स्थानात् आगत्य गतवन्तः च
पवित्राः, ते च विस्मृताः नगरे यत्र ते एवं कृतवन्तः।
एतदपि आडम्बरम्।
८:११ यतः दुष्टकार्यस्य विरुद्धं दण्डः शीघ्रं न भवति ।
अतः मनुष्यपुत्राणां हृदयं दुष्टं कर्तुं पूर्णतया निहितम् अस्ति।
8:12 यद्यपि पापी शतवारं दुष्कृतं करोति, तस्य दिवसाः दीर्घाः भवन्ति, तथापि
अवश्यं जानामि यत् ईश्वरभयिणां भद्रं भविष्यति
तस्य पुरतः : १.
8:13 दुष्टस्य तु न भद्रं भविष्यति, न च दीर्घं करिष्यति
दिवसाः, ये छायावत् भवन्ति; यतः सः ईश्वरस्य समक्षं न बिभेति।
8:14 अस्ति व्यर्थं यत् पृथिव्यां क्रियते; न्याय्यपुरुषाः स्युः इति, २.
यस्मै दुष्टानां कार्यानुसारं भवति; पुनः तत्र
दुष्टाः भवन्तु, येषां कृते कार्यानुसारं भवति
righteous: अहम् उक्तवान् यत् एतदपि व्यर्थम्।
8:15 ततः अहं आनन्दं प्रशंसितवान् यतः मनुष्यस्य अधः उत्तमं किमपि नास्ति
सूर्यः, खादितुम्, पिबितुं, आनन्दं च कर्तुं, यतः तत् स्थास्यति
तस्य जीवनस्य दिवसान् तस्य परिश्रमेण सह यत् परमेश् वरः तस्मै ददति
सूर्यः ।
8:16 यदा अहं प्रज्ञां ज्ञातुं, व्यापारं च द्रष्टुं मम हृदयं प्रयुक्तवान् यत्...
पृथिव्यां क्रियते
चक्षुषा निद्रां पश्यति:)
8:17 तदा अहं परमेश्वरस्य सर्वं कार्यं दृष्टवान् यत् मनुष्यः कार्यं ज्ञातुं न शक्नोति
तत् सूर्याधः क्रियते, यतः मनुष्यः यद्यपि तत् अन्वेष्टुं परिश्रमं करोति।
तथापि सः तत् न प्राप्स्यति; आम् दूरतरम्; यद्यपि ज्ञानी ज्ञातुम् चिन्तयति
तत्, तथापि सः तत् न प्राप्स्यति।