उपदेशकः
2:1 अहं हृदयेन अवदम्, गच्छ, अतः अहं त्वां हर्षेण परीक्षिष्यामि
आनन्दं भोजन्तु, पश्य च एतदपि व्यर्थम्।
2:2 अहं हास्यं उन्मत्तम् इति उक्तवान्, आनन्दस्य च किं करोति?
2:3 अहं मद्यस्य कृते आत्मानं दातुं हृदये अन्विषम्, तथापि मम परिचयं कृतवान्
प्रज्ञायुक्तं हृदयम्; मूर्खतां च धारयितुं यावत् अहं यत् आसीत् तत् न पश्यामि
तत् हितं मनुष्यपुत्राणां कृते, यत् ते स्वर्गस्य अधः सर्वं कर्तव्यम्
तेषां जीवनस्य दिवसाः।
2:4 अहं महतीं कार्याणि कृतवान्; अहं मम गृहाणि निर्मितवान्; अहं मम द्राक्षाक्षेत्राणि रोपितवान्:
२:५ मया मम उद्यानानि फलोद्यानानि च कृत्वा तेषु सर्वविधवृक्षाः रोपिताः
फलानां : १.
2:6 मया जलकुण्डानि कृतानि, येन काष्ठानि आनयन्ति
अग्रे वृक्षाः : १.
2:7 मया दासाः कन्याश्च प्राप्ताः, मम गृहे च दासाः जाताः; also I. इति
सर्वेभ्यः अपि उपरि महतीनां लघुपशूनां महतीं सम्पत्तिः आसीत्
मम पुरतः यरुशलेम:
२:८ रजतं सुवर्णं च राजानां विचित्रं निधिं च मया सङ्गृहीतम्
प्रान्तानां च: अहं गत् मे पुरुषाः गायकाः महिलाः च गायकाः, तथा च
नृणां पुत्रानन्दनानि वाद्यमिव सर्वेषां च
क्रमयति ।
2:9 अतः अहं महान् अभवम्, मम पूर्वजनानाम् अपेक्षया अधिकं वर्धितः
यरुशलेम: अपि मम प्रज्ञा मयि स्थिता।
2:10 मम नेत्रयोः यत् किमपि इष्टं तत् अहं तेभ्यः न रक्षितवान्, अहं मम न निरोधितवान्
हृदयं कस्यापि आनन्दात्; यतः मम सर्वश्रमेण मम हृदयं हर्षितम्, एतत् च अभवत्
मम सर्वश्रमस्य मम भागः।
2:11 ततः अहं मम हस्तेन कृतानि सर्वाणि कार्याणि पश्यन्
श्रमः यत् मया परिश्रमः कृतः, पश्यतु सर्वं व्यर्थं च
आत्मायाः क्लेशः, सूर्यस्य अधः च लाभः नासीत्।
2:12 अहं प्रज्ञां, उन्मादं, मूर्खताम् च पश्यन् आत्मानं कृतवान्, किमर्थम्
किं सः पुरुषः तत् कर्तुं शक्नोति यत् राज्ञः पश्चात् आगच्छति? यदपि भूतम्
पूर्वमेव कृतम् ।
2:13 तदा अहं दृष्टवान् यत् प्रज्ञा मूर्खतायां श्रेष्ठा भवति, यावत् प्रकाशः श्रेष्ठः भवति
अन्धकारः ।
2:14 ज्ञानिनः नेत्राणि तस्य शिरसि भवन्ति; मूर्खः तु अन्धकारे चरति।
अहं च स्वयमेव अवगच्छामि यत् तेषां सर्वेषां कृते एकः घटना घटते।
2:15 तदा अहं हृदयेन अवदम्, यथा मूर्खस्य भवति, तथैव भवति
मम अपि; तदा अहं किमर्थं अधिकं बुद्धिमान् आसम्? अथ अहं हृदयेन अवदम्, यत्
एतदपि आडम्बरम्।
2:16 हि मूर्खात् अधिकं ज्ञानिनां स्मरणं सदा न भवति;
आगामिदिनेषु यत् इदानीं भवति तत् सर्वं विस्मृतं भविष्यति। तथा
कथं म्रियते ज्ञानी? यथा मूर्खः ।
2:17 अतः अहं जीवनं द्वेष्टि; यतः सूर्यस्य अधः कृतं कार्यं
मम दुःखदं वर्तते, यतः सर्व्वं व्यर्थं, आत्मायाः क्लेशः च।
2:18 अहं सूर्यस्य अधः गृहीतं सर्वं परिश्रमं द्वेष्टि यतः अहं
मम पश्चात् यः पुरुषः भविष्यति तस्मै त्यजतु।
2:19 को जानाति यत् सः ज्ञानी भविष्यति वा मूर्खः वा? तथापि सः करिष्यति
मम सर्वेषु श्रमेषु शासनं कुरुत यस्मिन् मया परिश्रमः कृतः, यस्मिन् च मया परिश्रमः कृतः
सूर्यस्य अधः बुद्धिमान् दर्शितवान्। एतदपि आडम्बरम्।
2:20 अतः अहं सर्वश्रमात् मम हृदयं निराशं कर्तुं प्रवृत्तः
यत् अहं सूर्यस्य अधः गृहीतवान्।
2:21 अस्ति हि मनुष्यः यस्य श्रमः प्रज्ञायां ज्ञाने च
समता; तथापि यस्मिन् मनुष्ये परिश्रमः न कृतः, तस्मै सः तत् त्यक्ष्यति
तस्य भागस्य कृते। एतदपि व्यर्थं महादोषं च।
2:22 यतः मनुष्यस्य सर्वश्रमस्य हृदयस्य च क्लेशस्य किम् अस्ति।
यस्मिन् सः सूर्यस्य अधः परिश्रमं कृतवान्?
2:23 यतः तस्य सर्वे दिवसाः दुःखानि, तस्य प्रसवशोकः च। आम्, तस्य हृदयम्
रात्रौ न विश्रामं करोति। एतदपि आडम्बरम्।
2:24 न हि मनुष्यस्य भक्षणं पिबनं च इतः परं किमपि श्रेयस्करं नास्ति।
आत्मनः श्रमे भद्रं कुर्यात् इति च। एतदपि अहम्
दृष्टवान्, यत् ईश्वरस्य हस्तात् अस्ति।
2:25 मत्तोऽधिकं कः खादितुम् अर्हति, को वा अत्र शीघ्रं गन्तुं शक्नोति?
2:26 यतः परमेश् वरः सत् यस् य मनुष् यं प्रज्ञां ज्ञानं च ददाति।
आनन्दं च, किन्तु पापीं सङ्ग्रहणं, सञ्चयं च प्रसवम् अयच्छति।
येन सः परमेश् वरस् य समक्षं भद्रं ददातु। इदमपि आडम्बरं च
आत्मायाः उपद्रवः ।