द्वितीयविवरणम्
34:1 ततः मोशेः मोआबस्य मैदानात् नेबोपर्वतम् आरुह्य...
पिस्गा-नगरस्य शिखरं यत् यरीहो-नगरस्य समीपे अस्ति। परमेश् वरः तं दर्शितवान्
दानपर्यन्तं गिलाददेशः सर्वः।
34:2 सर्वा नफ्ताली, एप्रैमदेशः, मनश्शेः, सर्वे च
यहूदादेशः परमसमुद्रपर्यन्तम्।
३४:३ दक्षिणं च यरीहो-द्रोणिकायाः समतलं च तालनगरम्
वृक्षाः, सोअरं यावत्।
34:4 ततः परमेश् वरः तम् अवदत् , “एषा भूमिः मया अब्राहमस् य शपथः कृता।
इसहाकं याकूबं च कथयत्, अहं तव वंशाय तत् दास्यामि
त्वां चक्षुषा दर्शनं कृतवान्, किन्तु त्वं न गमिष्यसि
तत्र ।
34:5 अतः परमेश् वरस् य सेवकः मूसा तत्रैव मोआबदेशे मृतः।
यथा परमेश् वरस् य वचनम्।
34:6 ततः सः तं मोआबदेशे एकस्मिन् उपत्यकायां दफनम् अकरोत्
बेथपेओर्, किन्तु अद्यपर्यन्तं तस्य समाधिस्थलस्य विषये कोऽपि न जानाति।
34:7 यदा मूसा मृतः तदा सः शतविंशतिवर्षीयः आसीत्, तस्य नेत्रम् आसीत्
न मन्दं, न च तस्य स्वाभाविकं बलं शमितम्।
34:8 इस्राएलस्य सन्तानाः मोआबस्य मैदानीषु मोशेन त्रिंशत् रोदितवन्तः
दिवसाः: अतः मोशेन रोदनशोकदिनानि समाप्ताः।
34:9 नूनस्य पुत्रः यहोशूः प्रज्ञायाः आत्मानपूर्णः आसीत्। मोशेः कृते
तस्य उपरि हस्तौ निधाय इस्राएलस्य सन्तानाः तस्य वचनं श्रुतवन्तः
तं, यथा परमेश् वरः मूसाम् आज्ञापितवान् तथा च अकरोत्।
34:10 ततः परं इस्राएलदेशे मूसासदृशः कोऽपि भविष्यद्वादिः न उत्पन्नः, यः
प्रभुः सम्मुखं ज्ञातवान्।
34:11 सर्वेषु चिह्नेषु आश्चर्येषु च यत् परमेश् वरः तं प्रेषितवान्
मिस्रदेशः फारोः, तस्य सर्वेभ्यः दासेभ्यः, तस्य सर्वेभ्यः भूमिभ्यः च।
34:12 तस्मिन् सर्वेषु महान् हस्ते, सर्वेषु च महाभयेषु यत् मूसा
सर्वेषां इस्राएलस्य दृष्टौ दर्शितवान्।