उपदेशकः
३:१ प्रत्येकं वस्तुनः ऋतुः भवति, तस्य अधः प्रत्येकं प्रयोजनस्य समयः भवति
स्वर्गः:
३:२ जन्मस्य कालः, मृत्योः च कालः; रोपणस्य कालः, कालः च
यत् रोपितं तत् उद्धृत्य;
३:३ वधस्य समयः, चिकित्सायाः च समयः; भङ्गस्य कालः, कालः च
निर्माणं कुर्वन्तु;
३:४ रोदनस्य समयः, हास्यस्य च समयः अस्ति; शोकस्य कालः, कालः च
नृत्यं;
3:5 शिलाक्षेपणस्य समयः, शिलासङ्ग्रहस्य च समयः अस्ति; a time
आलिंगनार्थं, आलिंगननिवृत्त्यर्थं च समयः;
३:६ प्राप्तुं समयः, हानिः च कालः; पालयितुम् एकः समयः, निक्षेपणस्य च समयः
दुरे;
३:७ विदारणस्य समयः, सिवने च समयः; मौनस्य कालः, कालः च
वदतिब्रू;
३:८ प्रेम्णः समयः, द्वेषस्य च समयः; युद्धकालः, शान्तिकालः च।
3:9 यस्मिन् परिश्रमं करोति तस्य किं लाभः?
3:10 अहं दृष्टवान् यत् ईश्वरः मनुष्यपुत्रेभ्यः यत् प्रसवं दत्तवान्
तस्मिन् व्यायामः कृतः ।
3:11 सः स्वसमये सर्वं सुन्दरं कृतवान्, अपि च सः स्थापितवान्
जगत् तेषां हृदये, येन कोऽपि मनुष्यः कार्यं ज्ञातुं न शक्नोति यत् परमेश्वरः
आदौ अन्त्यपर्यन्तं करोति।
3:12 अहं जानामि यत् तेषु किमपि हितं नास्ति, किन्तु मनुष्यस्य आनन्दं प्राप्तुं च
तस्य जीवने भद्रं कुरुत।
3:13 अपि च प्रत्येकं मनुष्यः खादितव्यं पिबतु, सर्वेषां हितं भोक्तुं च
तस्य श्रमः, ईश्वरस्य दानम् अस्ति।
3:14 अहं जानामि यत् ईश्वरः यत् किमपि करोति तत् अनन्तकालं यावत् भविष्यति, किमपि न भवितुम् अर्हति
तस्य उपरि स्थापयतु, न च तस्मात् किमपि हृतं, ईश्वरः तत् करोति, यत् मनुष्याः
तस्य पुरतः भयं कुर्यात्।
३:१५ यत् आसीत् तत् इदानीं अस्ति; यच्च भवितव्यं तत् पूर्वमेव आसीत्;
ईश्वरः च यत् अतीतं तत् अपेक्षते।
3:16 अपि च सूर्यस्य अधः न्यायस्थानं तत् दुष्टं दृष्टवान्
तत्र आसीत्; धर्मस्थानं च तत् अधर्मं तत्र आसीत्।
3:17 अहं हृदयेन अवदम्, ईश्वरः धार्मिकाणां दुष्टानां च न्यायं करिष्यति, यतः
तत्र प्रत्येकं प्रयोजनाय प्रत्येकं कार्याय च समयः अस्ति।
3:18 मनुष्यपुत्राणां सम्पत्तिविषये अहं हृदयेन अवदम् यत् परमेश्वरः
तान् प्रकटयितुं शक्नुवन्ति, ते स्वयमेव सन्ति इति द्रष्टुं शक्नुवन्ति
पशवः ।
3:19 यतः मनुष्यपुत्रेषु यत् भवति तत् पशूनां उपरि भवति। एकमपि
तेषु विषयः भवति, यथा एकः म्रियते, तथैव अन्यः म्रियते। आम्, ते
सर्वेषां एकः निःश्वासः भवतु; यथा मनुष्यस्य पशुतः अधिकं प्राधान्यं नास्ति।
सर्वं हि व्यर्थम्।
3:20 सर्वे एकस्थानं गच्छन्ति; सर्वे रजसा भवन्ति, सर्वे पुनः रजः भवन्ति।
3:21 यः मनुष्यस्य आत्मानं जानाति यः ऊर्ध्वं गच्छति, तस्य आत्मानं च जानाति
पृथिव्यां अधः गच्छन् पशुः?
3:22 अतः अहं पश्यामि यत् पुरुषात् श्रेष्ठं किमपि नास्ति
स्वकर्मसु आनन्दं कुर्यात्; स हि तस्य भागः, कः हि करिष्यति
तं आनयतु यत् तस्य पश्चात् किं भविष्यति?