उपदेशकः
६:१ अस्ति एकः दुष्टः यः मया सूर्यस्य अधः दृष्टः, सः च सामान्यः अस्ति
पुरुषाः : १.
6:2 यस्य मनुष्यस्य ईश्वरः धनं धनं, गौरवं च दत्तवान्, येन सः...
तस्य सर्वेभ्यः इष्टेभ्यः आत्मनः कृते किमपि न अभावः, तथापि ईश्वरः तस्मै ददाति
न तस्य भक्षणशक्तिः, किन्तु परदेशीयः तत् खादति, एतत् व्यर्थं च
दुष्टरोगः अस्ति।
6:3 यदि कश्चित् शतं सन्तानं जनयति, बहुवर्षं च जीवति, येन सः...
तस्य वर्षाणां दिवसाः बहवः स्युः, तस्य आत्मा च शुभैः न पूरितः भवतु, च
तस्य अन्त्येष्टिः नास्ति इति अपि; अहं वदामि, यत् असामयिकं जन्म श्रेयस्करम्
तस्मात् ।
6:4 यतः सः व्यर्थं प्रविशति, अन्धकारे च गच्छति, तस्य नाम च
अन्धकारेण आवृतः भविष्यति।
6:5 अपि च सः सूर्यं न दृष्टवान्, किमपि न ज्ञातवान्, अस्य अधिकम् अस्ति
परापेक्षया विश्रामः ।
6:6 आम्, यद्यपि सः द्विवारं कथितं वर्षसहस्रं जीवति तथापि सः न दृष्टवान्
good: सर्वे एकस्थानं न गच्छन्ति वा?
6:7 मनुष्यस्य सर्वः परिश्रमः तस्य मुखस्य कृते अस्ति, तथापि भूखः नास्ति
पूरित।
6:8 मूढात् किमधिकं ज्ञानिना? किं दीनानां, तत्
जीवानां पुरतः गन्तुं जानाति?
६:९ इच्छायाः भ्रमणात् चक्षुषः दर्शनं श्रेयस्करम्: एतत्
आडम्बरं च आत्मानः उपद्रवः च।
6:10 यत्भूतं तत् पूर्वमेव नामकरणं भवति, तत् मनुष्यः इति ज्ञायते।
न च स्वतः पराक्रमेण सह विग्रहं कुर्यात्।
6:11 अनेकानि वस्तूनि दृष्ट्वा व्यर्थं वर्धयन्ति, किं मनुष्यः
समीचीनतर?
6:12 यतः को जानाति यत् मनुष्यस्य कृते अस्मिन् जीवने किं हितं भवति, तस्य सर्वदिनानि
छायावत् व्यर्थं जीवनं यापयति? कः हि पुरुषं किं वक्तुं शक्नोति
सूर्याधः तस्य पश्चात् भविष्यति?