उपदेशकः
5:1 ईश्वरस्य गृहं गच्छन् पादं धारय, अधिकं सज्जः भव
शृणु, मूर्खाणां यज्ञं दातुं अपेक्षया, ते हि तत् न मन्यन्ते
दुष्कृतं कुर्वन्ति।
५:२ मुखेन मा त्वरितम्, हृदयं च वक्तुं मा त्वरितम्
ईश्वरस्य समक्षं किमपि, यतः परमेश्वरः स्वर्गे अस्ति, त्वं च पृथिव्यां।
अतः तव वचनं अल्पं भवतु।
5:3 यतः स्वप्नः व्यापारस्य बहुलतायाः माध्यमेन आगच्छति। मूर्खस्य च स्वरः
इति शब्दानां बहुलतया ज्ञायते।
5:4 यदा त्वं ईश्वरं प्रति प्रतिज्ञां करोषि तदा तत् प्रतिज्ञां कर्तुं मा स्थगय; तस्य हि नास्ति
मूर्खेषु प्रीति: यत् प्रतिज्ञातं तत् कुरु।
५:५ वरं यत् त्वं व्रतं न करोषि, यत् त्वं व्रतं करोषि
न च दास्यति।
5:6 तव मुखं तव मांसं पापं कर्तुं मा ददातु; न च पूर्वं वद
दूतः, तत् दोषः इति, अतः परमेश् वरः तव प्रति क्रुद्धः भवेत्
स्वरं कृत्वा हस्तकर्म नाशय?
५:७ स्वप्नानां बहूनां वचनानां च बहुषु विविधाः अपि सन्ति
व्यर्थाः, किन्तु त्वं ईश्वरं भयं कुरु।
५:८ यदि पश्यसि दीनानां पीडनं, हिंसकं विकृतिं च
न्यायं न्यायं च प्रान्ते मा विस्मयतु, यतः सः
यत् उच्चतमं मन्यते तस्मात् उच्चतरम्; अपि च उच्चतराः स्युः
ते।
५:९ अपि च पृथिव्याः लाभः सर्वेषां कृते भवति, राजा एव सेवितः भवति
क्षेत्रेण ।
5:10 यः रजतप्रेमी रजतेन न तृप्तः भविष्यति; न च स तत्
वृद्ध्या सह प्रचुरं प्रेम करोति, एतदपि व्यर्थम्।
५ - ११ - यदा मालः वर्धते तदा वर्धन्ते ये तान् खादन्ति , किं च हितम्
तत्र स्वामिभ्यः तेषां दर्शनं त्राणं कृत्वा तेषां सह
नेत्राः?
5:12 श्रमिकस्य निद्रा मधुरा भवति, सः अल्पं वा बहु वा खादति।
किन्तु धनिनां प्रचुरता तस्य निद्रां न दास्यति।
५ - १३ - अस्ति एकः वेदनादोषः यः मया सूर्यस्य अधः दृष्टः अर्थः इति
तस्य स्वामिनः कृते तेषां क्षतिं कर्तुं स्थापिताः।
5:14 किन्तु तानि धनानि दुष्टप्रसवेन नश्यन्ति, सः पुत्रं जनयति,...
तस्य हस्ते किमपि नास्ति।
५:१५ यथा सः मातुः गर्भात् निर्गतः, नग्नः सः यथा गन्तुम् आगमिष्यति
आगत्य तस्य परिश्रमात् किमपि न गृह्णीयात्, यत् सः वाहयितुम् अर्हति
तस्य हस्तः ।
५:१६ इदमपि दुःखदं यत् यथा सः आगतः तथा सर्वेषु विषयेषु सः अपि भविष्यति
गच्छ, यः वातस्य कृते परिश्रमं कृतवान् तस्य किं लाभः?
5:17 सः सर्वदिनानि अन्धकारे खादति, तस्य बहु दुःखं च...
तस्य व्याधिना सह क्रोधः।
5:18 पश्य यत् मया दृष्टं, भोक्तुं सुन्दरं च
पिबितुं, तस्य सर्वस्य श्रमस्य हितं भोक्तुं च यत् सः अधः गृह्णाति
तस्य जीवनपर्यन्तं सूर्यः यत् ईश्वरः तस्मै ददाति, यतः सः तस्य एव
भागः ।
5:19 यस्मै परमेश् वरः धनं धनं च दत्त्वा दत्तवान्
तस्य भक्षणस्य, भागग्रहणस्य, स्वस्य आनन्दस्य च शक्तिः
श्रम; एतत् ईश्वरस्य दानम् अस्ति।
5:20 यतः सः स्वजीवनस्य दिवसान् बहु न स्मरिष्यति; यतः ईश्वरः
हृदयस्य आनन्देन तं प्रतिवदति।