उपदेशकस्य रूपरेखा

I. शीर्षकम् १:१

II. आदर्शवाक्य १:२

III. प्रस्तावना १:३-११

IV. शरीरम् १:१२-१२:७
उ. प्रज्ञायाः चिन्तनानि च
मूर्खता १:१२-२:२६
ख. कालस्य अनन्तकालस्य च चिन्तनानि ३:१-४:१६
ग. धनविषये चिन्तनानि च
सम्पत्तिः ५:१-६:९
D. आचरणस्य पुरस्कारस्य च चिन्तनानि 6:10-8:15
ई. आनन्दस्य हृदयपीडायाश्च चिन्तनानि ८:१६-९:१६
F. क्लेशविषये चिन्तनानि च
विपत्ति ९:१७-११:१६
छ.युवानां कृते चेतावनी ११:७-१२:७

वि. आदर्शवाक्य १२:८

VI. उपसंहारः १२:९-१४