द्वितीयविवरणम्
33:1 एषः आशीर्वादः, येन परमेश्वरस्य मनुष्यः मोशेः आशीर्वादं दत्तवान्
तस्य मृत्योः पूर्वं इस्राएलस्य सन्तानाः।
33:2 सः अवदत्, “परमेश् वरः सिनाईतः आगत्य सेइरतः तेषां समीपम् उत्थितः।
सः पारणपर्वतात् प्रकाशितवान्, सः दशसहस्राणि च सह आगतः
saints: तस्य दक्षिणहस्तात् तेषां कृते अग्निमयः नियमः गतः।
33:3 आम्, सः जनान् प्रेम्णा पश्यति स्म; तस्य सर्वे सन्ताः तव हस्ते सन्ति, ते उपविष्टाः
तव पादयोः अधः; प्रत्येकं तव वचनं प्राप्स्यति।
33:4 मूसा अस्मान् एकं नियमं आज्ञापयत्, यत् सङ्घस्य उत्तराधिकारः अपि
याकूब।
33:5 सः येशुरुन्नगरे राजा आसीत्, यदा जनानां गोत्राणां च प्रमुखाः आसन्
इस्राएलस्य एकत्र समागताः आसन्।
33:6 रूबेनः जीवतु, मा म्रियते; तस्य पुरुषाः अल्पाः मा भवन्तु।
33:7 यहूदायाः आशीर्वादः एषः एव, सः अवदत्, हे भगवन्, शृणुत, तस्य वाणीं शृणु
यहूदा, तं स्वजनस्य समीपं आनय, तस्य हस्ताः पर्याप्ताः भवन्तु
तस्य; त्वं च तस्य शत्रुभ्यः तस्य सहायकः भव।
33:8 लेवीयाः विषये सः अवदत्, “तव थुम्मीं तव उरीमः च तव पवित्रेण सह भवन्तु।
यं त्वं मस्सायां परीक्षितवान्, येन सह त्वं सङ्घर्षं कृतवान्
मेरिबस्य जलं;
33:9 सः स्वपितरं मातरं च अवदत्, “अहं तं न दृष्टवान्; न वा
किं सः स्वभ्रातरं स्वीकृतवान्, स्वसन्ततिं न जानाति स्म, यतः ते
तव वचनं पालयित्वा तव सन्धिं पालितवान्।
33:10 ते याकूबं तव न्यायान्, इस्राएलं च तव व्यवस्थां उपदिशन्ति, ते स्थापयिष्यन्ति
तव पुरतः धूपं, तव वेदीयां सम्पूर्णं होमबलिम्।
33:11 भगवन् तस्य द्रव्यं आशीर्वादं ददातु, तस्य हस्तकार्यं च गृहाण, प्रहारं कुरु
तस्य विरुद्धं उत्पद्यमानानां द्वेषीनां च कटिबन्धेन
तं, यत् ते न पुनः उत्तिष्ठन्ति।
33:12 ततः सः बेन्जामिनस्य विषये अवदत्, “प्रभोः प्रियः अशुभं निवसति।”
तेन; भगवान् तं सर्वं दिवसं आच्छादयिष्यति, सः च करिष्यति
तस्य स्कन्धयोः मध्ये निवसन्ति।
33:13 ततः सः योसेफस्य विषये अवदत्, “प्रभोः धन्यः भवतु तस्य भूमिः, बहुमूल्यस्य कृते।”
स्वर्गस्य वस्तूनि, ओसस्य कृते, अधः शयनस्य गभीरस्य च कृते।
33:14 सूर्येन उत्पन्नानां च बहुमूल्यानां फलानां कृते च
चन्द्रेण स्थापितानि बहुमूल्यानि वस्तूनि, २.
33:15 प्राचीनपर्वतानां च मुख्यवस्तूनाम्, बहुमूल्यानां च कृते
स्थायिपर्वतानां वस्तूनि, २.
33:16 पृथिव्याः पूर्णतायाः च बहुमूल्यानां कृते च
गुल्मे निवसतः सद्भावना आशीर्वादः आगच्छतु
योसेफस्य शिरः, यस्य शिरसि आसीत्, तस्य शिरसि च
भ्रातृभ्यः विरक्तः।
33:17 तस्य महिमा तस्य वृषभस्य प्रथमपुत्र इव, तस्य शृङ्गाः इव सन्ति
एकशृङ्गशृङ्गाणि: तेषां सह सः जनान् एकत्र धक्कायिष्यति
पृथिव्याः अन्ताः, ते च एप्रैमस्य दशसहस्राणि, च
ते मनश्शे सहस्राणि सन्ति।
33:18 जबुलूनस्य विषये सः अवदत्, “जबुलून, तव निर्गमने आनन्दं कुरु। तथा,
इस्साचर, तव तंबूषु।
33:19 ते जनान् पर्वतम् आहूयन्ते; तत्र ते अर्पयिष्यन्ति
धर्मस्य यज्ञः, ते हि प्रचुरताम् चूषयिष्यन्ति
समुद्राणां, वालुकायाम् निगूढानां च।
33:20 गादस्य विषये सः अवदत्, धन्यः यः गादं विस्तारयति सः क
सिंहः शिरसा मुकुटेन बाहुं विदारयति।
33:21 प्रथमभागं च स्वस्य कृते प्रदत्तवान् यतः तत्र भागेन
विधिदातुः, सः उपविष्टः आसीत्; स च शिरसा सह आगतः
जनान्, सः परमेश् वरस् य न्यायं, तस् य न्यायान् च सहिष्व् यम् अकरोत्
इजरायल् ।
33:22 दानस्य विषये सः अवदत्, दानः सिंहपशुः अस्ति, सः बाशानतः प्लवति।
33:23 नफ्तालीविषये च सः अवदत् हे नफ्ताली अनुग्रहतृप्तः पूर्णः च
भगवतः आशीर्वादेन पश्चिमं दक्षिणं च धारय।
33:24 आशेरस्य विषये सः अवदत्, “आशेरः सन्तानैः धन्यः भवतु। सः भवतु
भ्रातृभ्यां ग्राह्यम्, तैले पादं निमज्जयतु।
33:25 तव पादुका लोहं पीतले च स्युः; यथा च तव दिवसाः, तथैव तव
बलं भवतु।
33:26 स्वर्गे आरुह्य येशुरुनस्य परमेश्वरस्य सदृशः कोऽपि नास्ति
तव साहाय्ये, आकाशे च तस्य उत्कृष्टतायां।
33:27 शाश्वतः ईश्वरः भवतः आश्रयः अस्ति, अधः च नित्यबाहूः सन्ति।
स च तव पुरतः शत्रुं बहिः निष्कासयिष्यति; वक्ष्यति च, .
तान् नाशयतु।
33:28 तदा इस्राएलः एकः एव सुरक्षितः वसति, याकूबस्य फव्वारः भविष्यति
कुक्कुटस्य मद्यस्य च देशे; तस्य स्वर्गः अपि ओसः पातयिष्यति।
33:29 सुखी त्वं इस्राएल, यः त्वदः सदृशः, हे जनाः उद्धारिताः
भगवन्, तव साहाय्यस्य कवचः, यः च तव श्रेष्ठतायाः खड्गः!
तव शत्रवः तव मृषावादिनः दृश्यन्ते; त्वं च पदाति
तेषां उच्चस्थानेषु।