उपदेशकः
४:१ अतः अहं प्रत्यागत्य सर्वाणि उत्पीडनानि विचार्य अधः क्रियन्ते
सूर्यः पश्य च पीडितानां अश्रुपातं तेषां नासीत्
सान्त्वनादाता; तेषां अत्याचारिणां पक्षे च शक्तिः आसीत्; किन्तु ते
सान्त्वनादाता नासीत् ।
4:2 अतः अहं जीवितानां अपेक्षया मृतान् मृतान् अधिकं स्तुतवान्
ये अद्यापि जीविताः सन्ति।
4:3 आम्, सः उभयोः अपेक्षया श्रेष्ठः, यः अद्यापि न अभवत्, यः न अभवत्
दृष्टा दुष्टं कार्यं यत् सूर्याधः क्रियते।
४:४ पुनः सर्वान् प्रसवान्, प्रत्येकं सम्यक् कार्यं च मत्वा यत् अस्य कृते क
मनुष्यः प्रतिवेशिनः प्रति ईर्ष्या भवति। एतदपि आडम्बरं क्लेशं च
आत्मा।
४:५ मूर्खः हस्तौ संयोजयित्वा स्वस्य मांसं खादति।
४:६ शान्ततायुक्तः मुष्टिः श्रेयस्करः, हस्तौ पूर्णौ
प्रसवः आत्मानः उपद्रवः च।
४:७ ततः अहं प्रत्यागत्य सूर्यस्य अधः व्यर्थं दृष्टवान्।
४:८ एकः एव अस्ति न द्वितीयः; आम्, तस्य उभयथापि नास्ति
बालकः न भ्राता, तथापि तस्य सर्वस्य परिश्रमस्य अन्तः नास्ति; न च तस्य
धनैः तृप्तं नेत्रम्; न च कथयति, कस्मै अहं परिश्रमं करोमि, च
मम आत्मानं भद्रं शोचयतु? एतदपि आडम्बरम्, आम्, वेदना प्रसवः।
४:९ एकस्मात् द्वौ श्रेष्ठौ; यतः तेषां कृते सत्फलं भवति
श्रम।
4:10 यदि ते पतन्ति तर्हि कश्चन स्वजनं उत्थापयिष्यति, किन्तु धिक् तस्य
पतने एकः एव भवति; यतः तस्य उत्थापनार्थं अन्यः नास्ति।
4:11 पुनः यदि द्वौ एकत्र शयनौ स्तः तर्हि तेषां तापः भवति किन्तु कथं एकः उष्णः भवेत्
एकाकी?
4:12 यदि कश्चित् तस्य विरुद्धं विजयं प्राप्नुयात् तर्हि द्वौ तस्य प्रतिरोधं करिष्यन्ति। त्रिविधं च
रज्जुः शीघ्रं न भग्नः भवति।
4:13 वृद्धस्य मूर्खस्य च राजानः अपेक्षया दरिद्रः बुद्धिमान् बालकः श्रेष्ठः, यः इच्छति
न पुनः उपदेशः भवतु।
4:14 यतः सः कारागारात् बहिः राज्यं कर्तुं आगच्छति; यदा तु योऽपि जायते
तस्य राज्यं दरिद्रं भवति।
4:15 सूर्याधः गच्छन्तः सर्वे जीवाः द्वितीयेन सह मया विचारिताः
बालकः यः तस्य स्थाने उत्तिष्ठति।
४ - १६ - पूर्वभूतानाम् अपि सर्वेषां जनानां अन्तः नास्ति
तेषां पश्चात् ये आगमिष्यन्ति ते अपि तस्मिन् न आनन्दयिष्यन्ति। नूनम् एतत्
अपि च आडम्बरः आत्मानः उपद्रवः च।