उपदेशकः
१:१ यरुशलेमनगरस्य राजा दाऊदपुत्रस्य प्रचारकस्य वचनम्।
1:2 व्यर्थस्य व्यर्थता, प्रचारकः वदति, व्यर्थस्य व्यर्थता; सर्वं अस्ति
आडम्बरः ।
1:3 मनुष्यस्य सर्वस्य परिश्रमस्य किं लाभः भवति यत् सः सूर्यस्य अधः गृह्णाति?
1:4 एकः वंशः गच्छति, अपरः वंशः आगच्छति, किन्तु...
पृथिवी नित्यं तिष्ठति।
1:5 सूर्यः अपि उदेति, सूर्यः अस्तं गच्छति, शीघ्रं च स्वस्थानं गच्छति
यत्र सः उत्थितः।
1:6 वायुः दक्षिणदिशि गत्वा उत्तरदिशि भ्रमति; इदम्u200c
नित्यं भ्रमति, वायुः च यथावत् पुनः आगच्छति
तस्य परिपथाः।
१:७ सर्वाणि नद्यः समुद्रे धावन्ति; तथापि समुद्रः पूर्णः नास्ति; स्थानं प्रति
यतः नद्यः आगच्छन्ति, ततः पुनः पुनः आगच्छन्ति।
1:8 सर्वाणि वस्तूनि श्रमपूर्णानि सन्ति; मनुष्यः तत् उच्चारयितुं न शक्नोति: नेत्रं न
दर्शनेन तुष्टो न च श्रवणपूरितः कर्णः।
१:९ यत् वस्तु आसीत्, तत् यत् भविष्यति; यच्च यत्
कृतं तत् कृतं भविष्यति, न च नूतनं वस्तु अधः
सूर्य।
1:10 किं किमपि अस्ति यत् पश्यतु, एतत् नवीनम् इति वक्तुं शक्यते? तस्य अस्ति
been already of old time, यत् अस्माकं पुरतः आसीत्।
१:११ पूर्ववस्तूनाम् स्मरणं नास्ति; न च कश्चित् भविष्यति
आगमिष्यमाणानां विषयाणां स्मरणं पश्चात् आगमिष्यमाणानां सह।
1:12 अहं प्रचारकः यरुशलेमनगरे इस्राएलस्य राजा आसम्।
1:13 अहं सर्वेषां विषये प्रज्ञां अन्वेष्टुं अन्वेष्टुं च हृदयं दत्तवान्
स्वर्गस्य अधः क्रियमाणानि कार्याणि ईश्वरेण एतत् दुःखदं प्रसवम् अयच्छत्
मनुष्यपुत्राः तेन सह व्यायामव्याः।
1:14 सूर्यस्य अधः क्रियमाणानि सर्वाणि कार्याणि मया दृष्टानि; तथा, पश्य, सर्वम्
आडम्बरः आत्मानः उपद्रवः च अस्ति।
१ - १५ - कुटिलं न ऋजुं कर्तुं शक्यम् अभावम् च
न गणयितुं शक्यते।
1:16 अहं स्वहृदयेन संवादं कृतवान्, पश्य, अहं महतीं सम्पत्तिं प्राप्तवान्।
मम पूर्वं ये आसन् तेभ्यः सर्वेभ्यः अपि अधिकं प्रज्ञां प्राप्तवन्तः
यरुशलेम - आम्, मम हृदयस्य प्रज्ञायाः ज्ञानस्य च महत् अनुभवः आसीत्।
1:17 अहं च प्रज्ञां ज्ञातुं उन्मादं मूर्खताम् च ज्ञातुं हृदयं दत्तवान् अहं
एतदपि आत्मानः उपद्रवः इति प्रतीयमानः।
1:18 यतः बहु प्रज्ञायां बहु दुःखं भवति, यः ज्ञानं वर्धयति
शोकं वर्धयति।