उपदेशकः
7:1 बहुमूल्यं लेपनात् सुनाम श्रेयस्करम्; मृत्योः दिवसं च थप
जन्मदिवसः ।
७:२ शोकगृहं गन्तुं श्रेयः, न तु गृहं गन्तुम्
भोजः- तदेव हि सर्वेषां मनुष्याणां अन्तः; जीविताः च तत् स्थापयिष्यन्ति
तस्य हृदयम् ।
7:3 हास्यात् शोकः श्रेयस्करः मुखदुःखेन हि
हृदयं श्रेष्ठं भवति।
7:4 ज्ञानिनां हृदयं शोकगृहे भवति; किन्तु हृदयस्य
मूर्खाः आनन्दस्य गृहे अस्ति।
7:5 ज्ञानिनां भर्त्सनं श्रोतुं श्रेयस्करम्, न तु मनुष्यस्य श्रोतुं
मूर्खाणां गीतम् ।
७ - ६ - यथा हि घटस्य अधः कण्टकानां क्रकचः तथा हसः
मूर्ख: एतदपि आडम्बरम्।
7:7 अवश्यं उत्पीडनं ज्ञानिनं उन्मत्तं करोति; दानं च नाशयति
हृदयम्u200c।
7:8 वस्तुनः आरम्भात् तस्य अन्तः श्रेयस्करः, धैर्यवान् च
आत्मायां अभिमानिनां अपेक्षया श्रेष्ठः।
7:9 क्रुद्धं कर्तुं मा त्वरितम्, यतः क्रोधः वक्षःस्थले वर्तते
मूर्खाणां ।
7:10 मा वद त्वं किं कारणं पूर्वदिनानि श्रेष्ठानि आसन्
एतानि? यतः त्वं एतस्य विषये बुद्धिपूर्वकं न पृच्छसि।
7:11 प्रज्ञा उत्तराधिकारेण सह हितं, तेन तेषां लाभः भवति
यत् सूर्यं पश्यन्ति।
7:12 प्रज्ञा हि रक्षणं धनं च रक्षणं किन्तु श्रेष्ठता
ज्ञानं यत् प्रज्ञा येषां सन्ति तेषां जीवनं ददाति।
7:13 ईश्वरस्य कार्यं चिन्तयतु, यतः तस्य यत् अस्ति तत् कोऽपि ऋजुं कर्तुं शक्नोति
कुटिलं कृतवान्?
7:14 समृद्धिदिने हर्षं कुरुत, विपत्तिदिने तु
विचारयतु: ईश्वरः अपि एकं अन्यस्य विरुद्धं अन्त्यपर्यन्तं स्थापितवान्
स मनुष्यः तदनन्तरं किमपि न प्राप्नुयात्।
7:15 मम व्यर्थदिनेषु सर्वाणि दृष्टानि, तत्र न्यायी मनुष्यः अस्ति
यः स्वधर्मे विनश्यति, दुष्टः च अस्ति यः
दुष्टे आयुः दीर्घं करोति।
7:16 बहुविषये धार्मिकाः मा भव; न च आत्मानं बुद्धिमान् कुरु, किमर्थम्
किं त्वं आत्मनः नाशं कर्तव्यः ?
7:17 मा अति दुष्टः, मा च मूर्खः, किमर्थं म्रियसे
तव कालात् पूर्वं?
7:18 साधु यत् त्वया एतत् धारयितव्यम्; आम्, अस्मात् अपि
तव हस्तं मा निवर्तय, यतः यः ईश्वरभयं करोति सः तस्मात् निर्गमिष्यति
तान् सर्वान्।
7:19 प्रज्ञा बुद्धिमान् दशाधिकं बलं ददाति ये प्रबलाः सन्ति
नगरी।
7:20 यतः पृथिव्यां कोऽपि धार्मिकः नास्ति यः हितं करोति पापं करोति च
नहि।
7:21 अपि च सर्वेषु वचनेषु ध्यानं मा कुरुत; मा त्वं तव शृणोषि
भृत्यः त्वां शापयतु :
7:22 यतः बहुवारं तव हृदयं अपि जानाति यत् त्वमपि तथैव
अन्येषां शापं कृतवान् अस्ति।
7:23 एतत् सर्वं मया प्रज्ञाना प्रमाणितम्, अहं बुद्धिमान् भविष्यामि इति अवदम्; परन्तु दूरम् आसीत्
मम ।
7:24 यत् दूरं गभीरं च तत् को ज्ञातुं शक्नोति?
7:25 अहं हृदयं ज्ञातुम् अन्वेष्टुं च प्रज्ञां अन्वेष्टुं च प्रयुक्तवान्
कारणं, मूर्खतायामपि दुष्टतां ज्ञातुं च
मूर्खता उन्मादः च : १.
7:26 अहं च मृत्योः कटुतरं स्त्रियं प्राप्नोमि यस्याः हृदयं जालम् अस्ति तथा च
जालम्, तस्याः हस्ताः पट्टिका इव, यः ईश्वरं रोचते, सः तस्याः पलायितः भविष्यति;
पापी तु तया गृह्णीयात्।
7:27 पश्य, एतत् मया लब्धम् इति प्रचारकः एकैकं गणयन् वदति
विवरणं ज्ञातव्यम् : १.
7:28 तदपि मम प्राणः तत् अन्वेषयति, किन्तु अहं न प्राप्नोमि, सहस्रेषु एकस्य मनुष्यस्य अस्ति
अहं प्राप्नोमि; किन्तु तेषु सर्वेषु स्त्रियं मया न लब्धा।
7:29 पश्यत, केवलम् एतदेव मया ज्ञातं यत् ईश्वरः मनुष्यं ऋजुं कृतवान्। किन्तु ते
अनेकाः आविष्काराः अन्विताः सन्ति।